Sunday, December 11, 2011

srimahabharat -adiparva - chapters 51st to 60 th



































The Sacred  Scripture of  great Epic Sree Mahabharatam:

The Mahabharata

                                      Mahabharata of Krishna-Dwaipayana Vyasa
                                         
              translated by
                                  Sreemaan Brahmasri  Kisari Mohan Ganguli

 

Book 1 (Adiparva)


Chapter 51



1 [j]
      bālo vākya
sthavira iva prabhāate; nāya bāla sthaviro 'ya mato me
      icchāmy aha
varam asmai pradātu; tan me viprā vitaradhva sametā
  2 [sadasyāh]
      bālo 'pi vipro mānya eveha rājñā
; yaś cāvidvān yaś ca vidvān yathāvat
      sarvān kāmā
s tvatta eo 'rhate 'dya; yathā ca nas takaka eti śīghram
  3 [s]
      vyāhartukāme varade n
pe dvija; vara vṛṇīveti tato 'bhyuvāca
      hotā vākya
nātihṛṣṭāntar ātmā; karmay asmis takako naiti tāvat
  4 [j]
      yathā ceda
karma samāpyate me; yathā ca nas takaka eti śīghram
      tathā bhavanta
prayatantu sarve; para śaktyā sa hi me vidviāa
  5 [rtvijah]
      yathāśāstrā
i na prāhur yathā śasati pāvaka
      indrasya bhavane rāja
s takako bhayapīita
  6 [s]
      yathā sūto lohitāk
o mahātmā; paurāiko veditavān purastāt
      sa rājāna
prāha pṛṣṭas tadānī; yathāhur viprās tadvad etan ndeva
  7 purā
am āgamya tato bravīmy aha; datta tasmai varam indrea rājan
      vaseha tva
matsakāśe sugupto; na pāvakas tvā pradahiyatīti
  8 etac chrutvā dīk
itas tapyamāna; āste hotāra codayan karmakāle
      hotā ca yatta
sa juhāva mantrair; atho indra svayam evājagāma
  9 vimānam āruhya mahānubhāva
; sarvair devai parisastūyamāna
      balāhakaiś cāpy anugamyamāno; vidyādharair apsarasā
gaaiś ca
  10 tasyottarīye nihita
sa nāgo; bhayodvigna śarma naivābhyagacchat
     tato rājā mantravido 'bravīt puna
; kruddho vākya takakasyāntam icchan
 11 indrasya bhavane viprā yadi nāga
sa takaka
     tam indre
aiva sahita pātayadhva vibhāvasau
 12 [rtvijah]
     ayam āyāti vai tūr
a takakas te vaśa npa
     śrūyate 'sya mahān nādo ruvato bhairava
bhayāt
 13 nūna
mukto vajrabhtā sa nāgo; bhraṣṭaś cākān mantravisrasta kāya
     ghūr
ann ākāśe naṣṭasajño 'bhyupaiti; tīvrān niśvāsān niśvasan pannagendra
 14 vartate tava rājendra karmaitad vidhivat prabho
     asmai tu dvijamukhyāya vara
tva dātum arhasi
 15 [j]
     bālābhirūpasya tavāprameya; vara
prayacchāmi yathānurūpam
     v
ṛṇīva yat te 'bhimata hdi sthita; tat te pradāsyāmy api ced adeyam
 16 [s]
     pati
yamāe nāgendre takake jātavedasi
     idam antaram ity eva
tadāstīko 'bhyacodayat
 17 vara
dadāsi cen mahya vṛṇomi janamejaya
     satra
te viramatv etan na pateyur ihoragā
 18 evam uktas tato rājā brahman pārik
itas tadā
     nātih
ṛṣṭamanā vākyam āstīkam idam abravīt
 19 suvar
a rajata gāś ca yac cānyan manyase vibho
     tat te dadyā
vara vipra na nivartet kratur mama
 20 [ā]
     suvar
a rajata gāś ca na tvā rājan vṛṇomy aham
     satra
te viramatv etat svasti mātkulasya na
 21 [s]
     āstīkenaivam uktas tu rājā pārik
itas tadā
     puna
punar uvācedam āstīka vadatā varam
 22 anya
varaya bhadra te vara dvija varottama
     ayācata na cāpy anya
vara sa bhgunandana
 23 tato vedavidas tatra sadasyā
sarva eva tam
     rājānam ūcu
sahitā labhatā brāhmao varam

SECTION LI

(Astika Parva continued)
'Sauti said, 'King Janamejaya having said so, his ministers expressed their approbation. And the monarch then expressed his determination to perform a snake-sacrifice. And that lord of the Earth--that tiger of the Bharata race--the son of Parikshit, then called his priest and Ritwiks. And accomplished in speech, he spake unto them these words relating to the accomplishment of his great task. 'I must avenge myself on the wretch Takshaka who killed my father. Tell me what I must do. Do you know any act by which I may cast into the blazing fire the snake Takshaka with his relatives? I desire to burn that wretch even as he burnt, of yore, by the fire of his poison, my father.'
'The chief priest answered, 'There is, O king, a great sacrifice for thee devised by the gods themselves. It is known as the snake-sacrifice, and is read of in the Puranas. O king, thou alone canst accomplish it, and no one else. Men versed in the Puranas have told us, there is such a sacrifice.'
"Sauti continued, 'Thus addressed, the king, O excellent one, thought Takshaka to be already burnt and thrown into the blazing mouth of Agni, the eater of the sacrificial butter. The king then said unto those Brahmanas versed in mantras, 'I shall make preparations for that sacrifice. Tell me the things that are necessary.' And the king's Ritwiks, O excellent Brahmana, versed in the Vedas and acquainted with the rites of that sacrifice measured, according to the scriptures, the land for the sacrificial platform. And the platform was decked with valuable articles and with Brahmanas. And it was full of precious things and paddy. And the Ritwika sat upon it at ease. And after the sacrificial platform had been thus constructed according to rule and as desired, they installed the king at the
p. 107
snake-sacrifice for the attainment of its object. And before the commencement of the snake-Sacrifice that was to come, there occurred this very important incident foreboding obstruction to the sacrifice. For when the sacrificial platform was being constructed, a professional builder of great intelligence and well-versed in the knowledge of laying foundations, a Suta by caste, well-acquainted with the Puranas, said, 'The soil upon which and the time at which the measurement for the sacrificial platform has been made, indicate that this sacrifice will not be completed, a Brahmana becoming the reason thereof.' Hearing this, the king, before his installation, gave orders to his gate-keepers not to admit anybody without his knowledge."

Book 1
Chapter 52



  1 []
      ye sarpā
sarpasatre 'smin patitā havyavāhane
      te
ā nāmāni sarveā śrotum icchāmi sūtaja
  2 [s]
      sahasrā
i bahūny asmin prayutāny arbudāni ca
      na śakya
parisakhyātu bahutvād vedavittama
  3 yathā sm
titu nāmāni pannagānā nibodha me
      ucyamānāni mukhyānā
hutānā jātavedasi
  4 vāsuke
kulajās tāvat pradhānyena nibodha me
      nīlaraktān sitān ghorān mahākāyān vi
olbaān
  5 ko
iko mānasa pūra saha paulo halīsaka
      picchila
koapaś cakra koa vega prakālana
  6 hira
yavāha śaraa kakaka kāladantaka
      ete vāsukijā nāgā
praviṣṭā havyavāhanam
  7 tak
akasya kule jātān pravakyāmi nibodha tān
      puccha
ṇḍako maṇḍalaka piṇḍa bhettā rabheaka
  8 ucchikha
suraso drago balaheo virohaa
      śilī śala karo mūka
sukumāra pravepana
  9 mudgara
śaśaromā ca sumanā vegavāhana
      ete tak
akajā nāgā praviṣṭā havyavāhanam
  10 pārāvata
pāriyātraṇḍaro haria kśa
     viha
ga śarabho moda pramoda sahatāgada
 11 airāvata kulād ete praivi
ṣṭā havyavāhanam
     kauravya kulajān nāgāñ ś
ṛṇu me dvijasattama
 12 ai
ṇḍila kuṇḍalo muṇḍo vei skandha kumāraka
     bāhuka
śṛṅgavegaś ca dhūrtaka pātapātarau
 13 dh
tarāṣṭra kule jātāñ śṛṇu nāgān yathātatham
     kīrtyamānān mayā brahman vātavegān vi
olbaān
 14 śa
kukara pigalaka kuhāra mukhamecakau
     pūr
āgada pūramukha prahasa śakunir hari
 15 āmāha
ha komahaka śvasano mānavo vaa
     bhairavo mu
ṇḍavedāga piśagaś codra pāraga
 16
ṛṣabho vegavān nāma piṇḍāraka mahāhanū
     raktā
ga sarvasāraga samddhaa rākasau
 17 varāhako vāra
aka sumitraś citravedaka
     parāśaras taru
ako maiskandhas tathārui
 18 iti nāgā mayā brahman kīrtitā
kīrtivardhanā
     pradhānyena bahutvāt tu na sarve parikīrtitā

 19 ete
ā putrapautrās tu prasavasya ca satati
     na śakyā
parisakhyātu ye dīpta pāvaka gatā
 20 sapta śīr
ā dviśīrāś ca pañcaśīrās tathāpare
     kālānalavi
ā ghorā hutā śatasahasraśa
 21 mahākāyā mahāvīryā
śailaśṛṅgasamucchrayā
     yojanāyāma vistārā dviyojanasamāyatā

 22 kāmarūpā
kāmagamā dīptānalaviolbaā
     dagdhās tatra mahāsatre brahmada
ṇḍanipīitā

SECTION LII

(Astika Parva continued)
"Sauti said, 'The snake-sacrifice then commenced according to due form. And the sacrificial priests, competent in their respective duties according to the ordinance, clad in black garments and their eyes red from contact with smoke, poured clarified butter into the blazing fire, uttering the appropriate mantras. And causing the hearts of all the snakes to tremble with fear, they poured clarified butter into the mouth of Agni uttering the names of the snakes. And the snakes thereupon began to fall into the blazing fire, benumbed and piteously calling upon one another. And swollen and breathing hard, and twining each other with their heads and tails, they came in large numbers and fell into the fire. The white, the black, the blue, the old and the young--all fell alike into the fire, uttering various cries. Those measuring a krosa, and those measuring a yojana, and those of the measure of a gokarna, fell continuously with great violence into that first of all fires. And hundreds and thousands and tens of thousands of snakes, deprived of all control over their limbs, perished on that occasion. And amongst those that perished, there were some that were like horses, other like trunks of elephants, and others of huge bodies and strength like maddened elephants Of various colours and virulent poison, terrible and looking like maces furnished with iron-spikes, of great strength, ever inclined to bite, the snakes, afflicted with their mother's curse, fell into the fire.'"

Book 1
Chapter 53




 1 [s]
      idam atyadbhuta
cānyad āstīkasyānuśuśruma
      tathā varaiś chandyamāne rājñā pārik
itena ha
  2 indrahastāc cyuto nāga
kha eva yad atiṣṭhata
      tataś cintāparo rājā babhūva janamejaya

  3 hūyamāne bh
śa dīpte vidhivat pāvake tadā
      na sma sa prāpatad vahnau tak
ako bhayapīita
  4 [
au]
      ki
sūta teā viprāā mantragrāmo manīiām
      na pratyabhāt tadāgnau yan na papāta sa tak
aka
  5 [s]
      tam indrahastād visrasta
visajña pannagottamam
      āstīkas ti
ṣṭha tiṣṭheti vācas tisro 'bhyudairayat
  6 vitasthe so 'ntarik
e 'tha hdayena vidūyatā
      yathā ti
ṣṭheta vai kaś cid gocakrasyāntarā nara
  7 tato rājābravīd vākya
sadasyaiś codito bhśam
      kāmam etad bhavatv eva
yathāstīkasya bhāitam
  8 samāpyatām ida
karma pannagā santv anāmayā
      prīyatām ayam āstīka
satya sūtavaco 'stu tat
  9 tato halahalāśabda
prītija samavartata
      āstīkasya vare datte tathaivopararāma ca
  10 sa yajña
ṇḍaveyasya rājña pārikitasya ha
     prītimā
ś cābhavad rājā bhārato janamejaya
 11
tvigbhya sasadasyebhyo ye tatrāsan samāgatā
     tebhyaś ca pradadau vitta
śataśo 'tha sahasraśa
 12 lohitāk
āya sūtāya tathā sthapataye vibhu
     yenokta
tatra satrāgre yajñasya vinivartanam
 13 nimitta
brāhmaa iti tasmai vitta dadau bahu
     tataś cakārāvabh
tha vidhidṛṣṭtena karmaā
 14 āstīka
preayām āsa ghān eva susatktam
     rājā prītamanā
prīta ktaktya manīiam
 15 punarāgamana
kāryam iti caina vaco 'bravīt
     bhavi
yasi sadasyo me vājimedhe mahākratau
 16 tathety uktvā pradudrāva sa cāstīko mudā yuta

     k
tvā svakāryam atula toayitvā ca pārthivam
 17 sa gatvā paramaprīto mātara
mātula ca tam
     abhigamyopasa
ghya yathāvtta nyavedayat
 18 etac chrutvā prīyamā
ā sametā; ye tatrāsan pannagā vītamohā
     ta āstīke vai prītimanto babhūvur; ūcuś caina
varam iṣṭa vṛṇīva
 19 bhūyo bhūya
sarvaśas te 'bruvas ta; ki te priya karavāmo 'dya vidvan
     prītā vaya
mokitāś caiva sarve; kāma ki te karavāmo 'dya vatsa
 20 [ā]
     sāya
prāta suprasannātma rūpā; loke viprā mānavāś cetare 'pi
     dharmākhyāna
ye vadeyur mameda; teā yumadbhyo naiva ki cid bhaya syāt
 21 [s]
     taiś cāpy ukto bhāgineya
prasannair; etat satya kāmam eva caranta
     prītyā yuktā īpsita
sarvaśas te; kartāra sma pravaā bhāgineya
 22 jaratkāror jaratkārvā
samutpanno mahāyaśā
     āstīka
satyasadho mā pannagebhyo 'bhirakatu
 23 asita
cārtimanta ca sunītha cāpi ya smaret
     divā vā yadi vā rātrau nāsya sarpabhaya
bhavet
 24 [s]
     mok
ayitvā sa bhujagān sarpasatrād dvijottama
     jagāma kāle dharmātmā di
ṣṭānta putrapautravān
 25 ity ākhyāna
mayāstīka yathāvat kīrtita tava
     yat kīrtayitvā sarpebhyo na bhaya
vidyate kva cit
 26 śrutvā dharmi
ṣṭham ākhyānam ātīka puyavardhanam
     āstīkasya kaver vipra śrīmac caritam ādita

 27 [
]
     bh
guvaśāt prabhty eva tvayā me kathita mahat
     ākhyānam akhila
tāta saute prīto 'smi tena te
 28 prak
yāmi caiva bhūyas tvā yathāvat sūtanandana
     yā
kathā vyāsa sapannā ca bhūya pracakva me
 29 tasmin paramadu
prāpe sarpasatre mahātmanām
     karmāntare
u vidhivat sadasyānā mahākave
 30 yā babhūvu
kathāś citrā yev artheu yathātatham
     tvatta icchāmahe śrotu
saute tva vai vicakaa
 31 [s]
     karmāntare
v akathayan dvijā vedāśrayā kathā
     vyāsas tv akathayan nityam ākhyāna
bhārata mahat
 32 [
]
     mahābhāratam ākhyāna
ṇḍavānā yaśa karam
     janamejayena yat p
ṛṣṭa kṛṣṇadvaipāyanas tadā
 33 śrāvayām āsa vidhivat tadā karmāntare
u sa
     tām aha
vidhivat pu śrotum icchāmi vai kathām
 34 mana
sāgarasabhūtā mahare puyakarmaa
     kathayasva satā
śreṣṭha na hi tpyāmi sūtaja
 35 [s]
     hanta te kathayi
yāmi mahad ākhyānam uttamam
     k
ṛṣṇadvaipāyana mata mahābhāratam ādita
 36 taj ju
asvottama mate kathyamāna mayā dvija
     śa
situ tan mano haro mamāpīha pravartate

SECTION LIII

(Astika Parva continued)
"Saunaka asked, 'What great Rishis became the Ritwiks at the snake-sacrifice of the wise king Janamejaya of the Pandava line? Who also became
p. 108
the Sadasyas in that terrible snake-sacrifice, so frightful to the snakes, and begetting such sorrow in them? It behoveth thee to describe all these in detail, so that, O son of Suta, we may know who were acquainted with the rituals of the snake-sacrifice.'
"Sauti replied, 'I will recite the names of those wise ones who became the monarch's Ritwiks and Sadasyas. The Brahmana Chandabhargava became the Hotri in that sacrifice. He was of great reputation, and was born in the race of Chyavana and was the foremost of those acquainted with the Vedas. The learned old Brahmana, Kautsa, became the Udgatri, the chanter of the Vedic hymns. Jaimini became the Brahmana, and Sarngarva and Pingala the Adhvaryus, Vyasa with his son and disciples, and Uddalaka, Pramataka, Swetaketu, Pingala, Asita, Devala, Narada, Parvata, Atreya, Kundajathara, the Brahmana Kalaghata, Vatsya, old Srutasravas ever engaged in japa and the study of the Vedas. Kohala Devasarman, Maudgalya, Samasaurava, and many other Brahmanas who had got through the Vedas became the Sadasyas at that sacrifice of the son of Parikshit.
"When the Ritwiks in that snake-sacrifice began to pour clarified butter into the fire, terrible snakes, striking fear into every creature, began to fall into it. And the fat and the marrow of the snakes thus falling into the fire began to flow in rivers. And the atmosphere was filled with an insufferable stench owing to the incessant burning of the snakes. And incessant also were the cries of the snakes fallen into the fire and those in the air about to fall into it.
'Meanwhile, Takshaka, that prince of snakes, as soon as he heard that king Janamejaya was engaged in the sacrifice, went to the palace of Purandara (Indra). And that best of snakes, having represented all that had taken place, sought in terror the protection of Indra after having acknowledged his fault. And Indra, gratified, told him, 'O prince of snakes, O Takshaka, here thou hast no fear from that snake-sacrifice. The Grandsire was pacified by me for thy sake. Therefore, thou hast no fear. Let this fear of thy heart be allayed.'
Sauti continued, 'Thus encouraged by him, that best of snakes began to dwell in Indra's abode in joy and happiness. But Vasuki, seeing that the snakes were incessantly falling into the fire and that his family was reduced to only a few, became exceedingly sorry. And the king of the snakes was afflicted with great grief, and his heart was about to break. And summoning his sister, he spake unto her, saying, 'O amiable one, my limbs are burning and I no longer see the points of the heavens. I am about to fall down from loss of consciousness. My mind is turning, my sight is falling and my heart is breaking. Benumbed, I may fall today into that blazing fire! This sacrifice of the son of Parikshit is for the extermination of our race. It is evident I also shall have to go to the abode of the king of the dead. The time is come, O my sister, on account of which thou wert bestowed by me on Jaratkaru to protect us with our relatives. O best of
p. 109
the women of the snake race, Astika will put an end to the sacrifice that is going on. The Grandsire told me this of old. Therefore, O child, solicit thy dear son who is fully conversant with the Vedas and regarded even by the old, for the protection of myself and also of those dependent on me."'

Book 1
Chapter 54




1 [s]
      śrutvā tu sarpasatrāya dīk
ita janamejayam
      abhyāgacchad
ṛṣir vidvān kṛṣṇadvaipāyanas tadā
  2 janayām āsa ya
kālī śakte putrāt parāśarāt
      kanyaiva yamunā dvīpe pā
ṇḍavānā pitāmaham
  3 jātamātraś ca ya
sadya iṣṭyā deham avīvdhat
      vedā
ś cādhijage sāgān setihāsān mahāyaśā
  4 ya
nātitapasā kaś cin na vedādhyayanena ca
      na vratair nopavāsaiś ca na prasūtyā na manyunā
  5 vivyāsaika
caturdhā yo veda veda vidā vara
      parāvarajño brahmar
i kavi satyavrata śuci
  6 ya
ṇḍu dhtarāṣṭra ca vidura cāpy ajījanat
      śa
tano satati tanvan puyakīrtir mahāyaśā
  7 janamejayasya rājar
e sa tad yajñasadas tadā
      viveśa śi
yai sahito vedavedāgapāragai
  8 tatra rājānam āsīna
dadarśa janamejayam
      v
ta sadasyair bahubhir devair iva puradaram
  9 tathā mūdhvāvasiktaiś ca nānājanapadeśvarai

     
tvigbhir devakalpaiś ca kuśalair yajñasastare
  10 janamejayas tu rājar
ir dṛṣṭvā tam ṛṣim āgatam
     saga
o 'byudyayau tūra prītyā bharatasattama
 11 kāñcana
viṣṭara tasmai sadasyānumate prabhu
     āsana
kalpayām āsa yathā śakro bhaspate
 12 tatropavi
ṣṭa varada devarigaapūjitam
     pūjayām āsa rājendra
śāstradṛṣṭena karmaā
 13 pādyam ācamanīya
ca arghya ca vidhānata
     pitāmahāya k
ṛṣṇāya tad arhāya nyavedayat
 14 pratig
hya ca tā pūjāṇḍavāj janamejayāt
     gā
caiva samanujñāya vyāsa prīto 'bhavat tadā
 15 tathā sa
pūjayitvā ta yatnena prapitāmaham
     upopaviśya prītātmā paryap
cchad anāmayam
 16 bhagavān api ta
dṛṣṭvā kuśala prativedya ca
     sadasyai
pūjita sarvai sadasyān abhyapūjayat
 17 tatas ta
satkta sarvai sadasyair janamejaya
     ida
paścād dvijaśreṣṭha paryapcchat ktāñjali
 18 kurū
āṇḍavānā ca bhavān pratyakadarśivān
     te
ā caritam icchāmi kathyamāna tvayā dvija
 19 katha
samabhavad bhedas teām akliṣṭakarmaām
     tac ca yuddha
katha vtta bhūtānta karaa mahat
 20 pitāmahānā
sarveā daivenāviṣṭa cetasām
     kārtsnyenaitat samācak
va bhagavan kuśalo hy asi
 21 tasya tad vacana
śrutvā kṛṣṇadvaipāyanas tadā
     śaśāsa śi
yam āsīna vaiśampāyanam antike
 22 kurū
āṇḍavānā ca yathā bhedo 'bhavat purā
     tad asmai sarvam ācak
va yan matta śrutavān asi
 23 guror vacanam ājñāya sa tu viprar
abhas tadā
     ācacak
e tata sarvam itihāsa purātanam
 24 tasmai rājñe sadasyebhya
katriyebhyaś ca sarvaśa
     bheda
rājyavināśa ca kurupāṇḍavayos tadā

SECTION LIV

(Astika Parva continued)
"Sauti said, 'Then the snake-dame Jaratkaru, calling her own son, told him the following words according to the directions of Vasuki, the king of the snakes. 'O son, the time is come for the accomplishment of that object for which I was bestowed on thy father by my brother. Therefore, do thou that which should be done.'
"Astika asked, 'Why wert thou, O mother, bestowed on my father by my uncle? Tell me all truly so that on hearing it, I may do what is proper.'
"Then Jaratkaru, the sister of the king of the snakes, herself unmoved by the general distress, and even desirous of the welfare of her relatives, said unto him, 'O son, it is said that the mother of all the snakes is Kadru. Know thou why she cursed in anger her sons.' Addressing the snakes she said, 'As ye have refused to falsely represent Uchchaihsravas, the prince of horses, for bringing about Vinata's bondage according to the wager, therefore, shall he whose charioteer is Vayu burn you all in Janamejaya's sacrifice. And perishing in that sacrifice, ye shall go to the region of the unredeemed spirits.' The Grandsire of all the worlds spake unto her while uttering this curse, 'Be it so,' and thus approved of her speech. Vasuki, having heard that curse and then the words of the Grandsire, sought the protection of the gods, O child, on the occasion when the amrita was being churned for. And the gods, their object fulfilled, for they had obtained the excellent amrita, with Vasuki ahead, approached the Grandsire. And all the gods, with king Vasuki, sought to incline Him who was born of the lotus to be propitious, so that the curse might be made abortive.'
"And the gods said, 'O Lord, Vasuki, the king of the snakes, is sorry on account of his relatives. How may his mother's curse prove abortive?'
"Brahman thereupon replied, saying, 'Jaratkaru will take unto himself a wife of the name of Jaratkaru; the Brahmana born of her will relieve the snakes.'
"Vasuki, the best of snakes, hearing those words, bestowed me, O thou of godlike looks, on thy high-souled father some time before the commencement of the sacrifice. And from that marriage thou art born of me. That time has come. It behoveth thee to protect us from this danger. It behoveth thee to protect my brother and myself from the fire, so that the object, viz., our relief, for which I was bestowed on thy wise father, may not be unfulfilled. What dost thou think, O son?'
p. 110
"Sauti continued, 'Thus addressed, Astika said unto his mother, 'Yes, I will.' And he then addressed the afflicted Vasuki, and as if infusing life into him, said, 'O Vasuki, thou best of snakes, thou great being, truly do I say, I shall relieve thee from that curse. Be easy, O snake! There is no fear any longer. I shall strive earnestly so that good may come! Nobody hath ever said that my speech, even in jest, hath proved false. Hence on serious occasions like this, I need not say anything more, O uncle, going thither today I shall gratify, with words mixed with blessings, the monarch Janamejaya installed at the sacrifice, so that, O excellent one, the sacrifice may stop. O highminded one, O king of the snakes, believe all that I say. Believe me, my resolve can never be unfulfilled.'
"And Vasuki then said, 'O Astika, my head swims and my heart breaks. I cannot discern the points of the earth, as I am afflicted with a mother's curse.'
"And Astika said, 'Thou best of snakes, it behoveth thee not to grieve any longer. I shall dispel this fear of thine from the blazing fire. This terrible punishment, capable of burning like the fire at the end of the Yuga, I shall extinguish. Nurse not thy fear any longer.'
"Sauti continued, 'Then that best of Brahmanas, Astika, quelling the terrible fear of the Vasuki's heart, and taking it, as it were, on himself, wended, for the relief of the king of the snakes, with speed to Janamejaya's sacrifice blessed with every merit. And Astika having gone thither, beheld the excellent sacrificial compound with numerous Sadasyas on it whose splendour was like unto that of the Sun or Agni. But that best of Brahmanas was refused admittance by the door-keepers. And the mighty ascetic gratified them, being desirous of entering the sacrificial compound. And that best of Brahmanas, that foremost of all virtuous men, having entered the excellent sacrificial compound, began to adore the king of infinite achievements, Ritwiks, the Sadasyas, and also the sacred fire.'"

 

Book 1
Chapter 55



1 [vai]
      gurave prā
namasktya mano buddhisamādhibhi
      sa
pūjya ca dvijān sarvās tathānyān viduo janān
  2 mahar
e sarvalokeu viśrutasyāsya dhīmata
      pravak
yāmi mata ktsna vyāsasyāmita tejasa
  3 śrotu
pātra ca rājas tva prāpyemā bhāratī kathām
      guror vaktu
parispando mudā protsāhatīva mām
  4 ś
ṛṇu rājan yathā bheda kurupāṇḍavayor abhūt
      rājyārthe dyūtasa
bhūto vanavāsas tathaiva ca
  5 yathā ca yuddham abhavat p
thivī kayakārakam
      tat te 'ha
sapravakyāmi pcchate bharatarabha
  6 m
te pitari te vīrā vanād etya svamandiram
      nacirād iva vidvā
so vede dhanui cābhavan
  7
s tathārūpavīryauja sapannān paurasamatān
      nām
ṛṣyan kuravo dṛṣṭvā pāṇḍavāñ śrīyaśo bhta
  8 tato duryodhana
krūra karaś ca sahasaubala
      te
ā nigrahanirvāsān vividhās te samācaran
  9 dadāv atha vi
a pāpo bhīmāya dhtarāṣṭraja
      jarayām āsa tad vīra
sahānnena vkodara
  10 pramā
a ko sasupta punar baddhvā vkodaram
     toye
u bhīma gagāyā prakipya puram āvrajat
 11 yadā prabuddha
kaunteyas tadā sachidya bandhanam
     udati
ṣṭhan mahārāja bhīmaseno gatavyatha
 12 āśīvi
ai kṛṣṇasarpai supta cainam adaśayat
     sarve
v evāgadeśeu na mamāra ca śatruhā
 13 te
ā tu viprakāreu teu teu mahāmati
     mok
ae pratighāte ca viduro 'vahito 'bhavat
 14 svargastho jīvalokasya yathā śakra
sukhāvaha
     pā
ṇḍavānā tathā nitya viduro 'pi sukhāvaha
 15 yadā tu vividhopāyai
savtair vivtair api
     nāśaknod vinihantu
tān daivabhāvy artharakitān
 16 tata
samantrya sacivair vṛṣaduśāsanādibhi
     dh
tarāṣṭram anujñāpya jātua gham ādiśat
 17 tatra tān vāsayām āsa pā
ṇḍavān amitaujasa
     adāhayac ca visrabdhān pāvakena punas tadā
 18 vidurasyaiva vacanāt khanitrī vihitā tata

     mok
ayām āsa yogena te muktā prādravan bhayāt
 19 tato mahāvane ghore hi
imba nāma rākasam
     bhīmaseno 'vadhīt kruddho bhuvi bhīmaparākrama

 20 atha sa
dhāya te vīrā ekacakrā vrajas tadā
     brahmarūpadharā bhūtvā mātrā saha para
tapā
 21 tatra te brāhma
ārthāya baka hatvā mahābalam
     brāhma
ai sahitā jagmu pāñcālānā pura tata
 22 te tatra draupadī
labdhvā parisavatsaroitā
     viditā hāstinapura
pratyājagmur aridamā
 23 ta uktā dh
tarāṣṭrea rājñā śātanavena ca
     bhrāt
bhir vigrahas tāta katha vo na bhaved iti
     asmābhi
khāṇḍava prasthe yumadvāso 'nucintita
 24 tasmāj janapadopeta
suvibhaktamahāpatham
     vāsāya khā
ṇḍava prastha vrajadhva gatamanyava
 25 tayos te vacanāj jagmu
saha sarvai suhjjanai
     nagara
khāṇḍava prastha ratnāny ādāya sarvaśa
 26 tatra te nyavasan rājan sa
vatsaragaān bahūn
     vaśe śastrapratāpena kurvanto 'nyān mahīk
ita
 27 eva
dharmapradhānās te satyavrataparāyaā
     apramattotthitā
kāntā pratapanto 'hitās tadā
 28 ajayad bhīmasenas tu diśa
prācī mahābala
     udīcīm arjuno vīra
pratīcī nakulas tathā
 29 dak
iā sahadevas tu vijigye paravīrahā
     eva
cakrur imā sarve vaśe ktsnā vasudharām
 30 pañcabhi
sūryasakāśai sūryea ca virājatā
    
a sūryevābabhau pthvī pāṇḍavai satyavikramai
 31 tato nimitte kasmi
ś cid dharmarājo yudhiṣṭhira
     vana
prasthāpayām āsa bhrātara vai dhanajayam
 32 sa vai sa
vatsara pūra māsa caika vane 'vasat
     tato 'gacchad dh
ṛṣīkeśa dvāravatyā kadā cana
 33 labdhavā
s tatra bībhatsur bhāryā rājīvalocanām
     anujā
vāsudevasya subhadrā bhadra bhāiīm
 34 sā śacīva mahendre
a śrī kṛṣṇeneva sagatā
     subhadrā yuyuje prītā pā
ṇḍavenārjunena ha
 35 atarpayac ca kaunteya
khāṇḍave havyavāhanam
     bībhatsur vāsudevena sahito n
pasattama
 36 nātibhāro hi pārthasya keśavenābhavat saha
     vyavasāyasahāyasya vi
ṣṇo śatruvadhev iva
 37 pārthāyāgnir dadau cāpi gā
ṇḍīva dhanur uttamam
     i
udhī cākayair bāai ratha ca kapilakaam
 38 mok
ayām āsa bībhatsur maya tatra mahāsuram
     sa cakāra sabhā
divyā sarvaratnasamācitām
 39 tasyā
duryodhano mando lobha cakre sudurmati
     tato 'k
air vañcayitvā ca saubalena yudhiṣṭhiram
 40 vana
prasthāpayām āsa sapta varāi pañca ca
     ajñātam eka
ṣṭre ca tathā vara trayo daśam
 41 tataś caturdaśe var
e yācamānā svaka vasu
     nālabhanta mahārāja tato yuddham avartata
 42 tatas te sarvam utsādya hatvā duryodhana
npam
     rājya
vidruta bhūyiṣṭha pratyapadyanta pāṇḍavā
 43 evam etat purāv
tta teām akliṣṭakarmaām
     bhedo rājyavināśaś ca jayaś ca jayatā
vara

SECTION LV

(Astika Parva continued)
"Astika said, 'Soma and Varuna and Prajapati performed sacrifices of old in Prayaga. But thy sacrifice, O foremost one of Bharata's race, O son of Parikshit, is not inferior to any of those. Let those dear unto us be blessed! Sakra performed a hundred sacrifices. But this sacrifice of thine, O foremost one of Bharata's race, O son of Parikshit, is fully equal to ten thousand sacrifices of Sakra. Let those dear unto us be blessed! Like the sacrifice of Yama, of Harimedha, or of king Rantideva, is the sacrifice of thine, O foremost one of Bharata's race, O son of Parikshit. Let those dear unto us be blessed! Like the sacrifice of Maya, of king Sasavindu, or of king Vaisravana, is this sacrifice of thine, O foremost one of Bharata's race, O
p. 111
son of Satyavati, in which he himself was the chief priest, is this sacrifice of Nriga, of Ajamida, of the son of Dasaratha, is this sacrifice of thine, O foremost one of Bharata's race, O son of Parikshit. Let those dear unto us be blessed! Like the sacrifice of king Yudhishthira, the son of a god and belonging to Ajamida race, heard of (even) in the heavens, is this sacrifice of thine. O foremost one of Bharata's race, O son of Parikshit, let those dear unto us be blessed! Like the sacrifice of Krishna (Dwaipayana), the son of Satyavati, in which he himself was the chief priest, is this sacrifice of thine, O foremost one of Bharata's race, O son of Parikshit Let those dear unto us be blessed! These (Ritwiks and Sadasyas) that are here engaged in making thy sacrifice, like unto that of the slayer of Vritra, are of splendour equal to that of the sun. There now remains nothing for them to know, and gifts made to them become inexhaustible (in merit). It is my conviction that there is no Ritwik in all the worlds who is equal to thy Ritwik, Dwaipayana. His disciples, becoming Ritwiks, competent for their duties, travel over the earth. The high-souled bearer of libation (viz., Agni), called also Vibhavasu and Chitrabhanu, having gold for his vital seed and having his path, marked by black smoke, blazing up with flames inclined to the right, beareth these thy libations of clarified butter to the gods. In this world of men there is no other monarch equal to thee in the protection of subjects. I am ever well-pleased with thy abstinence. Indeed, thou art either Varuna, or Yama, the god of Justice. Like Sakra himself, thunderbolt in hand, thou art, in this world, the protector of all creatures. In this earth there is no man so great as thou and no monarch who is thy equal in sacrifice. Thou art like Khatwanga, Nabhaga, and Dilipa. In prowess thou art like Yayati and Mandhatri. In splendour equal to the sun, and of excellent vows, thou art O monarch, like Bhishma! Like Valmiki thou art of energy concealed. Like Vasishtha thou hast controlled thy wrath. Like Indra is thy lordship. Thy splendour also shines like that of Narayana. Like Yama art thou conversant with the dispensation of justice. Thou art like Krishna adorned with every virtue. Thou art the home of the good fortune that belongs to the Vasus. Thou art also the refuge of the sacrifices. In strength thou art equal to Damvodbhava. Like Rama (the son of Jamadagni) thou art conversant with the scriptures and arms. In energy thou art equal to Aurva and Trita. Thou inspirest terror by thy looks like Bhagiratha.'
"Sauti said, 'Astika, having thus adored them, gratified them all, viz., the king, the Sadasyas, the Ritwiks and the sacrificial fire. And king Janamejaya beholding the signs and indications manifested all around, addressed them as follows.'"


Book 1
Chapter 56




1 [j]
      kathita
vai samāsena tvayā sarva dvijottama
      mahābhāratam ākhyāna
kurūā carita mahat
  2 kathā
tv anagha citrārthām imā kathayati tvayi
      vistara śrava
e jāta kautūhalam atīva me
  3 sa bhavān vistare
emā punar ākhyātum arhati
      na hi t
pyāmi pūrveā śṛṇvānaś carita mahat
  4 na tat kāra
am alpa hi dharmajñā yatra pāṇḍavā
      avadhyān sarvaśo jaghnu
praśasyante ca mānavai
  5 kimartha
te naravyāghrā śaktā santo hy anāgasa
      prayujyamānān sa
kleśān kāntavanto durātmanām
  6 katha
nāgāyuta prāo bāhuśālī vkodara
      parikliśyann api krodha
dhtavān vai dvijottama
  7 katha
sā draupadī kṛṣṇā kliśyamānā durātmabhi
      śaktā satī dhārtarā
ṣṭrān nādahad ghoracakuā
  8 katha
vyatikraman dyūte pārthau mādrī sutau tathā
      anuvrajan naravyāghra
vañcyamāna durātmabhi
  9 katha
dharmabh śreṣṭha suto dharmasya dharmavit
      anarha
parama kleśa sohavān sa yudhiṣṭhira
  10 katha
ca bahulā senāṇḍava kṛṣṇasārathi
     asyann eko 'nayat sarvā
pitloka dhanajaya
 11 etad ācak
va me sarva yathāvtta tapodhana
     yad yac ca k
tavantas te tatra tatra mahārathā
 12 [v]
     mahar
e sarvalokeu pūjitasya mahātmana
     pravak
yāmi mata ktsna vyāsasyāmita tejasa
 13 ida
śatasahasra hi ślokānā puyakarmaām
     satyavaty ātmajeneha vyākhyātam amitaujasā
 14 ya ida
śrāvayed vidvān yaś ceda śṛṇuyān nara
     te brahma
a sthānam etya prāpnuyur devatulyatām
 15 ida
hi vedai samita pavitram api cottamam
     śrāvyā
ām uttama ceda purāam ṛṣisastutam
 16 asminn arthaś ca dharmaś ca nikhilenopadiśyate
     itihāse mahāpu
ye buddhiś ca parinaiṣṭhikī
 17 ak
udrān dānaśīlāś ca satyaśīlān anāstikān
     kār
ṣṇa vedam ida vidvāñ śrāvayitvārtham aśnute
 18 bhrū
a hatyā kta cāpi pāpa jahyād asaśayam
     itihāsam ima
śrutvā puruo 'pi sudārua
 19 jayo nāmetihāso 'ya
śrotavyo vijigīuā
     mahī
vijayate sarvā śatrūś cāpi parājayet
 20 ida
pusavana śreṣṭham ida svasty ayana mahat
     mahi
ī yuvarājābhyā śrotavya bahuśas tathā
 21 arthaśāstram ida
puya dharmaśāstram ida param
     mok
aśāstram ida prokta vyāsenāmita buddhinā
 22 sa
pratyācakate caiva ākhyāsyanti tathāpare
     putrā
śuśrūava santi preyāś ca priyakāria
 23 śarīre
a kta pāpa vācā ca manasaiva ca
     sarva
tat tyajati kipram ida śṛṇvan nara sadā
 24 bhāratānā
mahaj janma śṛṇvatām anasūyatām
     nāsti vyādhibhaya
teā paralokabhaya kuta
 25 dhanya
yaśasyam āyuya svargya puya tathaiva ca
     k
ṛṣṇadvaipāyaneneda kta puyacikīruā
 26 kīrti
prathayatā loke pāṇḍavānā mahātmanām
     anye
ā katriyāā ca bhūri dravia tejasām
 27 yathā samudro bhagavān yathā ca himavān giri

     khyātāv ubhau ratnanidhī tathā bhāratam ucyate
 28 ya ida
śrāvayed vidvān brāhmaān iha parvasu
     dhūtapāpmā jitasvargo brahmabhūya
sa gacchati
 29 yaś ceda
śrāvayec chrāddhe brāhmaān pādam antata
     ak
ayya tasya tac chrāddham upatiṣṭhet pitn api
 30 ahnā yad enaś cājñānāt prakaroti naraś caran
     tan mahābhāratākhyāna
śrutvaiva pravilīyate
 31 bhāratānā
mahaj janma mahābhāratam ucyate
     niruktam asya yo veda sarvapāpair pramucyate
 32 tribhir var
ai sadotthāyī kṛṣṇadvaipāyano muni
     mahābhāratam ākhyāna
ktavān idam uttamam
 33 dharme cārthe ca kāme ca mok
e ca bharatarabha
     yad ihāsti tad anyatra yan nehāsti na tat kva cit


SECTION LVI

(Astika Parva continued)
Janamejaya said, 'Though this one is but a boy, he speaks yet like a wise old man. He is not a boy but one wise and old. I think, I desire to bestow on him a boon. Therefore, ye Brahmanas, give me the necessary permission.'
"The Sadasyas said, 'A Brahmana, though a boy, deserves the respect of kings. The learned ones do more so. This boy deserves every desire of his being fulfilled by thee, but not before Takshaka comes with speed.'
"Sauti continued, 'The king, being inclined to grant the Brahmana a boon, said 'Ask thou a boon.' The Hotri, however, being rather displeased, said, 'Takshaka hath not come as yet into this sacrifice.'
"Janamejaya replied, 'Exert ye to the best of your might, so that this sacrifice of mine may attain completion, and Takshaka also may soon come here. He is my enemy.'
"The Ritwiks replied, 'As the scriptures declare unto us, and as the fire also saith, O monarch, (it seems that) Takshaka is now staying in the abode of Indra, afflicted with fear.'
"Sauti continued, 'The illustrious Suta named Lohitaksha also, conversant with the Puranas, had said so before.
"Asked by the king on the present occasion he again told the monarch, 'Sire, it is even so as the Brahmanas have said--Knowing the Puranas, I say, O monarch, that Indra hath granted him this boon, saying, 'Dwell with me in concealment, and Agni shall not burn thee.'
'Sauti continued, 'Hearing this, the king installed in the sacrifice became very sorry and urged the Hotri to do his duty. And as the Hotri, with mantras, began to pour clarified butter into the fire Indra himself appeared on the scene. And the illustrious one came in his car, adorned by all the gods standing around, followed by masses of clouds, celestial singers, and the several bevies of celestial dancing girls. And Takshaka anxious with fear, hid himself in the upper garment of Indra and was not visible. Then the king in his anger again said unto his mantra-knowing Brahmanas these words, bent upon the destruction of Takshaka, 'If the snake Takshaka be in the abode of Indra, cast him into the fire with Indra himself.'
'Sauti continued, 'Urged thus by the king Janamejaya about Takshaka, the Hotri poured libations, naming that snake then staying there. And even as the libations were poured, Takshaka, with Purandara himself, anxious and afflicted, became visible in a moment in the skies. Then Purandara, seeing that sacrifice, became much alarmed, and quickly casting Takshaka off, went back to his own abode. After Indra had gone away, Takshaka, the prince of snakes, insensible with fear, was by virtue of the mantras, brought near enough the flames of the sacrificial fire.'
"The Ritwiks then said, 'O king of kings, the sacrifice of thine is being
p. 113
performed duly. It behoveth thee, O Lord, to grant a boon now to this first of Brahmanas.'
"Janamejaya then said, 'Thou immeasurable one of such handsome and child-like features, I desire to grant thee a worthy boon. Therefore, ask thou that which thou desirest in thy heart. I promise thee, that I will grant it even if it be ungrantable.'
'The Ritwiks said, 'O monarch, behold, Takshaka is soon coming under thy control! His terrible cries, and loud roar is being heard. Assuredly, the snake hath been forsaken by the wielder of thunder. His body being disabled by your mantras, he is falling from heaven. Even now, rolling in the skies, and deprived of consciousness, the prince of snakes cometh, breathing loudly.'
'Sauti continued, 'While Takshaka, the prince of snakes was about to fall into the sacrificial fire, during those few moments Astika spoke as follows, 'O Janamejaya, if thou wouldst grant me a boon, let this sacrifice of thine come to an end and let no more snakes fall into the fire.'
'O Brahmana, the son of Parikshit, being thus addressed by Astika, became exceedingly sorry and replied unto Astika thus, 'O illustrious one, gold, silver, kine, whatever other possessions thou desirest I shall give unto thee. But let not my sacrifice come to an end.'
"Astika thereupon replied, 'Gold, silver or kine, I do not ask of thee, O monarch! But let thy sacrifice be ended so that my maternal relations be relieved.'
"Sauti continued, 'The son of Parikshit, being thus addressed by Astika, repeatedly said this unto that foremost of speakers, 'Best of the Brahmanas, ask some other boon. O, blessed be thou!' But, O thou of Bhrigu's race, he did not beg any other boon. Then all the Sadasyas conversant with the Vedas told the king in one voice, 'Let the Brahmana receive his boon!'"




Book 1
Chapter 57


1 [v]
      rājoparicaro nāma dharmanityo mahīpati

      babhūva m
gayā gantu sa kadā cid dhtavrata
  2 sa cedivi
aya ramya vasu pauravanandana
      indropadeśāj jagrāha graha
īya mahīpati
  3 tam āśrame nyastaśastra
nivasanta tapo ratim
      deva
sākāt svaya vajrī samupāyān mahīpatim
  4 indratvam arho rājāya
tapasety anucintya vai
      ta
sāntvena npa sākāt tapasa sanyavartayat
  5 [īndra]
      na sa
kīryeta dharmo 'ya pthivyā pthivīpate
      ta
pāhi dharmo hi dhta ktsna dhārayate jagat
  6 lokya
dharma pālaya tva nityayukta samāhita
      dharmayuktas tato lokān pu
yān āpsyasi śāśvatān
  7 divi
ṣṭhasya bhuviṣṭhas tva sakhā bhūtvā mama priya
      ūdha
pthivyā yo deśas tam āvasa narādhipa
  8 paśavyaś caiva pu
yaś ca susthiro dhanadhānyavān
      svārak
yaś caiva saumyaś ca bhogyair bhūmiguair vta
  9 aty anyān e
a deśo hi dhanaratnādibhir yuta
      vasu pūr
ā ca vasudhā vasa cediu cedipa
  10 dharmaśīlā janapadā
susatoāś ca sādhava
     na ca mithyā pralāpo 'tra svaire
v api kuto 'nyathā
 11 na ca pitrā vibhajyante narā guruhite ratā

     yuñjate dhuri no gāś ca k
śā sadhukayanti ca
 12 sarve var
ā svadharmasthā sadā cediu mānada
     na te 'sty avidita
ki cit triu lokeu yad bhavet
 13 devopabhogya
divya ca ākāśe sphāika mahat
     ākāśaga
tvā maddatta vimānam upapatsyate
 14 tvam eka
sarvamartyeu vimānavaram āsthita
     cari
yasy uparistho vai devo vigrahavān iva
 15 dadāmi te vaijayantī
mālām amlāna pakajām
     dhārayi
yati sagrāme yā tvā śastrair avikatam
 16 lak
aa caitad eveha bhavitā te narādhipa
     indra māleti vikhyāta
dhanyam apratima mahat
 17 [v]
     ya
ṣṭi ca vaiavī tasmai dadau vtraniūdana
     i
ṣṭapradānam uddiśya śiṣṭānā paripālinīm
 18 tasyā
śakrasya pūjārtha bhūmau bhūmipatis tadā
     praveśa
kārayām āsa gate savatsare tadā
 19 tata
prabhti cādyāpi yaṣṭ kitipa sattamai
     praveśa
kriyate rājan yathā tena pravartita
 20 apare dyus tathā cāsyā
kriyate ucchrayo npai
     ala
ktāyā piakair gandhair mālyaiś ca bhūaai
     mālyadāma parik
iptā vidhivat kriyate 'pi ca
 21 bhagavān pūjyate cātra hāsyarūpe
a śakara
     svayam eva g
hītena vaso prītyā mahātmana
 22 etā
pūjā mahendras tu dṛṣṭvā devak śubhām
     vasunā rājamukhyena prītimān abravīd vibhu

 23 ye pūjayi
yanti narā rājānaś ca maha mama
     kārayi
yanti ca mudā yathā cedipatir npa
 24 te
ā śrīr vijayaś caiva sarāṣṭā bhaviyati
     tathā sphīto janapado muditaś ca bhavi
yati
 25 eva
mahātmanā tena mahendrea narādhipa
     vasu
prītyā maghavatā mahārājo 'bhisatkta
 26 utsava
kārayiyanti sadā śakrasya ye narā
     bhūmidānādibhir dānair yathā pūtā bhavanti vai
     varadānamahāyajñais tathā śakrotsavena te
 27 sa
pūjito maghavatā vasuś cedipatis tadā
     pālayām āsa dharme
a cedistha pthivīm imām
     indra prītyā bhūmipatiś cakārendra maha
vasu
 28 putrāś cāsya mahāvīryā
pañcāsann amitaujasa
     nānā rājye
u ca sutān sa samrā abhyaecayat
 29 mahāratho magadha rā
viśruto yo bhadratha
     pratyagraha
kuśāmbaś ca yam āhur maivāhanam
     mac chillaś ca yaduś caiva rājanyaś cāparājita

 30 ete tasya sutā rājan rājar
er bhūri tejasa
     nyaveśayan nāmabhi
svais te deśāś ca purāi ca
     vāsavā
pañca rājāna pthag vaśāś ca śāśvatā
 31 vasantam indra prāsāde ākāśe sphā
ike ca tam
     upatasthur mahātmāna
gandharvāpsaraso npam
     rājoparicarety eva
nāma tasyātha viśrutam
 32 puropavāhinī
tasya nadī śuktimatī giri
     arautsīc cetanā yukta
kāmāt kolāhala kila
 33 giri
kolāhala ta tu padā vasur atāayat
     niścakrāma nadī tena prahāra vivare
a sā
 34 tasyā
nadyām ajanayan mithuna parvata svayam
     tasmād vimok
aāt prītā nadī rājñe nyavedayat
 35 ya
pumān abhavat tatra ta sa rājarisattama
     vasur vasu pradaś cakre senāpatim ari
damam
     cakāra patnī
kanyā tu dayitā girikā npa
 36 vaso
patnī tu girikā kāmāt kāle nyavedayat
    
tukālam anuprāpta snātā pusavane śuci
 37 tad aha
pitaraś cainam ūcur jahi mgān iti
     ta
rājasattama prītās tadā matimatā varam
 38 sa pit
ṝṇā niyoga tam avyatikramya pārthiva
     cacāra m
gayā kāmī girikām eva sasmaran
     atīva rūpasa
pannā sākāc chriyam ivāparām
 39 tasya reta
pracaskanda carato rucire vane
     skanna mātra
ca tad reto vkapatrea bhūmipa
 40 pratijagrāha mithyā me na ska
ded reta ity uta
    
tuś ca tasyā patnyā me na mogha syād iti prabhu
 41 sa
cintyaiva tadā rājā vicārya ca puna puna
     amoghatva
ca vijñāya retaso rājasattama
 42 śukraprasthāpane kāla
mahi prasamīkya sa
     abhimantryātha tac chukram ārāt ti
ṣṭhantam āśugam
     sūk
madharmārthatattvajño jñātvā śyena tato 'bravīt
 43 matpriyārtham ida
saumya śukra mama gha naya
     girikāyā
prayacchāśu tasyā hy ārtavam adya vai
 44 g
hītvā tat tadā śyenas tūram utpatya vegavān
     java
paramam āsthāya pradudrāva vihagama
 45 tam apaśyad athāyānta
śyena śyenas tathāpara
     abhyadravac ca ta
sadyo dṛṣṭvaivāmia śakayā
 46 tu
ṇḍayuddham athākāśe tāv ubhau sapracakratu
     yudhyator apatad retas tac cāpi yamunāmbhasi
 47 tatrādriketi vikhyātā brahmaśāpād varāpsarā

     mīnabhāvam anuprāptā babhūva yamunā carī
 48 śyenapādaparibhra
ṣṭa tad vīryam atha vāsavam
     jagrāha tarasopetya sādrikā matsyarūpi
ī
 49 kadā cid atha matsī
babandhur matsyajīvina
     māse ca daśame prāpte tadā bharatasattama
     ujjahnur udarāt tasyā
strīpumāsa ca mānuam
 50 āścaryabhūta
matvā tad rājñas te pratyavedayan
     kāye matsyā imau rājan sa
bhūtau mānuāv iti
 51 tayo
pumāsa jagrāha rājoparicaras tadā
     sa matsyo nāma rājāsīd dhārmika
satyasagara
 52 sāpsarā muktaśāpā ca k
aena samapadyata
     puroktā yā bhagavatā tiryagyonigatā śubhe
     mānu
au janayitvā tva śāpamokam avāpsyasi
 53 tata
sā janayitvā tau viśastā matsyaghātinā
     sa
tyajya matsyarūpa sā divya rūpam avāpya ca
     siddhar
icāraapatha jagāmātha varāpsarā
 54 yā kanyā duhitā tasyā matsyā matsyasagandhinī
     rājñā dattātha dāśāya iya
tava bhavatv iti
     rūpasattvasamāyuktā sarvai
samuditā guai
 55 sā tu satyavatī nāma matsyaghāty abhisa
śrayāt
     āsīn matsyasagandhaiva ka
cit kāla śucismitā
 56 śuśrū
ārtha pitur nāva tu vāhayatī jale
     tīrthayātrā
parikrāmann apaśyad vai parāśara
 57 atīva rūpasa
pannā siddhānām api kākitām
     d
ṛṣṭvaiva ca sa tān dhīmāś cakame cārudarśanām
     vidvā
s tā vāsavī kanyā kāryavān munipugava
 58 sābravīt paśya bhagavan pārāvāre
ṛṣīn sthitān
     āvayor d
śyator ebhi katha nu syā samāgama
 59 eva
tayokto bhagavān nīhāram asjat prabhu
     yena deśa
sa sarvas tu tamo bhūta ivābhavat
 60 d
ṛṣṭvā sṛṣṭa tu nīhāra tatas ta paramariā
     vismitā cābravīt kanyā vrī
itā ca manasvinī
 61 viddhi mā
bhagavan kanyā sadā pitvaśānugām
     tvat sa
yogāc ca duyeta kanyā bhāvo mamānagha
 62 kanyātve dū
ite cāpi katha śakye dvijottama
     gantu
gha ghe cāha dhīman na sthātum utsahe
     etat sa
cintya bhagavan vidhatsva yad anantaram
 63 evam uktavatī
tu prītimān ṛṣisattama
     uvāca matpriya
ktvā kanyaiva tva bhaviyasi
 64 v
ṛṇīva ca vara bhīru ya tvam icchasi bhāmini
     v
thā hina prasādo me bhūtapūrva śucismite
 65 evam uktā vara
vavre gātrasaugandhyam uttamam
     sa cāsyai bhagavān prādān manasa
kita prabhu
 66 tato labdhavarā prītā strībhāvagu
abhūitā
     jagāma saha sa
sargam ṛṣiādbhuta karmaā
 67 tena gandhavatīty eva nāmāsyā
prathita bhuvi
     tato yojanagandheti tasyā nāma pariśrutam
 68 parāśaro 'pi bhagavāñ jagāma sva
niveśanam
     iti satyavatī h
ṛṣṭā labdhvā varam anuttamam
 69 parāśare
a sayuktā sadyo garbha suāva sā
     jajñe ca yamunā dvīpe pārāśarya
savīryavān
 70 sa mātaram upasthāya tapasy eva mano dadhe
     sm
to 'ha darśayiyāmi ktyev iti ca so 'bravīt
 71 eva
dvaipāyano jajñe satyavatyā parāśarāt
     dvīpe nyasta
sa yad bālas tasmād dvaipāyano 'bhavat
 72 pādāpasāri
a dharma vidvān sa tu yuge yuge
     āyu
śakti ca martyānā yugānugam avekya ca
 73 brahma
o brāhmaānā ca tathānugraha kāmyayā
     vivyāsa vedān yasmāc ca tasmād vyāsa iti sm
ta
 74 vedān adhyāpayām āsa mahābhārata pañcamān
     sumantu
jaimini paila śuka caiva svam ātmajam
 75 prabhur vari
ṣṭho varado vaiśampāyanam eva ca
     sa
hitās tai pthaktvena bhāratasya prakāśitā
 76 tathā bhī
ma śātanavo gagāyām amitadyuti
     vasu vīryāt samabhavan mahāvīryo mahāyaśā

 77 śūle prota
purāarir acoraś coraśakayā
     a
ī māṇḍavya iti vai vikhyāta sumahāyaśā
 78 sa dharmam āhūya purā mahar
ir idam uktavān
     i
īkayā mayā bālyād ekā viddhā śakuntikā
 79 tat kilbi
a smare dharmanānyat pāpam aha smare
     tan me sahasrasamita
kasmān nehājayat tapa
 80 garīyān brāhma
avadha sarvabhūtavadhād yata
     tasmāt tva
kilbiād asmāc chūdra yonau janiyasi
 81 tena śāpena dharmo 'pi śūdrayonāv ajāyata
     vidvān vidura rūpe
a dhārmī tanur akilbiī
 82 sa
jayo munikalpas tu jajñe sūto gavalgaāt
     sūryāc ca kunti kanyāyā
jajñe karo mahāratha
     sahaja
kavaca vibhrat kuṇḍaloddyotitānana
 83 anugrahārtha
lokānā viṣṇur lokanamaskta
     vasudevāt tu devakyā
prādurbhūto mahāyaśā
 84 anādi nidhano deva
sa kartā jagata prabhu
     avyaktam ak
ara brahma pradhāna nirguātmakam
 85 ātmānam avyaya
caiva prakti prabhava param
     puru
a viśvakarmāa sattvayoga dhruvākaram
 86 anantam acala
deva hasa nārāyaa prabhum
     dhātāram ajara
nitya tam āhu param avyayam
 87 puru
a sa vibhu kartā sarvabhūtapitāmaha
     dharmasa
vardhanārthāya prajajñe 'ndhakavṛṣṇiu
 88 astrajñau tu mahāvīryau sarvaśastraviśāradau
     sātyaki
ktavarmā ca nārāyaam anuvratau
     satyakād dh
dikāc caiva jajñāte 'straviśāradau
 89 bharadvājasya ca skanna
dro śukram avardhata
     mahar
er ugratapasas tasmād droo vyajāyata
 90 gautamān mithuna
jajñe śarastambāc charadvata
     aśvatthāmnaś ca jananī k
paś caiva mahābala
     aśvatthāmā tato jajñe dro
ād astrabh vara
 91 tathaiva dh
ṛṣṭadyumno 'pi sākād agnisamadyuti
     vaitāne karma
i tate pāvakāt samajāyata
     vīro dro
a vināśāya dhanuā saha vīryavān
 92 tathaiva vedyā
kṛṣṇāpi jajñe tejasvinī śubhā
     vibhrājamānā vapu
ā bibhratī rūpam uttamam
 93 prahrāda śi
yo nagnajit subalaś cābhavat tata
     tasya prajā dharmahantrī jajñe deva prakopanāt
 94 gāndhārarājaputro 'bhūc chakuni
saubalas tathā
     duryodhanasya mātā ca jajñāte 'rthavidāv ubhau
 95 k
ṛṣṇadvaipāyanāj jajñe dhtarāṣṭro janeśvara
     k
etre vicitravīryasya pāṇḍuś caiva mahābala
 96
ṇḍos tu jajñire pañca putrā devasamā pthak
     dvayo
striyor guajyeṣṭhas teām āsīd yudhiṣṭhira
 97 dharmād yudhi
ṣṭhiro jajñe mārutāt tu vkodara
     indrād dhana
jaya śrīmān sarvaśastrabh vara
 98 jajñāte rūpasa
pannāv aśvibhyā tu yamāv ubhau
     nakula
sahadevaś ca guruśuśrūae ratau
 99 tathā putraśata
jajñe dhtarāṣṭrasya dhīmata
     duryodhanaprabh
tayo yuyutsu karaas tathā
 100 abhimanyu
subhadrāyām arjunād abhyajāyata
    svastīyo vāsudevasya pautra
ṇḍor mahātmana
101
ṇḍavebhyo 'pi pañcabhya kṛṣṇāyā pañca jajñire
    kumārā rūpasa
pannā sarvaśastraviśāradā
102 prativindhyo yudhi
ṣṭhirāt suta somo vkodarāt
    arjunāc chruta kīrtis tu śatānīkas tu nākuli

103 tathaiva sahadevāc ca śrutasena
pratāpavān
    hi
imbāyā ca bhīmena vane jajñe ghaotkaca
104 śikha
ṇḍī drupadāj jajñe kanyā putratvam āgatā
    yā
yaka purua cakre sthūa priyacikīrayā
105 kurū
ā vigrahe tasmin samāgacchan bahūny atha
    rājñā
śatasahasrāi yotsyamānāni sayuge
106 te
ām aparimeyāni nāmadheyāni sarvaśa
    na śakya
parisakhyātu varāām ayutair api
    ete tu kīrtitā mukhyā yair ākhyānam ida
tatam

SECTION LVII

(Astika Parva continued)
"Saunaka said, 'O son of a Suta, I desire to hear the names of all those snakes that fell into the fire of this snake-sacrifice!'
"Sauti replied, 'Many thousands and tens of thousands and billions of snakes fell into the fire. O most excellent Brahmana, so great is the number that I am unable to count them all. So far, however, as I remember, hear the names I mention of the principal snakes cast into the fire. Hear first the names of the principal ones of Vasuki's race alone, of colour blue, red and white of terrible form and huge body and deadly poison. Helpless and miserable and afflicted with their mother's curse, they fell into the sacrificial fire like libations of butter.
"Kotisa, Manasa, Purna, Cala, Pala Halmaka, Pichchala, Kaunapa, Cakra,
p. 114
[paragraph continues] Kalavega, Prakalana, Hiranyavahu, Carana, Kakshaka, Kaladantaka--these snakes born of Vasuki, fell into the fire. And, O Brahmana, numerous other snakes well-born, and of terrible form and great strength, were burnt in the blazing fire. I shall now mention those born in the race of Takshaka. Hear thou their names. Puchchandaka, Mandalaka, Pindasektri, Ravenaka; Uchochikha, Carava, Bhangas, Vilwatejas, Virohana; Sili, Salakara, Muka, Sukumara, Pravepana, Mudgara and Sisuroman, Suroman and Mahahanu. These snakes born of Takshaka fell into the fire. And Paravata, Parijata, Pandara, Harina, Krisa, Vihanga, Sarabha, Meda, Pramoda, Sauhatapana--these born in the race of Airavata fell into the fire. Now hear, O best of Brahmanas, the names of the snakes I mention born in the race of Kauravya: Eraka, Kundala Veni, Veniskandha, Kumaraka, Vahuka, Sringavera, Dhurtaka, Pratara and Astaka. There born in the race of Kauravya fell into the fire. Now hear the names I mention, in order, of those snakes endued with the speed of the wind and with virulent poison, born in the race of Dhritarashtra: Sankukarna, Pitharaka, Kuthara, Sukhana, and Shechaka; Purnangada, Purnamukha, Prahasa, Sakuni, Dari, Amahatha, Kumathaka, Sushena, Vyaya, Bhairava, Mundavedanga, Pisanga, Udraparaka, Rishabha, Vegavat, Pindaraka; Raktanga, Sarvasaranga, Samriddha, Patha and Vasaka; Varahaka, Viranaka, Suchitra, Chitravegika, Parasara, Tarunaka, Maniskandha and Aruni.
"O Brahmana, thus I have recited the names of the principal snakes known widely for their achievements--I have not been able to name all, the number being countless. The sons of these snakes, the sons of those sons, that were burnt having fallen into the fire, I am unable to mention. They are so many! Some of three heads, some of seven, others of ten, of poison like unto the fire at the end of the yuga and terrible in form,--they were burnt by thousands!
"Many others, of huge bodies, of great speed, tall as mountain summits, of the length of a yama, of a yojana, and of two yojanas, capable of assuming at will any form and of mastering at will any degree of strength, of poison like unto blazing fire, afflicted by the curse of a mother, were burnt in that great 'sacrifice.'"



Book 1
Chapter 58



1 [j]
      ya ete kīrtitā brahman ye cānye nānukīrtitā

      samyak tāñ śrotum icchāmi rājñaś cānyān suvarcasa

  2 yadartham iha sa
bhūtā devakalpā mahārathā
      bhuvi tan me mahābhāga samyag ākhyātum arhasi
  3 [v]
      rahasya
khalv ida rājan devānām iti na śrutam
      tat tu te kathayi
yāmi namasktvā svaya bhuve
  4 tri
saptaktva pthivī ktvā nikatriyā purā
      jāmadagnyas tapas tepe mahendre parvatottame
  5 tadā ni
katriye loke bhārgavea kte sati
      brāhma
ān katriyā rājan garbhārthinyo 'bhicakramu
  6 tābhi
saha samāpetur brāhmaā saśitavratā
     
tāv tau naravyāghra na kāmān nāntau tathā
  7 tebhyas tu lebhire garbhān k
atriyās tā sahasraśa
      tata
suuvire rājan katriyān vīryasamatān
      kumārā
ś ca kumārīś ca puna katrābhivddhaye
  8 eva
tad brāhmaai katra katriyāsu tapasvibhi
      jātam
dhyata dharmea sudīrgheāyuānvitam
      catvāro 'pi tadā var
ā babhūvur brāhmaottarā
  9 abhyagacchann
tau nārī na kāmān nāntau tathā
      tathaivānyāni bhūtāni tiryagyonigatāny api
     
tau dārāś ca gacchanti tadā sma bharatarabha
  10 tato 'vardhanta dharme
a sahasraśatajīvina
     tā
prajā pthivīpāla dharmavrataparāyaā
     ādhibhir vyādhibhiś caiva vimuktā
sarvaśo narā
 11 athemā
sāgarāpā gajendra gatākhilām
     adhyati
ṣṭhat puna katra saśailavanakānanām
 12 praśāsati puna
katre dharmeemā vasudharām
     brāhma
ādyās tadā varā lebhire mudam uttamām
 13 kāmakrodhodbhavān do
ān nirasya ca narādhipā
     da
ṇḍa daṇḍyeu dharmea praayanto 'nvapālayan
 14 tathā dharmapare k
atre sahasrāka śatakratu
     svādu deśe ca kāle ca vavar
āpyāyayan prajā
 15 na bāla eva mriyate tadā kaś cin narādhipa
     na ca striya
prajānāti kaś cid aprāptayauvana
 16 evam āyu
matībhis tu prajābhir bharatarabha
     iya
sāgaraparyantā samāpūryata medinī
 17 ījire ca mahāyajñai
katriyā bahu dakiai
     sā
gopaniadān vedān viprāś cādhīyate tadā
 18 na ca vikrī
ate brahma brāhmaā sma tadā npa
     na ca śūdra samābhyāśe vedān uccārayanty uta
 19 kārayanta
kṛṣi gobhis tathā vaiśyā kitāv iha
     na gām ayuñjanta dhuri k
śāgāś cāpy ajīvayan
 20 phenapā
ś ca tathā vatsān na duhanti sma mānavā
     na kū
amānair vaija paya vikrīate tadā
 21 karmā
i ca naravyāghra dharmopetāni mānavā
     dharmam evānupaśyantaś cakrur dharmaparāya
ā
 22 svakarmaniratāś cāsan sarve var
ā narādhipa
     eva
tadā naravyāghra dharmo na hrasate kva cit
 23 kāle gāva
prasūyante nāryaś ca bharatarabha
     phalanty
tuu vṛṣkāś ca pui ca phalāni ca
 24 eva
ktayuge samyag vartamāne tadā npa
     āpūryate mahīk
tsnā prāibhir bahubhir bhśam
 25 tata
samudite loke mānue bharatarabha
     asurā jajñire k
etre rājñā manujapugava
 26 ādityair hi tadā daityā bahuśo nirjitā yudhi
     aiśvaryād bhra
śitāś cāpi sababhūvu kitāv iha
 27 iha devatvam icchanto mānu
eu manasvina
     jajñire bhuvi bhūte
u teu tev asurā vibho
 28 go
v aśveu ca rājendra kharoṣṭramahieu ca
     kravyāde
u ca bhūteu gajeu ca mgeu ca
 29 jātair iha mahīpāla jāyamānaiś ca tair mahī
     na śaśākātmanātmānam iya
dhārayitu dharā
 30 atha jātā mahīpālā
ke cid balasamanvitā
     dite
putrā danoś caiva tasmāl lokād iha cyutā
 31 vīryavanto 'valiptās te nānārūpadharā mahīm
     imā
sāgaraparyantā parīyur arimardanā
 32 brāhma
ān katriyān vaiśyāñ śūdrāś caivāpy apīayan
     anyāni caiva bhūtāni pī
ayām āsur ojasā
 33 trāsayanto vinighnantas tā
s tān bhūtagaāś ca te
     viceru
sarvato rājan mahī śatasahasraśa
 34 āśramasthān mahar
īś ca dharayantas tatas tata
     abrahma
yā vīryamadā mattā madabalena ca
 35 eva
vīryabalotsiktair bhūr iya tair mahāsurai
     pī
yamānā mahīpāla brahmāam upacakrame
 36 na hīmā
pavano rājan na nāgā na nagā mahīm
     tadā dhārayitu
śekur ākrāntā dānavair balāt
 37 tato mahī mahīpāla bhārārtā bhayapī
itā
     jagāma śara
a deva sarvabhūtapitāmaham
 38 sā sa
vta mahābhāgair devadvija maharibhi
     dadarśa deva
brahmāa lokakartāram avyayam
 39 gandharvair apsarobhiś ca bandi karmasu ni
ṣṭhitai
     vandyamāna
mudopetair vavande cainam etya sā
 40 atha vijñāpayām āsa bhūmis ta
śaraārthinī
     sa
nidhau lokapālānā sarveām eva bhārata
 41 tat pradhānātmanas tasya bhūme
ktya svaya bhuva
     pūrvam evābhavad rājan vidita
parameṣṭhina
 42 sra
ṣṭā hi jagata kasmān na sabudhyeta bhārata
     surāsurā
ā lokānām aśeea manogatam
 43 tam uvāca mahārāja bhūmi
bhūmipatir vibhu
     prabhava
sarvabhūtānām īśa śambhu prajāpati
 44 yadartham asi sa
prāptā matsakāśa vasudhare
     tadartha
saniyokyāmi sarvān eva divaukasa
 45 ity uktvā sa mahī
devo brahmā rājan visjya ca
     ādideśa tadā sarvān vibudhān bhūtak
t svayam
 46 asyā bhūmer nirasitu
bhāra bhāgai pthak pthak
     asyām eva prasūyadhva
virodhāyeti cābravīt
 47 tathaiva ca samānīya gandharvāpsarasā
gaān
     uvāca bhagavān sarvān ida
vacanam uttamam
     svair a
śai saprasūyadhva yatheṣṭa mānuev iti
 48 atha śakrādaya
sarve śrutvā suraguror vaca
     tathyam arthya
ca pathya ca tasya te jaghus tadā
 49 atha te sarvaśo '
śai svair gantu bhūmi ktakaā
     nārāya
am amitraghna vaikuṇṭham upacakramu
 50 ya
sacakragadāpāi pītavāsāsita prabha
     padmanābha
surārighna pthucārvañcitekaa
 51 ta
bhuva śodhanāyendra uvāca puruottamam
     a
śenāvatarasveti tathety āha ca ta hari

SECTION LVIII

(Astika Parva, continued)
"Sauti said, 'Listen now to another very wonderful incident in connection with Astika. When king Janamejaya was about to gratify Astika by granting the boon, the snake (Takshaka), thrown off Indra's hands, remained in mid air without actually falling. King Janamejaya thereupon became curious, for Takshaka, afflicted with fear, did not at once fall into the fire although libations were poured in proper form into the blazing
p. 115
sacrificial Agni in his name.'
"Saunaka said, 'Was it, O Suta, that the mantras of those wise Brahmanas were not potent; since Takshaka did not fall into the fire?'
"Sauti replied, 'Unto the unconscious Takshaka, that best of snakes, after he had been cast off Indra's hands, Astika had thrice said, 'Stay,' 'Stay,' 'Stay.' And he succeeded in staying in the skies, with afflicted heart, like a person somehow staying between the welkin and the earth.
"The king then, on being repeatedly urged by his Sadasyas, said, 'Let it be done as Astika hath said. Let the sacrifice be ended, let the snakes be safe, let this Astika also be gratified, O Suta, thy words also be true.' When the boon was granted to Astika, plaudits expressive of joy rang through the air. Thus the sacrifice of the son of Parikshit--that king of the Pandava race--came to an end. The king Janamejaya of the Bharata race was himself pleased, and on the Ritwiks with the Sadasyas, and on all who had come there, the king, bestowed money by hundreds and thousands. And unto Suta Lohitaksha--conversant with the rules of building and foundations--who had at the commencement said that a Brahmana would be the cause of the interruption of the snake-sacrifice, the king gave much wealth. The king, of uncommon kindness, also gave him various things, with food and wearing apparel, according to his desire, and became very much pleased. Then he concluded his sacrifice according to the prescribed rites, and after treating him with every respect, the king in joy sent home the wise Astika exceedingly gratified, for he had attained his object. And the king said unto him, 'Thou must come again to become a Sadasya in my great Horse-sacrifice.' And Astika said, 'yes' and then returned home in great joy, having achieved his great end after gratifying the monarch. And returning in joy to his uncle and mother and touching their feet, he recounted to them everything as it had happened.'
"Sauti continued, 'Hearing all he had said, the snakes that had come thither became very much delighted, and their fears were allayed. They were much pleased with Astika and asked him to solicit a boon, saying, 'O learned one, what good shall we do unto thee? We have been very much gratified, having been all saved by thee. What shall we accomplish for thee, O child!'
"Astika said, 'Let those Brahmanas, and other men, who shall, in the morning or in the evening, cheerfully and with attention, read the sacred account of this my act, have no fear from any of you.' And the snakes in joy thereupon said, 'O nephew, in the nature of thy boon, let it be exactly as thou sayest. That which thou askest we all shall cheerfully do, O nephew! And those also that call to mind Astika, Artiman and Sunitha, in the day or in the night, shall have no fear of snakes. He again shall have no fear of snakes who will say, 'I call to mind the famous Astika born of Jaratkaru, that Astika who saved the snakes from the snake-sacrifice. Therefore, ye snakes of great good fortune, it behoveth you not to bite me.
p. 116
[paragraph continues] But go ye away, blessed be ye, or go away thou snake of virulent poison, and remember the words of Astika after the snake sacrifice of Janamejaya. That snake who does not cease from biting after hearing such mention of Astika, shall have his hood divided a hundredfold like the fruit of Sinsa tree.'
"Sauti continued, 'That first of Brahmanas, thus addressed by the foremost of the chief snakes assembled together, was very much gratified. And the high-souled one then set his heart upon going away.
"And that best of Brahmanas, having saved the snakes from the snake-sacrifice, ascended to heaven when his time came, leaving sons and grandsons behind him.
'Thus have I recited to thee this history of Astika exactly as it happened. Indeed, the recitation of this history dispelleth all fear of snakes'
'Sauti continued, 'O Brahmanas, O foremost one of Bhrigu's race, as thy ancestor Pramati had cheerfully narrated unto his inquiring son Ruru, and as I had heard it, thus have I recited this blessed history, from the beginning, of the learned Astika. And, O Brahmana, O oppressor of all enemies, having heard this holy history of Astika that increaseth virtue, and which thou hadst asked me about after hearing the story of the Dundubha, let thy ardent curiosity be satisfied.'"


Book 1
Chapter 59


1 [v]
      atha nārāya
enendraś cakāra saha savidam
      avatartu
mahī svargād aśata sahita surai
  2 ādiśya ca svaya
śakra sarvān eva divaukasa
      nirjagāma punas tasmāt k
ayān nārāyaasya ha
  3 te 'marārivināśāya sarvalokahitāya ca
      avateru
krameemā mahī svargād divaukasa
  4 tato brahmar
ivaśeu pārthivarikuleu ca
      jajñire rājaśārdūla yathākāma
divaukasa
  5 dānavān rāk
asāś caiva gandharvān pannagās tathā
      puru
ādāni cānyāni jaghnu sattvāny anekaśa
  6 dānavā rāk
asāś caiva gandharvā pannagās tathā
      na tān balasthān bālye 'pi jaghnur bharatasattama
  7 [j]
      devadānava sa
ghānā gandharvāpsarasā tathā
      mānavānā
ca sarveā tathā vai yakarakasām
  8 śrotum icchāmi tattvena sa
bhava ktsnam ādita
      prā
inā caiva sarveā sarvaśa sarvavid dhyasi
  9 [v]
      hanta te kathayi
yāmi namasktvā svaya bhuve
      surādīnām aha
samyag lokānā prabhavāpyayam
  10 brahma
o mānasā putrā viditā a maharaya
     marīcir atrya
girasau pulastya pulaha kratu
 11 marīce
kaśyapa putra kaśyapāt tu imā prajā
     prajajñire mahābhāgā dak
a kanyās trayodaśa
 12 aditir ditir danu
kālā anāyu sihikā muni
     krodhā prāvā ari
ṣṭā ca vinatā kapilā tathā
 13 kadrūś ca manujavyāghradak
a kanyaiva bhārata
     etāsā
vīryasapanna putrapautram anantakam
 14 adityā
dvādaśādityā sabhūtā bhuvaneśvarā
     ye rājan nāmatas tā
s te kīrtayiyāmi bhārata
 15 dhātā mitro 'ryamā śakro varu
aś cāśa eva ca
     bhago vivasvān pū
ā ca savitā daśamas tathā
 16 ekādaśas tathā tva
ṣṭā viṣṇur dvādaśa ucyate
     jaghanyaja
sa sarveām ādityānā guādhika
 17 eka eva dite
putro hirayakaśipu smta
     nāmnā khyātās tu tasyeme putrā
pañca mahātmana
 18 prahrāda
pūrvajas teā sahrādas tadanantaram
     anuhrādas t
tīyo 'bhūt tasmāc ca śibibākalau
 19 prahrādasya traya
putrā khyātā sarvatra bhārata
     virocanaś ca kumbhaś ca nikumbhaś ceti viśrutā

 20 virocanasya putro 'bhūd balir eka
pratāpavān
     baleś ca prathita
putro bāo nāma mahāsura
 21 catvāri
śad dano putrā khyātā sarvatra bhārata
     te
ā pathamajo rājā vipracittir mahāyaśā
 22 śambaro namuciś caiva pulomā ceti viśruta

     asi lomā ca keśī ca durjayaś caiva dānava

 23 aya
śirā aśvaśirā aya śakuś ca vīryavān
     tathā gaganamūrdhā ca vegavān ketumā
ś ca ya
 24 svarbhānur aśvo 'śvapatir v
ṛṣaparvājakas tathā
     aśvagrīvaś ca sūk
maś ca tuhuṇḍaś ca mahāsura
 25 is
pā ekacakraś ca virūpāko harāharau
     nicandraś ca nikumbhaś ca kupatha
kāpathas tathā
 26 śarabha
śalabhaś caiva sūryā candramasau tathā
     iti khyātā danor va
śe dānavā parikīrtitā
     anyau tu khalu devānā
sūryacandramasau smtau
 27 ime ca va
śe prathitā sattvavanto mahābalā
     danu putrā mahārāja daśa dānava pu
gavā
 28 ekāk
o mtapā vīra pralambanarakāv api
     vātāpi
śatrutapana śahaś caiva mahāsura
 29 gavi
ṣṭhaś ca danāyuś ca dīrghajihvaś ca dānava
     asa
khyeyā smtās teā putrā pautrāś ca bhārata
 30 si
hikā suuve putra rāhu candrārkamardanam
     sucandra
candra hantāra tathā candra vimardanam
 31 krūra svabhāva
krūrāyā putrapautram anantakam
     ga
a krodhavaśo nāma krūrakarmāri mardana
 32 anāyu
a puna putrāś catvāro 'sura pugavā
     vik
aro balavīrau ca vtraś caiva mahāsura
 33 kālāyā
prathitā putrā kālakalpā prahāria
     bhuvi khyātā mahāvīryā dānave
u paratapā
 34 vināśanaś ca krodhaś ca hantā krodhasya cāpara

     krodhaśatrus tathaivānya
kāleyā iti viśrutā
 35 asurā
ām upādhyāya śukras tv ṛṣisuto 'bhavat
     khyātāś cośanasa
putrāś catvāro 'sura yājakā
 36 tva
ṣṭāvaras tathātriś ca dvāv anyau mantrakarmiau
     tejasā sūryasa
kāśā brahmalokaprabhāvanā
 37 ity e
a vaśaprabhava kathitas te tarasvinām
     asurā
ā surāā ca purāe saśruto mayā
 38 ete
ā yad apatya tu na śakya tad aśeata
     prasa
khyātu mahīpāla guabhūtam anantakam
 39 tārk
yaś cāriṣṭanemiś ca tathaiva garuāruau
     āru
ir vāruiś caiva vainateyā iti sm
 40 śe
o 'nanto vāsukiś ca takakaś ca bhujagama
     kūrmaś ca kulikaś caiva kādraveyā mahābalā

 41 bhīmasenogra senau ca supar
o varuas tathā
     gopatir dh
tarāṣṭraś ca sūryavarcāś ca saptama
 42 patravān arkapar
aś ca prayutaś caiva viśruta
     bhīmaś citrarathaś caiva vikhyāta
sarvavid vaśī
 43 tathā śāliśirā rājan pradyumnaś ca caturdaśa

     kali
pañcadaśaś caiva nāradaś caiva oaśa
     ity ete devagandharvā mauneyā
parikīrtitā
 44 atas tu bhūtāny anyāni kīrtayi
yāmi bhārata
     anavadyām anuvaśām anūnām aru
ā priyām
     anūpā
subhagā bhāsīm iti prāvā vyajāyata
 45 siddha
pūraś ca barhī ca pūrāśaś ca mahāyaśā
     brahma cārī ratigu
a suparaś caiva saptama
 46 viśvāvasuś ca bhānuś ca sucandro daśamas tathā
     ity ete devagandharvā
prāveyā parikīrtitā
 47 ima
tv apsarasā vaśa vidita puyalakaam
     prāvāsūta mahābhāgā devī devar
ita purā
 48 alambusā miśrake
ī vidyut parā tulānaghā
     aru
ā rakitā caiva rambhā tadvan manoramā
 49 asitā ca subāhuś ca suvratā subhujā tathā
     supriyā cātibāhuś ca vikhyātau ca hahāhuhū
     tumburuś ceti catvāra
smtā gandharvasattamā
 50 am
ta brāhmaā gāvo gandharvāpsarasas tathā
     apatya
kapilāyās tu purāe parikīrtitam
 51 iti te sarvabhūtānā
sabhava kathito mayā
     yathāvat parisa
khyāto gandharvāpsarasā tathā
 52 bhujagānā
suparānā rudrāā marutā tathā
     gavā
ca brāhmaānā ca śrīmatā puyakarmaām
 53 āyu
yaś caiva puyaś ca dhanya śrutisukhāvaha
     śrotavyaś caiva satata
śrāvyaś caivānasūyatā
 54 ima
tu vaśa niyamena ya pahen; mahātmanā brāhmaadeva sanidhau
     apatyalābha
labhate sa pukala; śriya yaśa pretya ca śobhanā gatim

SECTION LIX

(Adivansavatarana Parva)
"Saunaka said, 'O son, thou hast narrated to me this extensive and great history commencing from the progeny of Bhrigu. O son of Suta, I have been much gratified with thee. I ask thee again, to recite to me, O son of a Suta, the history composed by Vyasa. The varied and wonderful narrations that were recited amongst those illustrious Sadasyas assembled at the sacrifice, in the intervals of their duties of that long-extending ceremony, and the objects also of those narrations, I desire to hear from thee, O son of a Suta! Recite therefore, all those to me fully.'
'Sauti said, 'The Brahmanas, in the intervals of the duties, spoke of many things founded upon the Vedas. But Vyasa recited the wonderful and great history called the Bharata.'
"Saunaka said, 'That sacred history called the Mahabharata, spreading the fame of the Pandavas, which Krishna-Dwaipayana, asked by Janamejaya, caused to be duly recited after the completion of the sacrifice. I desire to hear duly. That history hath been born of the ocean-like mind of the great Rishi of soul purified by yoga. Thou foremost of good men, recite it unto me, for, O son of a Suta, my thirst hath not been appeased by all thou hast said.'
'Sauti said, 'I shall recite to thee from the beginning of that great and
p. 117
excellent history called the Mahabharata composed by Vyasa. O Brahmana, listen to it in full, as I recite it. I myself feel a great pleasure in reciting it.'"


Book 1
Chapter 60



1 [v]
      brahma
o mānasā putrā viditā a maharaya
      ekādaśa sutā
sthāo khyātā paramamānasā
  2 m
gavyādhaś ca śarvaś ca nirtiś ca mahāyaśā
      ajaika pād ahir budhnya
pinākī ca paratapa
  3 dahano 'theśvaraś caiva kapālī ca mahādyuti

      sthā
ur bhavaś ca bhagavān rudā ekādaśa sm
  4 marīcir a
girā atri pulastya pujaha kratu
     
a ete brahmaa putrā vīryavanto maharaya
  5 trayas tv a
girasa putrā loke sarvatra viśrutā
      b
haspatir utathyaś ca savartaś ca dhtavratā
  6 atres tu bahava
putrā śrūyante manujādhipa
      sarve vedavida
siddhā śāntātmāno maharaya
  7 rak
asās tu pulastyasya vānarā kinarās tathā
      pulahasya m
sihā vyāghrā kipuruās tathā
  8 krato
kratusamā putrā patagasahacāria
      viśrutās tri
u lokeu satyavrataparāyaā
  9 dak
as tv ajāyatāguṣṭhād dakiād bhagavān ṛṣi
      brahma
a pthivīpāla putra putravatā vara
  10 vāmād ajāyatā
guṣṭhād bhāryā tasya mahātmana
     tasyā
pañcāśata kanyā sa evājanayan muni
 11
sarvās tv anavadyāgya kanyā kamalalocanā
     putrikā
sthāpayām āsa naṣṭaputra prajāpati
 12 dadau sa daśa dharmāya sapta vi
śatim indave
     divyena vidhinā rājan kaśyapāya trayodaśa
 13 nāmato dharmapatnyas tā
kīrtyamānā nibodha me
     kīrtir lak
mīr dhtir medhā puṣṭi śraddhā kriyā tathā
 14 buddhir lajjā matiś caiva patnyo dharmasya tā daśa
     dvārā
y etāni dharmasya vihitāni svaya bhuvā
 15 sapta vi
śatisomasya patnyo loke pariśrutā
     kālasya nayane yuktā
somapatnya śubhavratā
     sarvā nak
atrayoginyo lokayātrā vidhau sthitā
 16 pitāmaho munir devas tasya putra
prajāpati
     tasyā
ṣṭau vasava putrās teā vakyāmi vistaram
 17 dharo dhruvaś ca somaś ca ahaś caivānilo 'nala

     pratyū
aś ca prabhāsaś ca vasavo 'ṣṭāv iti sm
 18 dhūmrāyāś ca dhara
putro brahma vidyo dhruvas tathā
     candramās tu manasvinyā
śvasāyā śvasanas tathā
 19 ratāyāś cāpy aha
putra śāṇḍilyāś ca hutāśana
     pratyū
aś ca prabhāsaś ca prabhātāyā sutau smtau
 20 dharasya putro dravi
o hutahavyavahas tathā
     dhruvasya putro bhagavān kālo lokaprakālana

 21 somasya tu suto varcā varcasvī yena jāyate
     manoharāyā
śiśira prāo 'tha ramaas tathā
 22 ahna
suta smto jyoti śrama śāntas tathā muni
     agne
putra kumāras tu śrīmāñ śaravaālaya
 23 tasya śākho viśākhaś ca naigameśaś ca p
ṛṣṭhaja
     k
ttikābhyupapatteś ca kārttikeya iti smta
 24 anilasya śivā bhāryā tasyā
putra purojava
     avijñāta gatiś caiva dvau putrāv anilasya tu
 25 pratyū
asya vidu putram ṛṣi nāmnātha devalam
     dvau putrau devalasyāpi k
amāvantau manīiau
 26 b
haspates tu bhaginī varastrī brahmacāriī
     yogasiddhā jagat sarvam asakta
vicaraty uta
     prabhāsasya tu bhāryā sā vasūnām a
ṣṭamasya ha
 27 viśvakarmā mahābhāgo jajñe śilpaprajā pati

     kartā śilpasahasrā
ā tridaśānā ca vardhaki
 28 bhū
aānā ca sarveā kartā śilpavatā vara
     yo divyāni vimānāni devatānā
cakāra ha
 29 manu
yāś copajīvanti yasya śilpa mahātmana
     pūjayanti ca ya
nitya viśvakarmāam avyayam
 30 stana
tu dakia bhittvā brahmao naravigraha
     ni
sto bhagavān dharma sarvalokasukhāvaha
 31 trayas tasya varā
putrā sarvabhūtamanoharā
     śama
kāmaś ca haraś ca tejasā lokadhāria
 32 kāmasya tu ratir bhāryā śamasya prāptir a
ganā
     nandī tu bhāryā har
asya yatra lokā pratiṣṭhitā
 33 marīce
kaśyapa putra kaśyapasya surāsurā
     jajñire n
paśārdūla lokānā prabhavas tu sa
 34 tvā
ṣṭrī tu savitur bhāryā vaavā rūpadhāriī
     asūyata mahābhāgā sāntarik
e 'śvināv ubhau
 35 dvādaśaivādite
putrā śakra mukhyā narādhipa
     te
ām avarajo viṣṇur yatra lokā pratiṣṭhitā
 36 trayas tri
śata ity ete devās teām aha tava
     anvaya
sapravakyāmi pakaiś ca kulato gaān
 37 rudrā
ām apara paka sādhyānā marutā tathā
     vasūnā
bhārgava vidyād viśve devās tathaiva ca
 38 vainateyas tu garu
o balavān aruas tathā
     b
haspatiś ca bhagavān ādityev eva gayate
 39 aśvibhyā
guhyakān viddhi sarvauadhyas tathā paśūn
     e
a devagao rājan kīrtitas te 'nupūrvaśa
     ya
kīrtayitvā manuja sarvapāpai pramucyate
 40 brahma
o hdaya bhittvā nisto bhagavān bhgu
     bh
go putra kavir vidvāñ śukra kavi suto graha
 41 trailokyaprā
ayātrārthe varāvare bhayābhaye
     svaya
bhuvā niyukta san bhuvana paridhāvati
 42 yogācāryo mahābuddhir daityānām abhavad guru

     surā
ā cāpi medhāvī brahma cārī yatavrata
 43 tasmin niyukte vibhunā yogak
emāya bhārgave
     anyam utpādayām āsa putra
bhgur aninditam
 44 cyavana
dīptatapasa dharmātmāna manīiam
     ya
saroāc cyuto garbhān mātur mokāya bhārata
 45 āru
ī tu mano kanyā tasya patnī manīia
     aurvas tasyā
samabhavad ūru bhittvā mahāyaśā
     mahātapā mahātejā bāla eva gu
air yuta
 46
cīkas tasya putras tu jamadagnis tato 'bhavat
     jamadagnes tu catvāra āsan putrā mahātmana

 47 rāmas te
ā jaghanyo 'bhūd ajaghanyair guair yuta
     sarvaśastrāstrakuśala
katriyāntakaro vaśī
 48 aurvasyāsīt putraśata
jamadagnipurogamam
     te
ā putrasahasrāi babhūvur bhguvistara
 49 dvau putrau brahma
as tv anyau yayos tiṣṭhati lakaam
     loke dhātā vidhātā ca yau sthitau manunā saha
 50 tayor eva svasā devī lak
padmaghā śubhā
     tasyās tu mānasā
putrās turagā vyoma cāria
 51 varu
asya bhāryā jyeṣṭhā tu śukrād devī vyajāyata
     tasyā
putra bala viddhi surā ca suranandinīm
 52 prajānām annakāmānām anyonyaparibhak
aāt
     adharmas tatra sa
jāta sarvabhūtavināśana
 53 tasyāpi nir
tir bhāryā nairtā yena rākasā
     ghorās tasyās traya
putrā pāpakarma ratā sadā
     bhayo mahābhayaś caiva m
tyur bhūtāntakas tathā
 54 kākī
śyenī ca bhāsī ca dhtarāṣṭ tathā śukīm
     tāmrā tu su
uve devī pañcaitā lokaviśrutā
 55 ulūkān su
uve kākī śyenī śyenān vyajāyata
     bhāsī bhāsān ajanayad g
dhrāś caiva janādhipa
 56 dh
tarāṣṭrī tu haś ca kalahaś ca sarvaśa
     cakravākā
ś ca bhadra te prajajñe sā tu bhāminī
 57 śukī vijajñe dharmajña śukān eva manasvinī
     kalyā
a guasapannā sarvalakaapūjitā
 58 nava krodhavaśā nārī
prajajñe 'py ātmasabhavā
     m
ca mgamandā ca hari bhadra manām api
 59 māta
gīm atha śārdūlī śvetā surabhim eva ca
     sarvalak
aasapannā surasā ca yaśasvinīm
 60 apatya
tu m sarve mgyā naravarātmaja
    
kāś ca mgamandāyā smarāś camarā api
 61 tatas tv airāvata
nāga jajñe bhadra manā sutam
     airāvata
sutas tasyā deva nāgo mahāgaja
 62 haryāś ca harayo 'patya
vānarāś ca tarasvina
     golā
gūlāś ca bhadra te haryā putrān pracakate
 63 prajajñe tv atha śārdūlī si
hān vyāghrāś ca bhārata
     dvīpinaś ca mahābhāga sarvān eva na sa
śaya
 64 māta
gyās tv atha mātagā apatyāni narādhipa
     diśāgaja
tu śvetākhya śvetājanayad āśugam
 65 tathā duhitarau rājan surabhir vai vyajāyata
     rohi
ī caiva bhadra te gandharvī ca yaśasvinīm
     rohi
jajñire gāvo gandharvyā vājina sutā
 66 surasājanayan nāgān rājan kadrūś ca pannagān
     sapta pi
ṇḍa phalān vkān analāpi vyajāyata
     analāyā
śukī putrī kadrvās tu surasā sutā
 67 aru
asya bhāryā śyenī tu vīryavantau mahābalau
     sa
pāti janayām āsa tathaiva ca jaāyuam
     dvau putrau vinatāyās tu vikhyātau garu
āruau
 68 ity e
a sarvabhūtānā mahatā manujādhipa
     prabhava
kīrtita samya mayā matimatā vara
 69 ya
śrutvā purua samyak pūto bhavati pāpmana
     sarvajñatā
ca labhate gatim agryā ca vindati


SECTION LX

(Adivansavatarana Parva continued)
'Sauti said, 'Hearing that Janamejaya was installed in the snake-sacrifice, the learned Rishi Krishna-Dwaipayana went thither on the occasion. And he, the grand-father of the Pandavas, was born in an island of the Yamuna, of the virgin Kali by Sakti's son, Parasara. And the illustrious one developed by his will alone his body as soon as he was born, and mastered the Vedas with their branches, and all the histories. And he readily obtained that which no one could obtain by asceticism, by the study of the Vedas, by vows, by fasts, by progeny, and by sacrifice. And the first of Veda-knowing ones, he divided the Vedas into four parts. And the Brahmana Rishi had knowledge of the supreme Brahma, knew the past by intuition, was holy, and cherished truth. Of sacred deeds and great fame, he begot Pandu and Dhritarashtra and Vidura in order to continue the line of Santanu.
"And the high-souled Rishi, with his disciples all conversant with the Vedas and their branches, entered the sacrificial pavilion of the royal sage, Janamejaya. And he saw that the king Janamejaya was seated in the sacrificial region like the god Indra, surrounded by numerous Sadasyas, by kings of various countries whose coronal locks had undergone the sacred bath, and by competent Ritwiks like unto Brahman himself. And that foremost one of Bharata's race, the royal sage Janamejaya, beholding the Rishi come, advanced quickly with his followers and relatives in great joy. And the king with the approval of his Sadasyas, gave the Rishi a golden seat as Indra did to Vrihaspati. And when the Rishi, capable of granting boons and adored by the celestial Rishis themselves, had been seated, the king of kings worshipped him according to the rites of the scriptures. And the king then offered him--his grandfather Krishna--who fully deserved them, water to wash his feet and mouth, and the Arghya, and kine. And accepting those offerings from the Pandava Janamejaya and ordering the kine also not to be slain, Vyasa became much gratified. And the king, after those adorations bowed to his great-grandfather, and sitting in joy asked him about his welfare. And the illustrious Rishi also, casting his eyes upon him and asking him about his welfare, worshipped the Sadasyas, having been before worshipped by them all. And after all this, Janamejaya with all his Sadasyas, questioned that first of Brahmanas, with joined palms as follows:
'O Brahmana, thou hast seen with thy own eyes the acts of the Kurus and the Pandavas. I am desirous of hearing thee recite their history. What was the cause of the disunion amongst them that was fruitful of such
p. 118
extraordinary deeds? Why also did that great battle, which caused the death of countless creatures occur between all my grandfathers--their clear sense over-clouded by fate? O excellent Brahmana, tell me all this in full as everything had happened.'
"Hearing those words of Janamejaya, Krishna-Dwaipayana directed his disciple Vaisampayana seated by his side, saying, 'The discord that happened between the Kurus and the Pandavas of old, narrate all to the king even as thou hast heard from me.'
"Then that blessed Brahmana, at the command of his preceptor recited the whole of that history unto the king, the Sadasyas, and all the chieftains there assembled. And he told them all about the hostility and the utter extinction of the Kurus and the Pandavas.'"



( My humble salutations to the lotus feet of Sreeman Brahmasri K M Ganguli ji 
for the collection )

No comments:

Post a Comment