Monday, January 9, 2012

srimahabharat - (Book 15) Asramavasika Parva - chapters 32 to 47














Great Epic Sree Mahabharatam:

The Mahabharata

                                      Mahabharata of Krishna-Dwaipayana Vyasa
                                                        translated by

                                  Sreemaan Brahmasri  Kisari Mohan Ganguli




Asramavasika Parva
Book 15


 Asramavasika Parva

Book 15
Chapter 32

 

 

1 [vai]
      sa tai
saha naravyāghrair bhrātbhir bharatarabha
      rājā rucirapadmāk
air āsā cakre tadāśrame
  2 tāpasaiś ca mahābhāgair nānādeśasamāgatai

      dra
ṣṭu kurupate putrān pāṇḍavān pthuvakasa
  3 te 'bruvañ jñātum icchāma
katamo 'tra yudhiṣṭhira
      bhimārjuna yamāś caiva draupadī ca yaśasvinī
  4 tān ācakhyau tadā sūta
sarvān nāmābhināmata
      sa
jayo draupadī caiva sarvāś cānyā kuru striya
  5 ya e
a jāmbūnadaśuddha gaura; tanur mahāsiha iva pravddha
      praca
ṇḍa ghoa pthu dīrghanetras; tāmrāyatāsya kururāja ea
  6 aya
punar mattagajendra gāmī; prataptacāmīkaraśuddhagaura
      p
thv āyatāsa pthu dīrghabāhur; vkodara paśyata paśyatainam
  7 yas tv e
a pārśve 'sya mahādhanumāñ; śyāmo yuvā vāraayūthapābha
      si
honnatāso gajakhela gāmī; padmāyatāko 'rjuna ea vīra
  8 kuntī samīpe puru
ottamau tu; yamāv imau viṣṇumahendra kalpau
      manu
yaloke sakale samo 'sti; yayor na rūpe na bale na śīle
  9 iya
puna padmadalāyatākī; madhya vaya ki cid iva spśantī
      nīlotpalābhā puradevateva; k
ṛṣṇā sthitā mūrtimatīva lak
  10 asyās tu pārśve kanakottamābhā; yai
ā prabhā mūrtimatīva gaurī
     madhye sthitai
ā bhaginī dvijāgryā; cakrāyudhasyāpratimasya tasya
 11 iya
svasā rājacamū pates tu; pravddhanīlotpala dāma varā
     paspardha k
ṛṣṇena npa sadā yo; vkodarasyaia pariggraho 'grya
 12 iya
ca rājño magadhādhipasya; sutā jarāsadha iti śrutasya
     yavīyaso mādravatīsutasya; bhāryā matā campakadāmagaurī
 13 indīvaraśyāma tanu
sthitā tu; yaiāparāsanna mahītale ca
     bhāryā matā mādravatīsutasya; jye
ṣṭhasya seya kamalāyatākī
 14 iya
tu niṣṭapta suvaragaurī; rājño virāasya sutā saputrā
     bhāryābhimanyor nihato ra
e yo; droādibhis tair viratho rathasthai
 15 etās tu sīmanta śiroruhā yā; śuklottarīyā nararāja patnya

     rājño 'sya v
ddhasya para śatākhyā; snuā vivīrā hataputra nāthā
 16 etā yathāmukhyam udāh
tā vo; brāhmaya bhāvād ju buddhisattvā
     sarvā bhavadbhi
paripcchyamānā; narendrapatnya suviśuddhasattvā
 17 eva
sa rājā kuruvddha varya; samāgatas tair naradeva putrai
     papraccha sarvān kuśala
tadānī; gateu sarvev atha tāpaseu
 18 yodhe
u cāpy āśramamaṇḍala ta; muktvā niviṣṭeu vimucya patram
     strī v
ddhabāle ca susaniviṣṭe; yathārhata kuśala paryapcchat

 

SECTION XXXII

"Vaisampayana said, 'When night came, all those persons, having finished their evening rites, approached Vyasa. Dhritarashtra of righteous soul, with purified body and with mind solely directed towards it, sat there with the Pandavas and the Rishis in his company. The ladies of the royal household sat with Gandhari in a secluded spot. All the citizens and the inhabitants of the provinces ranged themselves according to their years. Then the great ascetic, Vyasa, of mighty energy, bathing in the sacred waters of the Bhagirathi, summoned all the deceased warriors, viz., those that had fought on the side of the Pandavas, those that had fought for the Kauravas, including highly blessed kings belonging to diverse realms. At this, O Janamejaya, a deafening uproar was heard to arise from within the waters, resembling that which had formerly been heard of the forces of the Kurus and the Pandavas. Then those kings, headed by Bhishma and Drona, with all their troops, arose by thousands from the waters of the Bhagirathi. There were Virata and Drupada, with their sons and forces. There were the sons of Draupadi and the son of Subhadra, and the Rakshasa Ghatotkacha. There were Karna and Duryodhana, and the mighty car-warrior Sakuni, and the other children, endued with great strength, of Dhritarashtra, headed by Dussasana. There were the son of Jarasandha, and Bhagadatta, and Jalasandha of great energy, and Bhurisravas, and Sala,
p. 50
and Salya, and Vrishasena with his younger brother. There were prince Lakshmana (the son of Duryodhana), and the son of Dhrishtadyumna, and all the children of Sikhandin, and Dhrishtaketu, with his younger brother. There were Achala and Vrishaka, and the Rakshasa Alayudha, and Valhika, and Somadatta, and king Chekitana. These and many others, who for their number cannot be conveniently named, appeared on that occasion. All of them rose from the waters of the Bhagirathi, with resplendent bodies. Those kings appeared, each clad in that dress and equipt with that standard and that vehicle which he had while fighting on the field. All of them were now robed in celestial vestments and all had brilliant ear-rings. They were free from all animosity and pride, and divested of wrath and jealousy. Gandharvas sang their praises, and bards waited on them, chanting their deeds. Robed in celestial vestments and wearing celestial garlands, each of them was waited upon by bands of Apsaras. At that time, through the puissance of his penances, the great ascetic, the son of Satyavati, gratified with Dhritarashtra, gave him celestial vision. Endued with celestial knowledge and strength, Gandhari of great fame saw all her children as also all that had been slain in battle. All persons assembled there beheld with steadfast gaze and hearts filled with wonder that amazing and inconceivable phenomenon which made the hair on their bodies stand on its end. It looked like a high carnival of gladdened men and women. That wondrous scene looked like a picture painted on the canvas. Dhritarashtra, beholding all those heroes, with his celestial vision obtained through the grace of that sage, became full of joy, O chief of Bharata's race."'

 

Book 15
Chapter 33

 

 

 1 [dh]
      yudhi
ṣṭhira mahābāho kac cit tāta kuśaly asi
      sahito bhrāt
bhi sarvai paurajānapadais tathā
  2 ye ca tvām upajīvanti kac cit te 'pi nirāmayā

      sacivā bh
tya vargāś ca guravaś caiva te vibho
  3 kac cid vartasi paurā
ā vtti rājarisevitām
      kac cid dāyān anucchidya kośas te 'bhiprapūryate
  4 arimadhyasthamitre
u vartase cānurūpata
      brāhma
ān agrahārair vā yathā vad anupaśyasi
  5 kac cit te paritu
yanti śīlena bharatarabha
      śatravo gurava
paurā bhtyā va svajano 'pi vā
  6 kac cid yajasi rājendra śraddhāvān pit
devatā
      atithī
ś cānna pānena kac cid arcasi bhārata
  7 kac cic ca vi
aye viprā svakarmaniratās tava
      k
atriyā vaiśya vargā vā śūdrā vāpi kuumbina
  8 kac cit strībālav
ddha te na śocati na yācate
      jāmaya
pūjitā kac cit tava gehe nararabha
  9 kacc cid rājar
ivaśo 'ya tām āsādya mahīpatim
      yathocita
mahārāja yaśasā nāvasīdati
  10 [vai]
     ity eva
vādina ta sa nyāyavat pratyabhāata
     kuśalapraśna sa
yukta kuśalo vākyakarmai
 11 kac cit te vardhate rāja
s tapo mandaśramasya te
     api me jananī ceya
śuśrūur vigataklamā
     apy asyā
saphalo rājan vanavāso bhaviyati
 12 iya
ca mātā jyeṣṭhā me vītavātādhva karśitā
     ghore
a tapasā yuktā devī kac cin na śocati
 13 hatān putrān mahāvīryān k
atradharmaparāyaān
     nāpadhyāyati vā kac cid asmān pāpak
ta sadā
 14 kva cāsau viduro rājan naina
paśyāmahe vayam
     sa
jaya kuśalī cāya kac cin nu tapasi sthita
 15 ity ukta
pratyuvāceda dhtarāṣṭro janādhipam
     kuśalī vidura
putra tapo ghora samāsthita
 16 vāyubhak
o nirāhāra kśo dhamani satata
     kadā cid d
śyate viprai śūnye 'smin kānane kva cit
 17 ity eva
vadatas tasya jaī vīā mukha kśa
     dig vāsā maladigdhā
go vanareu samukita
 18 dūrād ārak
ita kattā tatrākhyāto mahīpate
     nivartamāna
sahasā jana dṛṣṭvāśrama prati
 19 tam anvadhāvan n
patir eka eva yudhiṣṭhira
     praviśanta
vana ghora lakyālakya kva cit kva cit
 20 bho bho vidura rājāha
dayitas te yudhiṣṭhira
     iti bruvan narapatis ta
yatnād abhyadhāvata
 21 tato vivikta ekānte tasthau buddhimatā
vara
     viduro v
kam āśritya ka cit tatra vanāntare
 22 ta
rājā kīabhūyiṣṭham āktī mātrasūcitam
     abhijajñe mahābuddhi
mahābuddhir yudhiṣṭhira
 23 yudhi
ṣṭhiro 'ham asmīti vākyam uktvāgrata sthita
     vidurasyāśrave rājā sa ca pratyāha sa
jñayā
 24 tata
so 'nimio bhūtvā rājāna samudaikata
     sa
yojya viduras tasmin dṛṣṭi dṛṣṭyā samāhita
 25 viveśa viduro dhīmān gātrair gātrā
i caiva ha
     prā
ān prāeu ca dadhad indriyāīndriyeu ca
 26 sa yogabalam āsthāya viveśa n
pates tanum
     viduro dharmarājasya tejasā prajvalann iva
 27 vidurasya śarīra
tat tathaiva stabdhalocanam
     v
kāśrita tadā rājā dadarśa gatacetanam
 28 balavanta
tathātmāna mene bahuguā tadā
     dharmarājo mahātejās tac ca sasmāra pā
ṇḍava
 29 paurā
am ātmana sarva vidyāvān sa viśā pate
     yogadharma
mahātejā vyāsena kathita yathā
 30 dharmarājas tu tatraina
sacaskārayius tadā
     dagdhu kāmo 'bhavad vidvān atha vai vāg abhā
ata
 31 bho bho rājan na dagdhavyam etad vidura sa
jñikam
     kalevaram ihaitat te dharma e
a sanātana
 32 lokā
santānakā nāma bhaviyanty asya pārthiva
     yati dharmam avāpto 'sau naiva śocya
paratapa
 33 ity ukto dharmarāja
sa vinivtya tata puna
     rājño vaicitra vīryasya tat sarva
pratyavedayat
 34 tata
sa rājā dyutimān sa ca sarvo janas tadā
     bhīmasenādayaś caiva para
vismayam āgatā
 35 tac chrutvā prītimān rājā bhūtva dharmajam abravīt
     āpo mūla
phala caiva mameda pratighyatām
 36 yadanno hi naro rāja
s tadanno 'syātithi smta
     ity ukta
sā tathety eva prāha dharmātmajo npam
     phala
mūla ca bubhuje rājñā datta sahānuja
 37 tatas te v
kamūleu ktavāsa parigrahā
     tā
rātri nyavasan sarve phalamūlajalāśanā

 

SECTION XXXIII

"Vaisampayana said. 'Then those foremost of men divested of wrath and jealousy, and cleansed of every sin, met with one another, agreeably to those high and auspicious ordinances that have been laid down by regenerate Rishis. All of them were happy of hearts and looked like gods moving in Heaven. Son met with sire or mother, wives with husbands, brother with brother, and friend with friend, O king. The Pandavas, full of joy, met with the mighty bowman Karna as also with the son of Subhadra, and the children of Draupadi. With happy hearts the sons of Pandu approached Karna, O monarch, and became reconciled with him. All those warriors, O chief of Bharata's race, meeting with one another through the grace of the great ascetic, became reconciled with one another. Casting off all unfriendliness, they became established on amity and peace. It was even thus that all those foremost of men, viz., the Kauravas and other kings became united with the Kurus rid other kinsmen of theirs as also with their children. The whole of that night they passed in great happiness. Indeed, the Kshatriya warriors, in
p. 51
consequence of the happiness they felt, regarded that place as Heaven itself. There was no grief, no fear, no suspicion, no discontent, no reproach in that region, as those warriors, O monarch, met with one another on that night. Meeting with their sires and brothers and husbands and sons, the ladies cast off all grief and felt great raptures of delight. Having sported with one another thus for one night, those heroes and those ladies, embracing one another and taking one another's leave returned to the places they had come from. Indeed, that foremost of ascetics dismissed that concourse of warriors. Within the twinkling of an eye that large crowd disappeared in the very sight of all those (living) persons. Those high-souled persons, plunging into the sacred river Bhagirathi proceeded, with their cars and standards, to their respective abodes. Some went to the regions of the gods, some to the region of Brahman, some to the region of Varuna, and some to the region of Kuvera. Some among those kings proceeded to the region of Surya. Amongst the Rakshasas and Pisachas some proceeded to the country of Uttara-Kurus. Others, moving in delightful attitudes, went in the company of the deities. Even thus did all those high-souled persons disappear with their vehicles and animals and with all their followers. After all of them had gone away, the great sage, who was standing in the waters of the sacred stream viz., Vyasa of great righteousness and energy, that benefactor of the Kurus, then addressed those Kshatriya ladies who had become widows, and said these words, 'Let those amongst these foremost of women that are desirous of attaining to the regions acquired by their husbands cast away all sloth and quickly plunge into the sacred Bhagirathi.--Hearing these words of his, those foremost ladies, placing faith in them, took the permission of their father-in-law, and then plunged into the waters of the Bhagirathi. Freed from human bodies, those chaste ladies then proceeded, O king, with their husbands to the regions acquired by the latter. Even thus, those ladies of virtuous conduct, devoted to their husbands entering, the waters of the Bhagirathi, became freed from their mortal tenements and attained to the companionship of their husbands in the regions acquired by them. Endued with celestial forms, and adorned with celestial ornaments, and wearing celestial vestments and garlands, they proceeded to those regions where their husbands had found their abodes. Possessed of excellent behaviour and many virtues, their anxieties all dispelled, they were seen to ride on excellent cars, and endued with every accomplishment they found those regions of happiness which were theirs by right. Devoted to the duties of piety, Vyasa, at that time, becoming a giver of boons, granted unto all the men there assembled the fruition of the wishes they respectively cherished. People of diverse realms, hearing of this meeting between the hallowed dead and living human beings, became highly delighted. That man who duly listens to this narrative meets with everything that is dear to him. Indeed, he obtains all agreeable objects both here and hereafter. That man of learning and science, that foremost of righteous persons, who recites this narrative for the hearing of others acquires great fame here and an auspicious end hereafter, as also a union with kinsmen and all desirable objects. Such a man has not to undergo painful labour for his sustenance,
p. 52
and meets with all sorts of auspicious objects in life. Even these are the rewards reaped by a person who, endued with devotion to Vedic studies and with penances, recites this narrative in the hearing of others. Those persons who possessed of good conduct, devoted to self-restraint, cleansed of all sins by the gifts they make, endued with sincerity, having tranquil souls, freed from falsehood and the desire of injuring others, adorned with faith, belief in the scriptures, and intelligence, listen to this wonderful parvan, surely attain to the highest goal hereafter."

 

Book 15
Chapter 34

 

1 [vai]
      eva
sā rajanī teām āśrame puyakarmaām
      śivā nak
atrasapannā sā vyatīyāya bhārata
  2 tatra tatra kathāś cāsa
s teā dharmārthalakaā
      vicitrapadasa
cārā nānā śrutibhir anvitā
  3
ṇḍavās tv abhito mātur dhara suupus tadā
      uts
jya sumahārhāi śayanāni narādhipa
  4 yad āhāro 'bhavad rājā dh
tarāṣṭro mahāmanā
      tad āhārā n
pīrās te nyavasas tā niśa tadā
  5 vyatītāyā
tu śarvaryā ktapūrvāhika kriya
      bhrāt
bhi saha kaunteyo dadarśāśramamaṇḍalam
  6 sānta
pura parīvāra sabhtya sapurohita
      yathāsukha
yathoddeśa dhtarāṣṭrābhyanujñayā
  7 dadarśa tatra vedīś ca sa
prajvalita pāvakā
      k
tābhiekair munibhir hutāgnibhir upasthitā
  8 vāneya pu
panikarair ājyadhūmodgamair api
      brāhme
a vapuā yuktā yuktā munigaaiś ca tā
  9 m
gayūthair anudvignais tatra tatra samāśritai
      aśa
kitai pakigaa pragītair iva ca prabho
  10 kekābhir nīlaka
ṇṭhānā dātyūhānā ca kūjitai
     kokolānā
ca kuharai śubhai śrutimanoharai
 11 prādhīta dvija gho
aiś ca kva cit kva cid alaktam
     phalamūlasamudvāhair mahadbhiś copaśobhitam
 12 tata
sa rājā pradadau tāpasārtham upāhtān
     kalaśān kāñcanān rāja
s tathaivodumbarān api
 13 ajināni prave
īś ca sruk sruva ca mahīpati
     kama
ṇḍalūs tathā sthālī piharāi ca bhārata
 14 bhājanāni ca lauhāni pātrīś ca vividhā n
pa
     yad yad icchati yāvac ca yad anyad api kā
kitam
 15 eva
sa rājā dharmātmā parītyāśramamaṇḍalam
     vasu viśrā
ya tat sarva punar āyān mahīpati
 16 k
tāhnika ca rājāna dhtarāṣṭra manīiam
     dadarśāsīnam avyagra
gāndhārī sahita tadā
 17 mātara
cāvidūrasthā śiyavat praatā sthitām
     kuntī
dadarśa dharmātmā satata dharmacāriīm
 18 sa tam abhyarcya rājāna
nāma saśrāvya cātmana
     ni
īdety abhyanujñāto bsyām upaviveśa ha
 19 bhīmasenādayaś caiva pā
ṇḍavā kauravarabham
     abhivādyopasa
ghya niedu pārthivājñayā
 20 sa tai
parivto rājā śuśubhe 'tīva kaurava
     bibhrad brāhmī
śriya dīptā devair iva bhaspati
 21 tathā te
ūpaviṣṭeu samājagmur maharaya
     śatayūpaprabh
taya kuruketranivāsina
 22 vyāsaś ca bhagavān vipro devar
igaapūjita
     v
ta śiyair mahātejā darśayām āsa ta npam
 23 tata
sa rājā kauravya kuntīputraś ca vīryavān
     bhīmasenādayaś caiva samutthāyābhyapūjayan
 24 samāgatas tato vyāsa
śatayūpādibhir vta
     dh
tarāṣṭra mahīpālam asyatām ity abhāata
 25 nava
tu viṣṭāra kauśya kṛṣṇājinakuśottaram
     pratipede tadā vyāsās tadartham upakalpitam
 26 te ca sārve dvijaśre
ṣṭhā viṣṭareu samantata
     dvaipāyanābhyanujñātā ni
edur vipulaujasa

SECTION XXXIV

"Sauti said, 'Hearing this story of the re-appearance and departure of his forefathers, king Janamejaya of great intelligence became highly pleased. Filled with joy, he once more questioned Vaisampayana on the subject of the reappearance of dead men, saying,--"How is it possible for persons whose bodies have been destroyed to re-appear in those very forms?" Thus asked, that foremost of regenerate persons, viz., the disciple of Vyasa, that first of speakers, possessed of great energy, thus answered Janamejaya.
"Vaisampayana said, 'This is certain, viz., that acts are never destroyed (without their consequences being enjoyed or endured). Bodies, O king, are born of acts; so also are features. The great primal elements are eternal (indestructible) in consequence of the union with them of the Lord of all beings. They exist with what is eternal. Accordingly, they have no destruction when the non-eternal are destroyed. Acts done without exertion are true and foremost, and bear real fruit. The soul, united however with such acts as require exertion for their accomplishment, enjoys pleasure and pain. 1 Though united so (that is, with pleasure and pain), yet it is a certain inference that the soul is never modified by them, like the reflection of creatures in a mirror. It is never destroyed. 2 As long as one's acts are not exhausted (by enjoyment
p. 53
or endurance of their fruits good and bad), so long does one regard the body to be oneself. The man, however, whose acts have been exhausted, without regarding the body to be self, takes the self to be something otherwise. 1 Diverse existent objects (such as the primal elements and the senses, etc.) attaining to a body, become united as one. To men of knowledge who understand the difference (between the body and self), those very objects become eternal. 2 In the Horse-sacrifice, this Sruti is heard in the matter of the slaying of the horse. Those which are the certain possessions of embodied creatures, viz., their life-breaths (and the senses, etc.), exist eternally even when they are borne to the other world. I shall tell thee what is beneficial, if it be agreeable to thee, O king. Thou hast, while employed in thy sacrifices, heard of the paths of the deities. When preparations were made for any sacrifice of thine, the deities became beneficially inclined to thee. When indeed, the deities were thus disposed and came to thy sacrifices, they were lords in the matter of the passage (from this to the next world) of the animals slain. 3 For this reason, the eternal ones (viz., Jivas), by adoring the deities in sacrifices, succeed in attaining to excellent goals. When the five primal elements are eternal, when the soul also is eternal, he called Purusha (viz., the soul invested with case) is equally so. When such is the case, he who beholds a creature as disposed to take diverse forms, is regarded as having an erroneous understanding. He who indulges in too much grief at separation is, I think, a foolish person. He who sees evil in separation should abandon union. By standing aloof, no unions are formed, and sorrow is cast off, for sorrow in the world is born of separation. 4 Only he who understands the distinction between body and self, and not another, becomes freed from the erroneous conviction. He that knows the other (viz., self) attains to the highest understanding and becomes freed from error. 5 As regards creatures. they appear from an invisible state, and once more disappear into invisibleness. I do not know him. He also does not know me. As regards myself, renunciation is not yet mine. 6 He
p. 54
that is not possessed of puissance enjoys or endures the fruits of all his acts in those too dies in which he does them. If the act be a mental one, its consequences are enjoyed or endured mentally; if it be done with the body, its consequences are to be enjoyed or endured in the body.'" 1

Footnotes

52:1 Nilakantha explains that anayasakritani karma implies the religion of Nivritti, for the religion of Pravritti consists of acts that require ayasa or exertion for their accomplishment. The religion of Nivritti or abstention from acts is said hereto be true and superior, and productive of real fruit, in the form, that is, of Emancipation. The soul, however, in the generality of cases, united with ebhih, by which is meant ayasa-kritam karma, that is, the acts done in pursuance of the religion of Pravritti, becomes embodied and, therefore, enjoys happiness or endures misery as the case may be.
52:2 The sense seems to be this--when a creature stands before a mirror, its image is formed in the mirror; such reflection, however, never affects the mirror in the least, for when the object leaves the vicinity of the mirror, the image or reflection vanishes away. The soul is like the mirror. Pleasure and pain are like reflections in it. They come and go away without the soul being at all modified by them in anyway. Pleasure and pain are destructible, but not so the soul.
53:1 The ordinary man thinks this conglomeration of diverse objects to be his self. The man of wisdom who has exhausted his acts does not think so. He is freed from the obligation of taking a body.
53:2 The sense probably is this. En the case of ordinary men, the component parts of the body dissolve away, while Yogins can keep such parts from dissolution as long as they like.
53:3 The sense is, the deities bear away to the next world the animals slain in sacrifices Through the bodies of such animals are apparently destroyed, yet their life-breaths and senses continue to exist.
53:4 The sense is that as wives etc., when lost, are sources of sorrow, wise men should abstain from contracting such relations. They might then be free from sorrow.
53:5 Paraparajnah is one that understands the distinction between body and sell. Apara is, therefore, one that is not possessed of such knowledge; hence, as Nilakantha explains, it implies one who has not attained to Jnana nishtha. What is said in the second line is that he that adores saguna Brahma, succeeds afterwards, through such adoration, in reaching to nirguna Brahma.
53:6 The sense seems to be this: we spring from the unmanifest and disappear once more in the unmanifest. The Bengal texts read the first line incorrectly. It is adarsanalapatitah. The second line is unintelligible. Naham tam vedini is taken by Nilakantha as implying 'I do not know him,' i.e., him that is Emancipate. Asau cha no vetti mam is explained as a due to karanabhat. p. 54 But who is asau? 'I have no renunciation,' or 'renunciation is not yet mine,' implies that Emancipation, which directly flows from renunciation, is not mine.

 

 

Book 15
Chapter 35

 

 

1 [vai]
      tathā samupavi
ṣṭeu pāṇḍaveu mahātmasu
      vyāsa
satyavatī putra provācāmantrya pārthivam
  2 dh
tarāṣṭra mahābāho kac cit te vardhate tapa
      kac cin manas te prī
āni vanavāse narādhipa
  3 kaccid dh
di na te śoko rājān putra vināśaja
      kacc cij jñānāni sarvā
i prasannāni tavānagha
  4 kac cid buddhi
dṛḍ ktvā carasyārayaka vidhim
      kacc cid vadhūś ca gāndhārī na śokenābhibhūyate
  5 mahāprajñā buddhimatī devī dharmārthadarśinī
      āgamāpāya tattvajñā kac cid e
ā na śocati
  6 kac cit kuntī ca rāja
s tvā śuśrūur anahak
      yā parityajya rājya
sva guruśuśrūae ratā
  7 kac cid dharmasuto rājā tvayā prītyābhinandita

      bhīmārjunayamāś caiva kac cid ete 'pi sāntvitā

  8 kac cin nandasi d
ṛṣṭvaitān kac cit te nirmala mana
      kac cid viśuddhabhāvo 'si jātajñāno narādhipa
  9 etad dhi tritaya
śreṣṭha sarvabhūteu bhārata
      nirvairatā mahārāja satyam adroha eva ca
  10 kac cit te nānutāpo 'sti vanavāsena bhārata
     svadate vanyam anna
vā munivāsāsi vā vibho
 11 vidita
cāpi me rājan vidurasya mahātmana
     gamana
vidhinā yena dharmasya sumahātmana
 12
ṇḍavya śāpād dhi sa vai dharmo viduratā gata
     mahābuddhir mahāyogī mahātmā sumahāmanā

 13 b
haspatir vā deveu śukro vāpy asureu ya
     na tathā buddhisa
panno yathā sa puruarabha
 14 tapobalavyaya
ktvā sumahac cirasabhtam
     mā
ṇḍavyenariā dharmo hy abhibhūta sanātana
 15 niyogād brahma
a pūrva mayā svena balena ca
     vaicitra vīryake k
etre jāta sa sumahāmati
 16 bhrātā tava mahārāja devadeva
sanātana
     dhāra
āc chreyaso dhyānād ya dharma kavayo vidu
 17 satyena sa
vardhayati damena niyamena ca
     ahi
sayā ca dānena tapasā ca sanātana
 18 yena yogabalāj jāta
kururājo yudhiṣṭhira
     dharma ity e
a npate prājñenāmita buddhinā
 19 yathā hy agnir yathā vāyur yathāpa
pthivī yathā
     yathākāśa
tathā dharma iha cāmutra ca sthita
 20 sarvagaś caiva kauravya sarva
vyāpya carācaram
     d
śyate devadeva sa siddhair nirdagdhakilbiai
 21 yo hi dharma
sa viduro viduro ya sa pāṇḍava
     sa e
a rājan vaśyas te pāṇḍava preyavat sthita
 22 pravi
ṣṭa sa svam ātmāna bhrātā te buddhisattama
     di
ṣṭyā mahātmā kaunteya mahāyogabalānvita
 23 tvā
cāpi śreyasā yokye nacirād bharatarabha
     sa
śayac chedanārtha hi prāpta viddhi putraka
 24 na k
ta yat purā kaiś cit karma loke maharibhi
     āścaryabhūta
tapasa phala sadarśayāmi va
 25 kim icchasi mahīpāla matta
prāptum amānuam
     dra
ṣṭu spraṣṭum atha śrotu vada kartāsmi tat tathā

 

SECTION XXXV

"Vaisampayana said, 'King Dhritarashtra had never beheld his own sons. Obtaining eye-sight through the grace of the Rishi, he beheld, for the first time, O perpetuator of Kuru's race, those children of his that were very like his own self. That foremost of men, viz., the Kuru monarch, had learnt all the duties of kings, as also the Vedas and the Upanishadas, and had acquired certitude of understanding (from the same source). Vidura of great wisdom attained to high success through the power of his penances. Dhritarashtra also attained to great success in consequence of having met the ascetic Vyasa.'
"Janamejaya said, 'If Vyasa, disposed to grant me a boon, kindly show me my sire in that form which he had, clad as he used to be clad, and as old as he was when he departed from this world, I may then believe all that thou hast told me. Such a sight will be most agreeable to me. Indeed, I shall regard myself crowned with success. I shall have gained a certainty of conclusion. O, let my wish be crowned with fruition through the grace of that foremost of Rishis.'
"Sauti said,--'After king Janamejaya had said these words, Vyasa of great energy and intelligence showed his grace and brought Parikshit (from the other world). King Janamejaya beheld his royal father, possessed of great beauty, brought down from Heaven, in the same form that he had and of the same age as he was (at the time of leaving this world). The high-souled Samika also, and his son Sringin, were similarly brought there. All the counsellors and ministers of the king beheld them. King Janamejaya. performing the final bath in his sacrifice, became highly glad. He poured the sacred water on his father, even as he caused it to be poured on himself. Having undergone the final bath, the king addressed the regenerate Astika who had sprung from the race of the Yayavaras and who was the son of Jaratkaru, and said these words,--'O
p. 55
[paragraph continues] Astika, this sacrifice of mine is fraught with many wonderful incidents, since this my sire has been seen by me--he who has dispelled all my sorrows.'
"Astika said, 'The performer of that sacrifice in which the ancient Rishi, the Island-born Vyasa, that vast receptacle of penances, is present, is sure, O foremost one of Kuru's race, to conquer both the worlds. O son of the Pandavas, thou hast heard a wonderful history. The snakes have been consumed into ashes and have followed the footsteps of thy sire. Through thy truthfulness, O monarch, Takshaka has with difficulty escaped a painful fate. The Rishis have all been worshipped. Thou hast seen also the end that has been attained by thy high-souled sire. Having heard this sin-cleansing history thou hast achieved abundant merit. The knots of thy heart have been untied through sight of this foremost of person. They that are the supporters of the wings of Righteousness, they that are of good conduct and excellent disposition, they at sight of whom sins become attenuated,--we should all bow to them.'
"Sauti continued, 'Having heard this from that foremost of regenerate ones, King Janamejaya worshipped that Rishi, repeatedly honouring him in every way. Conversant with all duties he then asked the Rishi Vaisampayana of unfading glory about the sequel, O best of ascetics, of king Dhritarashtra's residence in the woods.'"

 

Book 15
Chapter 36

 

 

1 [j]
      vanavāsa
gate vipra dhtarāṣṭre mahīpatau
      sabhārye n
paśārdūla vadhvā kuntyā samanvite
  2 vidure cāpi sa
siddhe dharmarāja vyapāśrite
      vasatsu pā
ṇḍuputreu sarvev āśramamaṇḍale
  3 yat tad aścaryam iti vai kāri
mīty uvāca ha
      vyāsa
paramatejjasvī maharis tad vadasva me
  4 vanavāse ca kauravya
kiyanta kālam acyuta
      yudhi
ṣṭhiro narapatir nyavasat sājano dvija
  5 kimāhārāś ca te tatra sasainyā nyavasan prabho
      sānta
purā mahātmāna iti tad brūhi me 'nagha
  6 [vai]
      te 'nujñātās tadā rājan kururājena pā
ṇḍavā
      vividhāny annapānāni viśrāmyānubhavanti te
  7 māsam eka
vijahrus te sasainyāntapurā vane
      atha tatrāgamad vyāso yathokta
te mayānagha
  8 tathā tu te
ā sarveā kathābhir npasanidhau
      vyāsam anvāsatā
rājann ājagmur munayo 'pare
  9 nāradā
parvataś caiva devalaś ca mahātapā
      viśvāvasus tumburuś ca citrasenaś ca bhārata
  10 te
ām api yathānyāya pūjā cakre mahāmanā
     dh
tarāṣṭrābhyanujñāta kururājo yudhiṣṭhira
 11 ni
edus te tata sarve pūjā prāpya yudhiṣṭhirāt
     āsane
v atha puyeu barhikeu vareu ca
 12 te
u tatropaviṣṭeu sa tu rājā mahāmati
     pā
ṇḍuputrai parivto niasādā kurūdvaha
 13 gāndhārī caivva kuntī ca draupadī sātvatī tathā
     striyaś cānyās tathānyābhi
sahopaviviśus tata
 14 te
ā tatra kathā divyā dharmiṣṭhāś cābhavan npa
    
ṛṣīā ca purāānā devāsuravimiśritā
 15 tata
kathānte vyāsas ta prajñā cakuam īśvaram
     provāca vadatā
śreṣṭha punar eva sa tad vaca
     prīyamā
o mahātejā sarvavedavidā vara
 16 vidita
mama rājenddra yat te hdi vivakitam
     dahyamānasya śokena tava putrak
tena vai
 17 gāndhāryāś caiva yad du
kha hdi tiṣṭhati pārthiva
     kuntyāś ca yan mahārāja draupadyāś ca h
di sthitam
 18 yac ca dhārayate tīvra
dukha putrā vināśajām
     subhadrā k
ṛṣṇa bhaginī tac cāpi vidita mama
 19 śrutvā samāgamam ima
sarveā vas tato npa
     sa
śaya chedanāyāha prāpta kauravanandana
 20 ime ca devagandharvā
sarve caiva maharaya
     paśyantu tapaso vīryam adya me cirasa
bhtam
 21 tad ucyatā
mahābāho ka kāma pradiśāmi te
     prava
o 'smi vara dātu paśya me tapaso balam
 22 evam ukta
sa rājendro vyāsenāmita buddhinā
     muhūrtam iva sa
ccintya vacanāyopacakrame
 23 dhanyo 'smy anug
hīto 'smi saphala jīvita ca me
     yan me samagamo 'dyeha bhavadbhi
saha sādhubhi
 24 adya cāpy avagacchāmi gatim i
ṣṭām ihātmana
     bhavadbhir brahmakalpair yat sameto 'ha
tapodhanā
 25 darśanād eva bhavatā
pūto'ha nātra saśaya
     vidyate na bhaya
cāpi paralokān mamānaghā
 26 ki
tu tasya sudurbuddher mandasyāpanayair bhṛṣam
     dūyate me mano nitya
smarata putragddhina
 27 apāpā
ṇḍavā yena nik pāpabuddhinā
     ghātitā p
thivī ceya sahasā sanara dvipā
 28 rājānaś ca mahātmāno nānājanapadeśvarā

     āgamya mama putrārthe sarve m
tyuvaśa gatā
 29 ye te putrā
ś ca dārāś ca prāāś ca manasa priyān
     parityajya gatā
śūrā pretarājaniveśanam
 30 kā nu te
ā gatir brahman mitrārthe ye hatā mdhe
     tathaiva putrapautrā
ā mama ye nihatā yudhi
 31 dūyate me mano 'bhīk
ṣṇa ghātayitvā mahābalam
     bhī
ma śātanava vddha droa ca dvijasattamam
 32 mama putre
a mūhena pāpena suhda dviā
     k
aya nīta kula dīpta pthivī rājyam icchatā
 33 etat sarvam anusm
tya dahyamāno divāniśam
     na śāntim adhigacchāmi du
khaśokasamāhata
     iti me cintayānasya pita
śarma na vidyate

 

SECTION XXXVI

"Janamejaya said, 'Having seen his sons and grandsons with all their friends and followers, what, indeed, did that ruler of men, viz., Dhritarashtra, and king Yudhishthira also, do?'
"Vaisampayana said, 'Beholding that exceedingly wonderful sight, viz., the re-appearance of his children, the royal sage, Dhritarashtra, became divested of his grief and returned (from the banks of the Bhagirathi) to his retreat. The common people and all the great Rishis, dismissed by Dhritarashtra, returned to the places they respectively wished. The high-souled Pandavas, accompanied by their wives, and with a small retinue, went to the retreat of the high-souled monarch. Then Satyavati's son, who was honoured by regenerate Rishis and all other persons, arrived at the retreat, addressed Dhritarashtra, saying,--'O mighty-armed Dhritarashtra. O son of Kuru's race, listen to what I say. Thou hast heard diverse discourses from Rishis of great knowledge and sacred deeds, of wealth of penances and excellence of blood, of conversance with the Vedas and their branches, of piety and years, and of great eloquence. Do not set thy mind again on sorrow. He that is possessed of wisdom is never agitated at ill luck. Thou hast also heard the mysteries of the deities from Narada of celestial form. Thy children have all attained, through observance of Kshatriya practices, to that auspicious goal which is sanctified by weapons. Thou hast seen how they move about at will
p. 56
in great happiness. This Yudhishthira of great intelligence is awaiting thy permission, with all his brothers and wives and kinsmen. Do thou dismiss him. Let him go back to his kingdom and rule it. They have passed more than a month in thus residing in the woods. The station of sovereignty should always be well guarded. O king, O thou of Kuru's race, thy kingdom has many foes.' Thus addressed by Vyasa of incomparable energy, the Kuru king, well-versed in words, summoned Yudhishthira and said unto him,--'O Ajatasatru, blessings on thee! Do thou listen to me, with all thy brothers. Through thy grace, O king, grief no longer stands in my way. I am living as happily, O son, with thee here as if I were in the city called after the elephant. With thee as my protector, O learned one, I am enjoying all agreeable objects. I have obtained from thee all those services which a son renders to his sire. I am highly gratified with thee. I have not the least dissatisfaction with thee, O mighty-armed one. Go now, O son, without tarrying here any longer. Meeting with thee, my penances are being slackened. This my body, endued with penances, I have been able to sustain only in consequence of my meeting with thee. 1 These two mothers of thine, subsisting now upon fallen leaves of trees, and observing vows similar to mine, will not live long. Duryodhana and others, who have become denizens of the other world, have been seen by us, through the puissance of Vyasa's penances and through (the merit of) this my meeting with thee. O sinless one, the purpose of my life has been attained. I now wish to set myself to the practice of the austerest of penances. It behoveth thee to grant me permission. On thee now the obsequial cake, the fame and achievements, and the race of our ancestors, rest. O mighty-armed one, do thou then depart either tomorrow or this very day. Do not tarry, O son. O chief of Bharata's race, thou hast repeatedly heard what the duties are of kings. I do not see what more I can say unto thee. I have no longer any need with thee, O thou of great puissance.'
"Vaisampayana continued, 'Unto the (old) monarch who said so, king Yudhishthira replied,--'O thou that art conversant with every rule of righteousness, it behoveth thee, not to cast me off in this way. I am guilty of no fault. Let all my brothers and followers depart as they like. With steadfast vows I shall wait upon thee and upon these two mothers of mine.' Unto him Gandhari then said,--'O son, let it not be so. Listen, the race of Kuru is now dependant on thee. The obsequial cake also of my father-in-law depends on thee. Depart then, O son. We have been sufficiently honoured and served by thee. Thou shouldst do what the king says. Indeed, O son, thou shouldst obey the behests of thy sire.'
"Vaisampayana continued,--'Thus addressed by Gandhari, King Yudhishthira, rubbing his eyes which were bathed in tears of affection, said these words of lament. 'The king casts me off, as also Gandhari of great fame. My heart, however, is bound to thee. How shall I, filled as I am with grief, leave thee? I do not, however, at the same time, venture to obstruct thy penances, O righteous lady. There is nothing higher than penances. It is by penances
p. 57
that one attains to the Supreme. O queen, my heart no longer turns as of old towards kingdom. My mind is wholly set upon penances now. The whole Earth is empty now. O auspicious lady, she does not please me any longer. Our kinsmen have been reduced in number. Our strength is no longer what it was before. The Panchalas have been wholly exterminated. They exist in name only. O auspicious lady, I do not behold any one that may assist as their re-establishment and growth. All of them have been consumed to ashes by Drona on the field of battle. Those that remained were slain by Drona's son at night. The Chedis and the Matsyas, who were our friends, no longer exist. Only the tribes of the Vrishnis are all that remain, Vasudeva having upheld them. Beholding only the Vrishnis I wish to live. My desire of life, however, is due to my wish of acquiring merit and not wealth or enjoyment. Do thou cast auspicious looks upon us all. To obtain thy sight will be difficult for us. The king will commence to practise the most austere and unbearable of penances.' Hearing these words, that lord of battle, the mighty-armed Sahadeva, with eyes bathed in tears, addressed Yudhishthira, saying,--'O chief of Bharata's race, I dare not leave my mother. Do thou return to the capital soon. I shall practise penances, O puissant one. Even here I shall emaciate my body by penances, engaged in serving the feet of the king and of these my mothers.' Unto that mighty-armed hero, Kunti, after an embrace, said--'Depart, O son. Do not say so. Do my bidding. Do all of you go hence. Let peace be yours. Ye sons, let happiness be yours. By your stay here, our penances will be obstructed. Bound by the ties of my affection for thee, I shall fall off from my high penances. Therefore, O son, leave us. Short is the period that we have of life, O thou of great puissance.' By these and diverse other speeches of Kunti, the minds of Sahadeva and king Yudhishthira were composed. Those foremost ones of Kuru's race, having received the permission of their mother as also of the (old) monarch, saluted the latter and began to take his leave.'
"Yudhishthira said, 'Gladdened by auspicious blessings, we shall return to the capital. Indeed, O king, having received thy permission, we shall leave this retreat, freed from every sin.' Thus addressed by the high-souled king Yudhishthira the just, that royal sage, viz., Dhritarashtra, blessed Yudhishthira and gave him permission. The king comforted Bhima, that foremost of all persons endued with great strength. Endued with great energy and great intelligence, Bhima showed his submissiveness to the king. Embracing Arjuna and clasping those foremost of men, viz., the twins also, and blessing them repeatedly, the Kuru king gave them permission to depart. They worshipped the feet of Gandhari and received her blessings also. Their mother Kunti then smelt their heads, and dismissed them. They then circumambulated the king like calves, when prevented from sucking their dams. Indeed, they repeatedly walked round him, looking steadfastly at him. 1 Then all the ladies of the Kaurava household, headed by Draupadi, worshipped their father-in-law
p. 58
according to the rites laid down in the scriptures, and took his leave. Gandhari and Kunti embraced each of them, and blessing them bade them go. Their mothers-in-law instructed them as to how they should conduct themselves. Obtaining leave, they then departed, with their husbands. Then loud sounds were heard, uttered by the charioteers that said,--'Yoke, yoke,'--as also of camels that grunted aloud and of steeds that neighed briskly. King Yudhishthira, with his wives and troops and all his kinsmen, set out for Hastinapura."'

 

Book 15
Chapter 37

 

 

1 [vai]
      tac chrutvā vividha
tasya rājare paridevitam
      punar navīk
ta śoko gāndhāryā janamejaya
  2 kuntyā drupadaputryāś ca subhadrāyās tathaiva ca
      tāsā
ca vara nārīā vadhūnā kauravasya ha
  3 putraśokasamāvi
ṣṭā gāndhārī tv idam abravīt
      śvaśura
baddhanayanā devī prāñjalir utthitā
  4
oaemāni varāi gatāni munipugava
      asya rājño hatān putrāñ śocato na śamo vibho
  5 putraśokasamāvi
ṣṭo niśvasan hy ea bhūmipa
      na śete vasatī
sarvā dhtarāṣṭro mahāmune
  6 lokān anyān samartho 'si sra
ṣṭu sarvās tapobalāt
      kim u lokāntara gatān rājño darśayitu
sutān
  7 iya
ca draupadī kṛṣṇā hatajñāti sutā bhśam
      śocāty atīva sādhvī te snu
āā dayitā snuā
  8 tathā k
ṛṣṇasya bhaginī subhadrā bhadra bhāiī
      saubhadra vadhasa
taptā bhśa śocati bhāminī
  9 iya
ca bhūri śvaraso bhāryā paramadukhitā
      bhart
vyasanaśokārtā na śete vasatī prabho
  10 yasyās tu śvaśuro dhīmān bāhlīka
sa kurūdvaha
     nihata
somadattaś ca pitrā saha mahārae
 11 śrīmac cāsya mahābuddhe
saggrāmev apalāyina
     putrasya te putraśata
nihāta yad raājire
 12 tasya bhāryā śatam ida
putraśokasamāhatam
     puna
punar vardhayāna śoka rājño mamaiva ca
     tenārambhe
a mahatā mām upāste mahāmune
 13 ye ca śūrā mahātmāna
śvaśurā me mahārathā
     somadattaprabh
taya kā nu teā gati prabho
 14 tava prasādād bhagavān viśoko 'ya
mahīpati
     kuryāt kālam aha
caiva kuntī ceya vadhūs tava
 15 ity uktavatyā
gāndhāryā kuntī vratakṛṣānanā
     pracchannajāta
putra ta sasmārāditya sabhavam
 16 tām
ṛṣir varado vyāso dūraśravaa darśana
     apaśyad du
khitā devī mātara savyasācina
 17 tām uvāca tato vyāso yat te kārya
vivakitam
     tad brūhi tva
mahāprājñe yat te manasi vartate
 18 tata
kuntī śvaśurayo praamya śirasā tadā
     uvāca vākya
savrīa vivṛṇvānā purātanam

SECTION XXXVII

(Naradagamana Parva)

"Vaisampayana said, 'After two years had elapsed from the date of the return of the Pandavas (from the retreat of their sire), the celestial Rishi, Narada, O king, came to Yudhishthira. The mighty-armed Kuru king, that foremost of speakers, viz., Yudhishthira, having duly worshipped him, caused him to take a seat. After the Rishi had rested awhile, the king asked him, saying,--'It is after a long time that I behold thy holy self arrived at my court. Art thou in peace and happiness, O learned Brahmana? What are those countries which thou hast passed through? What shall I do to thee? Do thou tell me. Thou art the foremost of regenerate ones, and thou art our highest refuge.'
"Narada said, 'I have not seen thee for a long while. Hence it is that I have come to thee from my ascetic retreat. I have seen many sacred waters, and the sacred stream Ganga also, O king.'
"Yudhishthira said, 'People dwelling on the banks of Ganga report that the high-souled Dhritarashtra is practising the austerest of penances. Hast thou seen him there? Is that perpetuator of Kuru's race in peace? Are Gandhari and Pritha, and the Suta's son Sanjaya also, in peace? How, indeed, is it faring with that royal sire of mine? I desire to hear this, O holy one, if thou hast seen the king (and knowest of his condition).'
"Narada said, 'Listen, O king, with calmness to me as I tell thee what I have heard and seen in that ascetic retreat. After thy return from Kurukshetra, O delighter of the Kurus, thy sire, O king, proceeded towards Gangadwara. That intelligent monarch took with him his (sacred) fire, Gandhari and his daughter-in-law Kunti, as also Sanjaya of the Suta caste, and all the Yajakas. Possessed of wealth of penances, thy sire set himself to the practice of severe austerities. He held pebbles of stone in his mouth and had air alone for his subsistence, and abstained altogether from speech. Engaged in severe penances, he was worshipped by all the ascetics in the woods. In six months the king was reduced only to a skeleton. Gandhari subsisted on water alone, while Kunti took a little every sixth day. The sacred fire, O monarch, (belonging
p. 59
to the Kuru king) was duly worshipped by the sacrificing assistants that were with him, with libations of clarified butter poured on it. They did this whether the king saw the rite or not. The king had no fixed habitation. He became a wanderer through those woods. The two queens, as also Sanjaya, followed him. Sanjaya acted as the guide on even and uneven land. The faultless Pritha, O king, became the eye of Gandhari. One day, that best of kings proceeded to a spot on the margin of Ganga. He then bathed in the sacred stream and finishing his ablutions turned his face towards his retreat. The wind rose high. A fierce forest-conflagration set in. It began to burn that forest all around. When the herds of animals were being burnt all around, as also the snakes that inhabited that region, herds of wild boars began to take themselves to the nearest marshes and waters. When that forest was thus afflicted on all sides and such distress came upon all the living creatures residing there, the king, who had taken no food, was incapable of moving or exerting himself at all. Thy two mothers also, exceedingly emaciated, were unable to move. The king, seeing the conflagration approach him from all sides, addressed the Suta Sanjaya, that foremost of skilful charioteers, saying,--'Go, O Sanjaya, to such a place where the fire may not burn thee. As regards ourselves, we shall suffer our bodies to be destroyed by this fire and attain to the highest goal.' Unto him, Sanjaya, that foremost of speakers, said,--'O king, this death, brought on by a fire that is not sacred, will prove calamitous to thee. I do not, however, see any means by which thou canst escape from this conflagration. That which should next be done should be indicated by thee.' Thus addressed by Sanjaya the king once more said,--'This death cannot be calamitous to us, for we have left our home of our own accord. Water, fire, wind, and abstention from food, 1 (as means of death), are laudable for ascetics. Do thou, therefore, leave us, O Sanjaya, without any delay. Having said these words to Sanjaya, the king concentrated his mind. Facing the east, he sat down, with Gandhari and Kunti. Beholding him in that attitude, Sanjaya walked round him. Endued with intelligence, Sanjaya said,--'Do thou concentrate thy soul, O puissant one.' The son of a Rishi, and himself possessed of great wisdom, the king acted as he was told. Restraining all the senses, he remained like a post of wood. The highly blessed Gandhari, and thy mother Pritha too, remained in the same attitude. Then thy royal sire was overtaken by the forest-conflagration. Sanjaya, his minister, succeeded in escaping from that conflagration. I saw him on the banks of Ganga in the midst of ascetics. Endued with great energy and great intelligence, he bade them farewell and then started for the mountains of Himavat. Even thus the high-souled Kuru king met with his death, and it was even thus that Gandhari and Kunti, thy two mothers, also met with death, O monarch. In course of my wanderings at will, I saw the bodies of that king and those two queens, O Bharata. Many ascetics came to that retreat, having heard of the end of king Dhritarashtra. They did not at all grieve for that end of theirs. There, O best of men, I heard all the details of how the king and the two queens, O son of Pandu, had been burnt.
p. 60
[paragraph continues] O king of kings, thou shouldst not grieve for him. The monarch, of his own will, as also Gandhari and thy mother, obtained that contact with fire.'
"Vaisampayana continued,--'Hearing of the exit of Dhritarashtra from this world, the high-souled Pandavas all gave way to great grief. Loud sounds or wailing were heard within the inner apartments of the palace. The citizens also, hearing of the end of the old king, uttered loud lamentations. 'O fie! cried king Yudhishthira in great agony, raising his arms aloft. Thinking of his mother, he wept like a child. All his brothers too, headed by Bhimasena, did the same. Hearing that Pritha had met with such a fate, the ladies of the royal household tittered loud lamentations of grief. All the people grieved upon hearing that the old king, who had become childless, had been burnt to death and that the helpless Gandhari too had shared his fate. When those sounds of wailing ceased for a while, king Yudhishthira the just, stopping his tears by summoning all his patience, said these words."'

 

 

Book 15
Chapter 38

 

 

1 [kuntī]
      bhagavañ śvaśuro me 'si daivatasyāpi daivatam
      sā me devātidevas tvā
śṛṇu satyā gira mama
  2 tapasvī kopano vipro durvāsā nāma me pitu

      bhik
ām upāgato bhoktu tam aha paryatoayam
  3 śaucena tv āgasas tyāgai
śuddhena manasā tathā
      kopasthāne
v api mahatsv akupya na kadā cana
  4 sa me varam adāt prīta
ktam ity aham abruvam
      avaśya
te ghītavyam iti mā so 'bravīd vaca
  5 tata
śāpabhayād vipram avoca punar eva tam
      evam astv iti ca prāha punar eva sa mā
dvija
  6 dharmasya jananī bhadre bhavitrī tva
varānane
      vaśe sthāsyanti te devā yā
s tvam āvāhayiyasi
  7 ity uktvāntar hito vipras tato 'ha
vismitābhavam
      na ca sārvāsv avasthāsu sm
tir me vipraaśyati
  8 atha harmyatalasthāha
ravim udyantam īkatī
      sa
smtya tad ṛṣer vākya sphayantī divākaram
      sthitāha
bālabhāvena tatra doam abudhyatī
  9 atha deva
sahasrāśur matsamīpa gato 'bhavat
      dvidhāk
tvātmano deha bhūmau ca gagane 'pi ca
      tatāpa lokān ekena dvitīyenāgamac ca mām
  10 sa mām uvāca vepantī
vara matto vṛṇīva ha
     gamyatām iti ta
cāha praamya śirasāvadam
 11 sa mām uvāca tigmā
śur vthāhvāna na te kamam
     dhak
yāmi tvā ca vipra ca yena datto varas tava
 12 tam aha
rakatī vipra śāpād anaparādhinam
     putro me tvatsamo deva bhaved iti tato 'bruvam
 13 tato mā
tejasāviśya mohayitvā ca bhānumān
     uvāca bhavitā putras tavety abhyagamad divam
 14 tato 'ham antarbhavane pitur v
ttāntarakiī
     gū
hotpanna suta bāla jale karam avāsjam
 15 nūna
tasyaiva devasya prasādāt punar eva tu
     kanyāham abhava
vipra yathā prāha sa mām ṛṣi
 16 sa mayā mū
hayā putro jñāyamāno 'py upekita
     tan mā
dahati viprare yathā suvidita tava
 17 yadi pāpam apāpa
vā tad etad vivta mayā
     tan me bhaya
tva bhagavan vyapanotum ihārhasi
 18 yac cāsya rājño vidita
hdistha bhavato 'nagha
     ta
cāya labhatā kāmam adyaiva munisāttama
 19 ity ukta
pratyuvāceda vyāso vedavidā vara
     sādhu sarvam ida
tathyam evam eva yathāttha mām
 20 aparādhaś ca te nāsti kanyā bhāva
gatā hy asi
     devāś caiśvaryavanto vai śarīrā
y āviśanti vai
 21 santi deva nikāyāś ca sa
kalpāñ janayanti ye
     vācā d
ṛṣṭyā tathā sparśāt saghareeti pañcadhā
 22 manu
yadharmo daivena dharmea na hi yujyate
     iti kunti vyajānīhi vyetu te mānaso jvara

 23 sarva
balavatā pathya sarva balavatā śuci
     sarva
balavatā dharma sarva balavatā svakam

 

SECTION XXXVIII

"Yudhishthira said, 'When such a fate overtook that high-souled monarch who was engaged in austere penances, notwithstanding the fact of his having such kinsmen as ourselves all alive, it seems to me, O regenerate one, that the end of human beings is difficult to guess. Alas, who would have thought that the son of Vichitraviryya would thus be burnt to death. He had a hundred sons each endued with mighty arms and possessed of great prosperity. The king himself had the strength of ten thousand elephants. Alas, even he has been burnt to death in a forest-conflagration! Alas, he who had formerly been fanned with palm leaves by the fair hands of beautiful women was fanned by vultures with their wings after he had been burnt to death in a forest-conflagration! He who was formerly roused from sleep every morning by bands of Sutas and Magadhas had to sleep on the bare ground through the acts of my sinful self. I do not grieve for the famous Gandhari who had been deprived of all her children. Observing the same vows as her husband, she has attained to those very regions which have become his. I grieve, however, for Pritha who, abandoning the blazing prosperity of her sons, became desirous of residing in the woods. Fie on this sovereignty of ours, fie on our prowess, fie on the practices of Kshatriyas! Though alive, we are really dead! O foremost of superior Brahmanas, the course of Time is very subtle and difficult to understand, inasmuch as Kunti, abandoning sovereignty, became desirous of taking up her abode in the forest. How is it that she who was the mother of Yudhishthira, of Bhima, of Vijaya, was burnt to deathlike a helpless creature. Thinking of this I become stupefied. In vain was the deity of fire gratified at Khandava by Arjuna. Ingrate that he is, forgetting that service he has burnt to death the mother of his benefactor! Alas, how could that deity burn the mother of
p. 61
[paragraph continues] Arjuna. Putting on the guise of a Brahmana, he had formerly come to Arjuna for soliciting a favour. Fie on the deity of fire! Fie on the celebrated success of Partha's shafts! This is another incident, O holy one, that appears to me to be productive of greater misery, for that lord of Earth met with death by union with a fire that was not sacred. How could such a death overtake that royal sage of Kuru's race who, after having ruled the whole Earth, was engaged in the practice of penances. In that great forest there were fires that had been sanctified with mantras. Alas, my father has made his exit from this world, coming in contact with an unsanctified fire! I suppose that Pritha, emaciated and reduced to a form in which all her nerves became visible, must have trembled in fear and cried aloud, saying,--O son Yudhishthira, and awaited the terrible approach of the conflagration. She must have also said,--O Bhima, rescue me from this danger--when she, my mother, was surrounded on all sides by that terrible conflagration. Among all her sons, Sahadeva, was her darling. Alas, that heroic son of Madravati did not rescue her.' Hearing these lamentations of the king, those persons that were present there began to weep, embracing each other. In fact, the five sons of Pandu were so stricken with grief that they resembled living creatures at the time of the dissolution of the universe. The sound of lamentations uttered by those weeping heroes, filling the spacious chambers of the palace, escaped therefrom and penetrated the very welkin."'

 

Book 15
Chapter 39

 

 

1 [vyāsa]
      bhadre drak
yasi gāndhāri putrān bhrātn sakhīs tathā
      vadhūś ca patibhi
sārdha niśi suptotthitā iva
  2 kar
a drakyati kuntī ca saubhadra cāpi yādavī
      draupadī pañca putrā
ś ca pitn bhrātṝṃs tathaiva ca
  3 pūrvam evai
a hdaye vyavasāyo 'bhavan mama
      yathāsmi codito rājñā bhavatyā p
thayaiva ca
  4 na te śocyā mahātmāna
sarva eva nararabhā
      k
atradharmaparā santas tathā hi nidhana gatā
  5 bhavitavyam avaśya
tat surakāryam anindite
      avaterur tata
sarve deva bhāgair mahītalam
  6 gandharvāpsarasaś caiva piśācā guhya rāk
asā
      tathā pu
yajanāś caiva siddhā devarayo 'pi ca
  7 devāś ca dānavāś caiva tathā brahmar
ayo 'malā
      ta ete nidhana
prāptā kuruketre raājire
  8 gandharvarājo yo dhīmān dh
tarāṣṭra iti śruta
      sa eva mānu
e loke dhtarāṣṭra patis tava
  9
ṇḍu marudgaa viddhi viśiṣṭatamam acyutam
      dharmasyā
śo 'bhavat kattā rājā cāya yudhiṣṭhira
  10 kali
duryodhana viddhi śakuni dvāpara tathā
     du
śāsanādīn viddhi tva rākasāñ śubhadarśane
 11 marudga
ād bhīmasena balavantam aridamam
     viddhi ca tvva
naram ṛṣim ima pārtha dhanajayam
     nārāya
a hṛṣīkeśam aśvinau yamajāv ubhau
 12 dvidhāk
tvātmano deham āditya tapasā varam
     lokā
ś ca tāpayāna vai viddhi kara ca śobhane
     yaś ca vairārtham udbhūta
sagharajananas tathā
 13 yaś ca pā
ṇḍava dāyādo hata abhir mahārathai
     sa soma iha saubhadro yogād evābhavad dvidhā
 14 draupadyā saha sa
bhūta dhṛṣṭadyumna ca pāvakāt
     agner bhāga
śubha viddhi rākasa tu śikhaṇḍinam
 15 dro
a bhaspater bhāga viddhi draui ca rudrajam
     bhī
ma ca viddhi gāgeya vasu mānuatā gatam
 16 evam ete mahāprājñe devā mānu
yam etya hi
     tata
punar gatā svarga kte karmai śobhane
 17 yac ca vo h
di sarveā dukham enac cira sthitam
     tad adya vyapane
yāmi paralokaktād bhayāt
 18 sarve bhavanto gacchantu nadī
bhāgīrathī prathi
     tatra drak
yatha tān sarvān ye hatāsmin raājire
 19 [vai]
     iti vyāsasya vacana
śrutvā sarve janas tadā
     mahatā si
hanādena gagām abhimukho yayau
 20 dh
tarāṣṭraś ca sāmātya prayayau saha pāṇḍavai
     sahito muniśārdūlair gandharvaiś ca samāgatai

 21 tato ga
samāsādya kramea sajanārava
     nivāsam akarot sārvo yathāprīti yathāsukham
 22 rājā ca pā
ṇḍavai sārdham iṣṭe deśe sahānuga
     nivāsam akarod dhīmān sastrī v
ddhapurasara
 23 jagāma tad ahaś cāpi te
ā varaśata yathā
     niśā
pratīkamāānā didkūā mtān npān
 24 atha pu
ya girivaram astam abhyagamad ravi
     tata
ktābhiekās te naiśa karma samācaran

 

SECTION XXXIX

"Narada said, 'The king has not been burnt to death by an unsanctified fire. I have heard this there. I tell thee, O Bharata, such has not been the fate of Vichitraviryya. It has been heard by us that when the old king endued with great intelligence and subsisting on air alone entered the woods (after his return from Gangadwara), he caused his sacrificial fires to be duly ignited. Having performed his sacred rites therewith, he abandoned them all. Then the Yajaka Brahmanas he had with him cast off those fires in a solitary part of the woods and went away as they liked on other errands, O foremost one of Bharata's race. The fire thus cast off grew in the woods. It then produced a general conflagration in the forest. Even this is what I have heard from the ascetics dwelling on the banks of Ganga. United with that (sacred) fire of his own, O chief of the Bharatas, the king, as I have already said unto thee, met with death on the banks of Ganga. O sinless one, this is what the ascetics have told me,--those, viz., whom I saw on the banks of the sacred Bhagirathi, O Yudhishthira. Thus O lord of Earth, king Dhritarashtra, coming into contact with his own sacred fire, departed from this world and attained to that high goal that has been his. Through service rendered by her to her seniors, thy mother, O lord of men, has attained to very great success. There is not the
p. 62
slightest doubt of this. It behoveth thee, O king of kings, to now discharge the rites of water to their honour, with all thy brothers. Let, therefore, the necessary steps be taken towards that end.'
"Vaisampayana continued,--'Then that lord of Earth, that foremost of men, that upholder of the burthens of the Pandavas, went out, accompanied by all his brothers as well as the ladies of his household. The inhabitants of the city as also those of the provinces, impelled by their loyalty, also went out. They all proceeded towards the banks of Ganga, every one clad in only single peace of raiment. Then all those foremost of men, having plunged into the stream, placed Yuyutsu at their head, and began to offer oblations of water unto the high-souled king. And they also gave similar oblations unto Gandhari and Pritha, naming each separately and mentioning their families. Having finished those rites that cleanse the living, they came back but without entering their capital took up their residence outside of it. They also despatched a number of trusted people well conversant with the ordinances relating to the cremation of the dead, to Gangadwara where the old king had been burnt to death. The king, having rewarded those men beforehand, commanded them to accomplish those rites of cremation which the bodies of Dhritarashtra and Gandhari and Kunti still awaited. 1 On twelfth day, the king, properly purified, duly performed the Sraddhas of his deceased relations, which were characterised by gifts in abundance. Referring to Dhritarashtra, Yudhishthira made many gifts of gold and silver, of kine and costly beds. Uttering the names of Gandhari and Pritha, the king, endued with great energy, made many excellent gifts. Every man received what thing he wished and as much of it as he wished. Beds and food, and cars and conveyances, and jewels and gems, and other wealth were given away in profusion. Indeed, the king referring to his two mothers, gave away cars and conveyances, robes and coverlets, various kinds of food, and female slaves adorned with diverse ornaments. Having thus made many kinds of gifts in profusion, that lord of Earth then entered his capital called after the elephant. Those men who had gone to the banks of Ganga at the command of the king, having disposed of (by cremation) the remains of the king and two queens, returned to the city. Having duly honoured those remains with garlands and scents of diverse kinds and disposed of them, they informed Yudhishthira of the accomplishment of their task. The great Rishi Narada, having comforted king Yudhishthira of righteous soul, went away to where he liked. Even thus did king Dhritarashtra make his exit from this world after having passed three years in the forest and ten and five years in the city. Having lost all his children in battle, he had many gifts in honour of his kinsmen, relatives, and friends, his brethren and own people. King Yudhishthira after the death of his uncle, became very cheerless. Deprived of his kinsmen and relatives, he somehow bore the burthen of sovereignty.
p. 63
One should listen with rapt attention to this Asramavasika Parvan, and having heard it recited, one should feed Brahmanas with Habishya, honouring them with scents and garlands."'

 

Book 15
Chapter 40

 

1 [vai]
      tato niśāyā
prāptāyā ktasāyāhnika kriyā
      vyāsam abhyagaman sarve ye tatrāsan samāgatā

  2 dh
tarāṣṭras tu dharmātmā pāṇḍavai sahitas tadā
      śucir ekamanā
sārdham ṛṣibhis tair upāviśat
  3 gāndhāryā saha nāryas tu sahitā
samupāviśan
      paurajānapadaś cāpi jana
sārvo yathā vaya
  4 tato vyāso mahātejā
puya bhāgīrathī jalam
      avagāhyājuhāvātha sarvā
l lokān mahāmuni
  5
ṇḍavānā ca ye yodhā kauravāā ca sarvaśa
      rājānaś ca mahābhāgā nānādeśanivāsina

  6 tata
sutumula śabdo janāntar janamejaya
      prādurāsīd yathāpūrva
kurupāṇḍavasenayo
  7 tatas te pārthivā
sarve bhīmadroapurogamā
      sasainyā
salilāt tasmāt samuttasthu sahasraśa
  8 virā
adrupadau cobhau saputrau saha sainikau
      draupadeyāś ca saubhadro rāk
asaś ca ghaotkaca
  9 kar
aduryodhanau cobhau śakuniś ca mahāratha
      du
śāsanādayaś caiva dhārtarāṣṭrā mahārathā
  10 jārāsa
dhir bhagadatto jalasadhaś ca pārthiva
     bhūriśravā
śala śalyo vṛṣasenaś ca sānuja
 11 lak
mao rājaputraś ca dhṛṣṭadyumnasya cātmajā
     śikha
ṇḍiputrā sarve ca dhṛṣṭaketuś ca sānuja
 12 acalo v
ṛṣakaś caiva rākasaś cāpy alāyudha
     bāhlīka
somadattaś ca cekitānaś ca pārthiva
 13 ete cānye ca bahavo bahutvād ye na kīrtitā

     sarve bhāsuradehās te samuttasthur jalāt tata

 14 yasya vīrasya yo ve
o yo dhvajo yac ca vāhanam
     tena tena vyad
śyanta samupetā narādhipā
 15 divyāmbara dharā
sarve sarve bhrājiṣṇu kuṇḍalā
     nirvairā niraha
kārā vigatakrodhamanyava
 16 gandharvair upagīyanta
stūyamānāś ca bandibhi
     divyamālyāmbaradharā v
tāś cāpsarasā gaai
 17 dh
tarāṣṭrasya ca tadā divya cakur narādhipa
     muni
satyavatī putra prīta prādāt tapobalāt
 18 divyajñānabalopetā gāndhārī ca yaśasvinī
     dadarśa putrā
s tān sarvān ye cānye 'pi rae hatā
 19 tad adbhutam acintya
ca sumahad romaharaam
     vismita
sajana sarvo dadarśānimiekaa
 20 tad utsava madodagra
hṛṣṭanārī narākulam
     dad
śe balam āyānta citra paagata yathā
 21 dh
tarāṣṭras tu tān sarvvān paśyan divyena cakuā
     mumude bharataśre
ṣṭha prasādāt tasya vai mune

 

 

Book 15
Chapter 41

 

 

1 [vai]
      tatas te bharataśre
ṣṭ samājagmu parasparam
      vigatakrodhamātsaryā
sarve vigatakalmaā
  2 vidhi
paramam āsthāya brahmarivihita śubham
      sāmprīta manasa
sarve devaloka ivāmarā
  3 putra
pitrā ca mātrā ca bhāryā ca patinā saha
      bhrātā bhrātrā sakhā caiva sakhyā rājan samāgatā

  4
ṇḍavās tu mahevāsa kara saubhadram eva ca
      sa
praharāt samājagmur draupadeyāś ca sarvaśa
  5 tatas te prīyamā
ā vai karena saha pāṇḍavā
      sametya p
thivīpālā sauhde 'vasthitābhavan
  6
ṛṣiprasādāt te 'nye ca katriyā naṣṭamanyava
      asauh
da parityajya sauhde paryavasthitā
  7 eva
samāgatā sarve gurubhir bāndhavais tathā
      putraiś ca puru
avyāghrā kuravo 'nye ca mānavā
  8
rātrim ekā ktsnā te vihtya prītamānasā
      menire parito
ea n svargasado yathā
  9 nātra śoko bhaya
trāso nāratir nāyaśo 'bhavat
      paraspara
samāgamya yodhānā bharatarabha
  10 samāgatās tā
pitbhir bhrātbhi patibhi sutai
     muda
paramikā prāpya nāryo dukham athātyajan
 11 ekā
rātri vihtyaiva te vīrās tāś ca yoita
     āmantryānyonyam āśli
ya tato jagmur yathāgatam
 12 tato visarjayām āsa lokā
s tān munipugava
     k
aenāntarhitāś caiva prekatām eva te 'bhavan
 13 avagāhya mahātmāna
pu tripathagā nadīm
     sarathā
sadhvajāś caiva svāni sthānāni bhejire
 14 devaloka
yayu ke cit ke cid brahma sadas tathā
     ke cic ca vāru
a loka ke cit kauberam āpnuvan
 15 tathā vaivasvata
loka ke cic caivāpnuvan n
     rāk
asānā piśācānā ke cic cāpy uttarān kurūn
 16 vicitragataya
sarve yā avāpyāmarai saha
     ājagmus te mahātmāna
savāhā sapadānugā
 17 gate
u teu sarveu salilastho mahāmuni
     dharmaśīlo mahātejā
kurūā hitakt sadā
     tata
provāca tā sarvā katriyā nihateśvarā
 18 yā yā
patikl lokān icchanti paramastriya
     tā jāhnavījala
kipram avagāhantv atandritā
 19 tatas tasya vaca
śrutvā śraddadhānā varāganā
     śvaśura
samanujñāpya viviśur jāhnavījalam
 20 vimuktā mānu
air dehais tatas tā bhartbhi saha
     samājagmus tadā sādhvyā
sarvā eva viśā pate
 21 eva
kramea sarvās tā śīlavatya kulastriya
     praviśya toya
nirmuktā jagmur bhartsalokatām
 22 divyarūpasamāyuktā divyābharata bhū
itā
     divyamālyāmbaradharā yathāsā
patayas tathā
 23
śīlasattvasapannā vitamaskā gala klamā
     sarvā
sarvaguair yuktā sva sva sthāna prapedire
 24 yasya yasya ca ya
kāmas tasmin kāle 'bhavat tadā
     ta
ta visṛṣṭavān vyāso varado dharmavatsala
 25 tac chrutvā naradevānā
punarāgamana narā
     jarh
ṛṣur muditāś cāsann anyadehagatā api
 26 priyai
samāgama teā ya ima śṛṇuyān nara
     priyā
i labhate nityam iha ca pretya caiva ha
 27 i
ṣṭabāndhava sayogam anāyāsam anāmayam
     ya ima
śrāvayed vidvān sasiddhi prāpnuyāt parām
 28 svādhyāyayuktā
puruā kriyā yuktāś ca bhārata
     adhyātmayogayuktāś ca dh
timantaś ca mānavā
     śrutvā parva tv ida
nityam avāpsyanti parā gatim

 

 

Book 15
Chapter 42

 

 

 

1 [sūta]
      etac chrutva n
po vidvān hṛṣṭo 'bhūj janamejaya
      pitāmahānā
sarveā gamanāgamana tadā
  2 abravīc ca mudā yukta
punarāgamana prati
      katha
nu tyaktadehānā punas tad rūpadarśanam
  3 ity ukta
sa dvijaśreṣṭho vyāsa śiya pratāpavān
      provāca vadatā
śreṣṭhas ta npa janamejayam
  4 avipra
āśa sarveā karmaām iti niścaya
      karmajāni śarīrā
i tathaivāktayo npa
  5 mahābhūtāni nityāni bhūtādhipati sa
śrayāt
      te
ā ca nityasavāso na vināśo viyujyatām
  6 anāśāya k
ta karma tasya ceṣṭa phalāgama
      ātmā caibhi
samāyukta sukhadukham upāśnute
  7 avināśī tathā nitya
ketrajña iti niścaya
      bhūtānām ātmabhāvo yo dhruvo 'sau sa
vijānatām
  8 yāvan na k
īyate karma tāvad asya svarūpatā
      sa
kīa karmā puruo rūpānyatva niyacchati
  9 nānābhāvās tathaikatva
śarīra prāpya sahatā
      bhavanti te tathā nityā
pthagbhāva vijānatām
  10 aśvamedhe śrutiś ceyam aśvasa
jñapana prati
     lokāntara gatā nitya
prāā nityā hi vājina
 11 aha
hita vadāmy etat priya cet tava pārthiva
     deva yānā hi panthāna
śrutās te yajñasastare
 12 suk
to yatra te yajñas tatra devā hitās tava
     yadā samanvitā devā
paśūnā gamaneśvarā
     gatimantaś ca tene
ṣṭvā nānye nityā bhavanti te
 13 nitye 'smin pañcake varge nitye cātmani yo nara

     asya nānā samāyoga
ya paśyati vthā mati
     viyoge śocate 'tyartha
sa bāla iti me mati
 14 viyoge do
adarśī ya sayogam iha varjayet
     asa
ge sagamo nāsti dukha bhuvi viyogajam
 15 parāparajñas tu naro nābhimānād udīrita

     aparajña
parā buddhi spṛṣṭvā mohād vimucyate
 16 adarśanād āpatita
punaś cādarśana gata
     nāha
ta vedmi nāsau mā na ca me 'sti virāgatā
 17 yena yena śarīre
a karoty ayam anīśvara
     tena tena śarīre
a tad avaśyam upāśnute
     mānasa
manasāpnoti śārīra ca śarīravān

 

 

Book 15
Chapter 43

 

 

 1 [vai]
      ad
ṛṣṭvā tu npa putrān darśana pratilabdhavān
     
ṛṣiprasādāt putrāā svarūpāā kurūdvaha
  2 sa rājā rājadharmā
ś ca brahmopaniada tathā
      avāptavān naraśre
ṣṭho buddhiniścayam eva ca
  3 viduraś ca mahāprājño yayau siddhi
tapobalāt
      dh
tarāṣṭra samāsādya vyāsa cāpi tapasvinam
  4 [j]
      mamāpi varado vyāso darśayet pitara
yadi
      tad rūpave
a vayasa śraddadhyā sarvam eva te
  5 priya
me syāt ktārthaś ca syām aha ktaniścaya
      prasādād
ṛṣiputrasya mama kāma samdhyatām
  6 [sūta]
      ity uktavacane tasmin n
pe vyāsa pratāpavān
      prasādam akarod dhīmān ānayac ca parik
itam
  7 tatas tad rūpavayasam āgata
npati diva
      śrīmanta
pitara rājā dadarśa janamejaya
  8 śamīka
ca mahātmāna putra ta cāsya śṛṅgiam
      amātyā ye babhūvuś ca rājñas tā
ś ca dadarśa ha
  9 tata
so 'vabhthe rājā mudito janamejaya
      pitara
snāpayām āsa svaya sasnau ca pārthiva
  10 snātvā ca bharataśre
ṣṭha so ''stīkam idam abravīt
     yāyāvara kulotpanna
jaratkāru suta tadā
 11 āstīka vividhāścaryo yajño 'yam iti me mati

     yad adyāya
pitā prāpto mama śokapraāśana
 12 [āstīka]
    
ṛṣer dvaipāyano yatra purāas tapaso nidhi
     yajñe kuru kulaśre
ṣṭha tasya lokāv ubhau jitau
 13 śruta
vicitram ākhyāna tvayā pāṇḍavanandana
     sarpāś ca bhasmasān nītā gatāś ca padavī
pitu
 14 katha
cit takako mukta satyatvāt tava pārthiva
    
ṛṣaya pūjitā sarve gati dṛṣṭvā mahātmana
 15 prāpta
suvipulo dharma śrutvā pāpavināśanam
     vimukto h
dayagranthir udārajanadarśanāt
 16 ye ca pak
adharā dharme sadvttarucayaś ca ye
     yān d
ṛṣṭvā hīyate pāpa tebhya kāryā nama kriyā
 17 [sūta]
     etac chrutvā dvijaśre
ṣṭhāt sa rājā janamejaya
     pūjayām āsa tam
ṛṣim anumānya puna puna
 18 pap
ccha tam ṛṣi cāpi vaiśampāyanam acyutam
     kathā viśe
a dharmajño vanavāsasya sattama

 

 

Book 15
Chapter 44

 

 

 1 [j]
      d
ṛṣṭvā putrās tathā pautrān sānubandhāñ janādhipa
      dh
tarāṣṭra kim akarod rājā caiva yudhiṣṭhira
  2 [vai]
      tad d
ṛṣṭvā mahad āścarya putrāā darśana puna
      vītaśoka
sa rājari punar āśramam āgamat
  3 itaras tu jana
sarvas te caiva paramaraya
      pratijagmur yathākāma
dhtarāṣṭrābhyanujñayā
  4
ṇḍavās tu mahātmāno laghu bhūyiṣṭha sainikā
      anujagmur mahātmāna
sadāra ta mahīpatim
  5 tam āśramagata
dhīmān brahmarir lokapūjita
      muni
satyavatī putro dhtarāṣṭram abhāata
  6 dh
tarāṣṭra mahābāho śṛṇu kauravanandana
      śruta
te jñānavddhānām ṛṣīā puyakarmaām
  7
ddhābhijana vddhānā vedavedāgavedinām
      dharmajñānā
purāānā vadatā vividhā kathā
  8 mā sma śoke mana
kārīd iṣṭena vyathate budha
      śruta
deva rahasya te nāradād deva darśanāt
  9 gatās te k
atradharmea śastrapūtā gati śubhām
      yathād
ṛṣṭās tvayā putrā yathā kāmavihāria
  10 yudhi
ṣṭhiras tv aya dhīmān bhavantam anurudhyate
     sahito bhrāt
bhi sarvai sadāra sasuhjjana
 11 visarjayaina
yātv ea svarājyam anuśāsatām
     māsa
samadhiko hy eām atīto vasatā vane
 12 etad dhi nitya
yatnena pada rakya paratapa
     bahu pratyarthika
hy etad rājya nāma narādhipa
 13 ity ukta
kauravo rājā vyāsenāmita buddhinā
     yudhi
ṣṭhiram athāhūya vāgmī vacanam abravīt
 14 ajātaśatro bhadra
te śṛṇu me bhrātbhi saha
     tvatprasādān mahīpāla śoko nāsmān prabādhate
 15 rame cāha
tvayā putrapureva gajasāhvaye
     nāthenānugato vidvān priye
u parivartinā
 16 prāpta
putraphala tvatta prītir me vipulā tvayi
     na me manyur mahābāho gamyatā
putra māciram
 17 bhavanta
ceha saprekya tapo me parihīyate
     tapo yukta
śarīra ca tvā dṛṣṭvā dhārita puna
 18 mātarau te tathaiveme śīr
aparaktāśane
     mama tulyavrate putra nacira
vartayiyata
 19 duryodhanaprabh
tayo dṛṣṭā lokāntara gatā
     vyāsasya tapaso vīryād bhavataś ca samāgamāt
 20 prayojana
cira vtta jīvitasya ca me 'nagha
     ugra
tapa samāsthāsye tvam anujñātum arhasi
 21 tvayy adya pi
ṇḍa kīrtiś ca kula ceda pratiṣṭhitam
     śvo vādya vā mahābāho gamyatā
putra māciram
 22 rājanīti
subahuśa śrutā te bharatarabha
     sa
deṣṭavya na paśyāmi ktam etāvatā vibho
 23 ity uktavacana
tāta npo rājānam abravīt
     na mām arhasi dharmajña parityaktum anāgasam
 24 kāma
gacchantu me sarve bhrātaro 'nucarās tathā
     bhavantam aham anvi
ye mātarau ca yatavrate
 25 tam uvācātha gāndhārī maiva
putra śṛṇuva me
     tvayy adhīna
kuru kula piṇḍaś ca śvaśurasya me
 26 gamyatā
putra paryāptam etāvat pūjitā vayam
     rājā yad āha tat kārya
tvayā putra pitur vaca
 27 ity ukta
sā tu gāndhāryā kuntīm idam uvāca ha
     snehabā
pākule netre pramjya rudatī vaca
 28 visarjayati mā
rājā gāndhārī ca yaśasvinī
     bhavatyā
baddhacittas tu katha yāsyāmi dukhita
 29 na cotsahe tapovighna
kartu te dharmacārii
     tapaso hi para
nāsti tapasā vindate mahat
 30 mamāpi na tathā rājñi rājye buddhir yathā purā
     tapasy evānurakta
me mana sārvātmanā tathā
 31 śūnyeya
ca mahī sarvā na me prītikarī śubhe
     bāndhavā na
parikīā bala no na yathā purā
 32 pāñcālā
subhśa kīā kanyā mātrāvaśeitā
     na te
ā kura kartāra ka cit paśyāmy aha śubhe
 33 sarve hi bhasmasān nītā dro
enaikena sayuge
     avaśe
ās tu nihatā droaputrea vai niśi
 34 cedayaś caiva matsyāś ca d
ṛṣṭa pūrvās tathaiva na
     kevala
vṛṣṇicakra tu vāsudeva parigrahāt
     ya
dṛṣṭvā sthātum icchāmi dharmārtha nānyahetukam
 35 śivena paśya na
sarvān durlabha darśana tava
     bhavi
yaty amba rājā hi tīvram ārapsyate tapa
 36 etac chrutvā mahābāhu
sahadevo yudhā pati
     yudhi
ṣṭhiram uvācedapavyākulalocana
 37 notsahe 'ha
parityaktu mātara pārthivarabha
     pratiyātu bhavān k
ipra tapas tapsyāmy aha vane
 38 ihaiva śo
ayiyāmi tapasāha kalevaram
     pādaśuśrū
ae yukto rājño mātros tathānayo
 39 tam uvāca tathā kuntī pari
vajya mahābhujam
     gamyatā
putra maiva tva voca kuru vaco mama
 40 āgamā va
śivā santu svasthā bhavata putrakā
     uparodho bhaved evam asmāka
tapasa kte
 41 tvat snehā pāśabaddhā ca hīyeya
tapasa parāt
     tasmāt putraka gaccha tva
śiṣṭam alpa hi na prabho
 42 eva
sastambhita vākyai kuntyā bahuvidhair mana
     sahadevasya rājendra rājñaś caiva viśe
ata
 43 te mātrā samanujñātā rājñā ca kuru pu
gavā
     abhivādya kuruśre
ṣṭham āmantrayitum ārabhan
 44 rājan pratigami
yāma śivena pratinanditā
     anujñātās tvayā rājan gami
yāmo vikalmaā
 45 evam ukta
sa rājarir dharmarājñā mahātmanā
     anujajñe jayāśīrbhir abhinandyā yudhi
ṣṭhiram
 46 bhīma
ca balinā śreṣṭhatvayām āsa pārthiva
     sa cāsya samya
medhāvī pratyapadyata vīryavān
 47 arjuna
ca samāśliya yamau ca puruarabhau
     anujajñe sa kauravya
parivajyābhinandya ca
 48 gāndhāryā cābhyanujñāta
ktapādābhivandanā
     jananyā samupāghrātā
parivaktaś ca te npam
     cakru
pradakia sarve vatsā iva nivārae
 49 puna
punar nirīkanta prajagmus te pradakiam
     tathaiva draupadī sādhvī sarvā
kaurava yoita
 50 nyāyata
śvaśure vtti prayujya prayayus tata
     śvaśrūbhyā
sāmanujñātā parivajyābhinanditā
     sa
diṣṭāś cetikartavya prayayur bhartbhi saha
 51 tatha prajajñe ninada
sūtānā yujyatām iti
     u
ṣṭā krośatā caiva hayānā heatām api
 52 tato yudhi
ṣṭhiro rājā sadāra sahasainika
     nagara
hāstinapura punar āyāt sabāndhava

 

 

Book 15
Chapter 45

 

 

 

1 [vai]
      dvivar
opanivtteu pāṇḍaveu yadcchayā
      devar
ir nārado rājann ājagāma yudhiṣṭhiram
  2 tam abhyarcya mahābāhu
kururājo yudhiṣṭhira
      āsīna
pariviśvasta provāca vadatā vara
  3 cirasya khalu paśyāmi bhagavantam upasthitam
      kac cit te kuśala
vipra śubha vā pratyupasthitam
  4 ke deśā
paridṛṣṭās te ki ca kārya karomi te
      tad brūhi dvijamukhya tvam asmāka
ca priyo 'tithi
  5 [nārada]
      cirad
ṛṣṭo 'si me rājann āgato 'smi tapovanāt
      parid
ṛṣṭāni tīrthāni gagā caiva mayā npa
  6 [y]
      vadanti puru
ā me 'dya gagātīranivāsina
      dh
tarāṣṭra mahātmānam āsthita parama tapa
  7 api d
ṛṣṭas tvayā tatra kuśalī sa kurūdvaha
      gāndhārī ca p
thā caiva sūtaputraś ca sajaya
  8 katha
ca vartate cādya pitā mama sa pārthiva
      śrotum icchāmi bhagavan yadi d
ṛṣṭas tvayā npa
  9 [nārada]
      sthirī bhūya mahārāja ś
ṛṇu sarva yathātatham
      yathā śruta
ca dṛṣṭa ca mayā tasmis tapovane
  10 vanavāsa niv
tteu bhavatsu kurunandana
     kuruk
etrāt pitā tubhya gagādvāra yayau npa
 11 gāndhāryā sahito dhīmān vadhvā kuntyā samanvita

     sa
jayena ca sūtena sāgnihotra sayājaka
 12 ātasthe sa tapas tīvra
pitā tava tapodhana
     vī
ā mukhe samādhāya vāyubhako 'bhavan muni
 13 vane sa munibhi
sarvai pūjyamāno mahātapā
     tvag asthi mātraśe
a sa a māsān abhavan npa
 14 gāndhārī tu jalāhārā kuntī māsopavāsinī
     sa
jaya aṣṭha bhaktena vartayām āsa bhārata
 15 agnī
s tu yājakās tatra juhuvur vidhivat prabho
     d
śyato 'dśyataś caiva vane tasmin npasya ha
 16 aniketo 'tha rājā sa babhūva vanagocara

     te cāpi sahite devyau sa
jayaś ca tam anvayu
 17 sa
jayo npater netā sameu viameu ca
     gāndhāryās tu p
thā rājaś cakur āsīd aninditā
 18 tata
kadā cid gagāyā kacche sa npasattama
     ga
gāyām āpluto dhīmān āśramābhimukho 'bhavat
 19 atha vāyu
samudbhūto dāvāgnir abhavan mahān
     dadāha tad vana
sarva parighya samantata
 20 dahyatsu m
gayūtheu dvijihveu samantata
     varāhā
ā ca yūtheu saśrayatsu jalāśayān
 21 samāviddhe vane tasmin prāpte vyasana uttame
     nirāhāratayā rājā mandaprā
aviceṣṭita
     asamartho 'pasara
e sukśau mātarau ca te
 22 tata
sa npatir dṛṣṭvā vahnim āyāntam antikāt
     idam āha tata
sūta sajaya pthivīpate
 23 gaccha sa
jaya yatrāgnir na tvā dahati karhi cit
     vayam atrāgninā yuktā gami
yāma parā gatim
 24 tam uvāca kilodvigna
sajayo vadatā vara
     rājan m
tyur aniṣṭo 'ya bhavitā te vthāgninā
 25 na copāya
prapaśyāmi mokae jātavedasa
     yad atrānantara
kārya tad bhavān vaktum arhati
 26 ity ukta
sajayeneda punar āha sa pārthiva
     nai
a mtyur aniṣṭo no nistānā ghāt svayam
 27 jalam agnis tathā vāyur atha vāpi vikarśanam
     tāpasānā
praśasyante gacca sajaya māciram
 28 ity uktvā sa
jaya rājā samādhāya manas tadā
     prā
mukha saha gāndhāryā kuntyā copāviśat tadā
 29 sa
jayas ta tathā dṛṣṭvā pradakiam athākarot
     uvāca caina
medhāvī yukvātmānam iti prabho
 30
ṛṣiputro manīī sa rājā cakre 'sya tad vaca
     sa
nirudhyendriya grāmam āsīt kāṣṭhopamas tadā
 31 gāndhārī ca mahābhāgā jananī ca p
thā tava
     dāvāgninā samāyukte sa ca rājā pitā tava
 32 sa
jayas tu mahāmātras tasmād dāvād amucyata
     ga
gākūle mayā dṛṣṭas tāpasai parivārita
 33 sa tān āmantrya tejasvī nivedyaitac ca sarvaśa

     prayayau sa
jaya sūto himavanta mahīdharam
 34 eva
sa nidhana prāpta kururājo mahāmanā
     gāndhārī ca p
thā caiva jananyau te narādhipa
 35 yad
cchayānuvrajatā mayā rājña kalevaram
     tayoś ca devyor ubhayor d
ṛṣṭāni bharatarabha
 36 tatas tapovane tasmin samājagmus tapodhanā

     śrutvā rājñas tathā ni
ṣṭ na tv aśocan gati ca te
 37 tatrāśrau
am aha sarvam etat puruasattama
     yathā ca n
patir dagdho devyau te ceti pāṇḍava
 38 na śocitavya
rājendra svanta sa pthivīpati
     prāptavān agnisa
yoga gāndhārī jananī ca te
 39 [vai]
     etac chrutvā tu sarve
āṇḍavānā mahātmanām
     niryā
a dhtarāṣṭrasya śoka samabhavan mahān
 40 anta
purāā ca tadā mahān ārtasvaro 'bhavat
     paurā
ā ca mahārāja śrutvā rājñas tadā gatim
 41 aho dhig iti rājā tu vikruśya bh
śadukhita
     ūrdhvabāhu
smaran mātu praruroda yudhiṣṭhira
     bhīmasenapurogaś ca bhrātara
sarva eva te
 42 anta
pureu ca tadā sumahān ruditasvana
     prādurāsīn mahārāja p
thā śrutvā tathāgatām
 43 ta
ca vddhā tathā dagdha hataputra narādhipam
     anvaśocanta te sarve gāndhārī
ca tapasvinīm
 44 tasminn uparate śabde muhūrtād iva bhārata
     nig
hya bāpa dhairyea dharmarājo 'bravīd idam

 

 

Book 15
Chapter 46

 

 

 1 [y]
      tathā mahātmanas tasya tapasy ugre ca vartata

      anāthasyeva nidhana
tiṣṭhatsv asmāsu bandhuu
  2 durvijñeyā hi gataya
puruāā matā mama
      yatra vaicitravīryo 'sau dagdha eva
davāgninā
  3 yasya putraśata
śrīmad abhavad bāhuśālina
      nāgāyuta balo rājā sa dagdho hi davāgninā
  4 ya
purā paryavījanta tālavntair varastriya
      ta
gdhrā paryavījanta dāvāgniparikālitam
  5 sūtamāgadha sa
ghaiś ca śayāno ya prabodhyate
      dhara
sa npa śete pāpasya mama karmabhi
  6 na tu śocāmi gāndhārī
hataputrā yaśasvinīm
      patilokam anuprāptā
tathā bhartvrate sthitām
  7 p
thām eva tu śocāmi yā putraiśvaryam ddhimat
      uts
jya sumahad dīpta vanavāsam arocayat
  8 dhig rājyam idam asmāka
dhig bala dhik parākramam
      k
atradharmaca dhig yasmān mtā jīvāmahe vayam
  9 susūk
mā kila kālasya gatir dvija varottama
      yat samuts
jya rājya sā vanavāsam arocayat
  10 yudhi
ṣṭhirasya jananī bhīmasya vijayasya ca
     anāthavat katha
dagdhā iti muhyāmi cintayan
 11 v
thā satoito vahni khāṇḍave savyasācinā
     upakāram ajānan sa k
taghna iti me mati
 12 yatrādahat sa bhagavān mātara
savyasācina
     k
tvā yo brāhmaac chadma bhikārthī samupāgata
     dhig agni
dhik ca pārthasya viśrutā satyasadhatām
 13 ida
kaṣṭatara cānyad bhagavan pratibhāti me
     v
thāgninā samāyogo yad abhūt pthivīpate
 14 tathā tapasvinas tasya rājar
e kauravasya ha
     katham eva
vidho mtyu praśāsya pthivīm imām
 15 ti
ṣṭhatsu mantrapūteu tasyāgniu mahāvane
     v
thāgninā samāyukto niṣṭ prāpta pitā mama
 16 manye p
thā vepamānā kṛṣā dhamani satatā
     hā tāta dharmarājeti samākrandan mahābhaye
 17 bhīma paryāpnuhi bhayād iti caivābhivāśatī
     samantata
parikiptā mātā me 'bhūd davāgninā
 18 sahadeva
priyas tasyā putrebhyo 'dhika eva tu
     na cainā
mokayām āsa vīro mādravatīsuta
 19 tac chrutvā rurudu
sarve samāligya parasparam
     pā
ṇḍavā pañca dukhārtā bhūtānīva yugakaye
 20 te
ā tu puruendrāā rudatā rudhita svana
     prāsādābhoga sa
ruddho anvarautsīt sa rodasī

 

 

Book 15
Chapter 47

 

  [nārada]
      nāsau v
thāgninā dagdho yathā tatra śruta mayā
      vaicitravīryo n
patis tat te vakyāmi bhārata
  2 vana
praviśatā tena vāyubhakea dhīmatā
      agnaya
kārayitveṣṭim utsṛṣṭā iti na śrutam
  3 yājakās tu tatas tasya tān agnīn nirjane vane
      samuts
jya yathākāma jagmur bharatasattama
  4 sa viv
ddhas tadā vahnir vane tasminn abhūt kila
      tena tad vanam ādīptam iti me tāpasābruvan
  5 sa rājā jāhnavī kacche yathā te kathita
mayā
      tenā
ginā samāyukta svenaiva bharatarabha
  6 evam āvedayām āsur munayas te mamānagha
      ye te bhāgīrathī tīre mayā d
ṛṣṭā yudhiṣṭhira
  7 eva
svenāgninā rājā samāyukto mahīpate
      mā śocithās tva
npati gata sa paramā gatim
  8 guruśuśrū
ayā caiva jananī tava pāṇḍava
      prāptā sumahatī
siddhim iti me nātra saśaya
  9 kartum arhasi kauravya te
ā tvam udakakriyām
      bhrāt
bhi sahita sarvair etad atra vidhīyatām
  10 [vai]
     tathā sa p
thivīpālaṇḍavānā dhuradhara
     niryayau saha sodaryai
sadāro bharatarabha
 11 paurajāna padāś caiva rājabhaktipurask

     ga
prajagmur abhito vāsasaikena sav
 12 tato 'vagāhya salila
sarve te kurupugavā
     yuyutsum agrata
ktvā dadus toya mahātmane
 13 gāndhāryāś ca p
thāyāś ca vidhivan nāmagotrata
     śauca
nivartayantas te tatrour nagarād bahi
 14 pre
ayām āsa sa narān vidhijñānāpta kāria
     ga
gā dvāra kuruśreṣṭho yatra dagdho 'bhavan npa
 15 tatraiva te
ā kulyāni gagā dvāre 'nvaśāt tadā
     kartavyānīti puru
ān dattadeyān mahīpati
 16 dvādaśe 'hani tebhya
sa ktaśauco narādhipa
     dadau śrāddhāni vidhivad dak
iāvanti pāṇḍava
 17 dh
tarāṣṭra samuddiśya dadau sa pthivīpati
     suvar
a rajata gāś ca śayyāś ca sumahādhanā
 18 gāndhāryāś caiva tejasvī p
thāyāś ca pthak pthak
     sa
kīrtya nāmanī rājā dadau dānam anuttamam
 19 yo yad icchati yāvac ca tāvat sa labhate dvija

     śayana
bhojana yāna mairatnam atho dhanam
 20 yānam ācchādana
bhogān dāsīś ca paricārikā
     dadau rājā samuddiśya tayor mātror mahīpati

 21 tata
sa pthivīpālo dattvā śrāddhāny anekaśa
     praviveśa punar dhīmān nagara
vāraāhvayam
 22 te cāpi rājavacanāt puru
ā ye gatābhavan
     sa
kalpya teā kulyāni puna pratyāgamas tata
 23 mālyair gandhaiś ca vividhai
pūjayitvā yathāvidhi
     kulyāni te
ā sayojya tadācakhyur mahīpate
 24 samāśvāsya ca rājāna
dharmātmāna yudhiṣṭhiram
     nārado 'py agamad rājan paramar
ir yathepsitam
 25 eva
varāy atītāni dhtarāṣṭrasya dhīmata
     vanavāse tadā trī
i nagare daśa pañca ca
 26 hataputrasya sa
grāme dānāni dadata sadā
     jñātisa
bandhimitrāā bhrātṝṇā svajanasya ca
 27 yudhi
ṣṭhiras tu npatir nātiprīta manās tadā
     dhārayām āsa tad rājya
nihatajñātibāndhava






(My humble salutations to the lotus feet of Sreeman Brahmasri K M Ganguliji for the collection)

No comments:

Post a Comment