Tuesday, January 3, 2012

srimahabharat - (Book 8 ) Karna Parva - chapters 14 to 24





























The Sacred  Scripture of
 great Epic Sree Mahabharatam:

The Mahabharata

                                      Mahabharata of Krishna-Dwaipayana Vyasa
                                                        translated by

                                  Sreemaan Brahmasri  Kisari Mohan Ganguli




Karna Parva


Book 8
Chapter 14






 1 [s]
      pratyāgatya punar jiṣṇur ahan saśaptakān bahūn
      vakrānuvakra gamanād agāraka iva graha
  2 pārtha bāahatā rājan narāśvarathakuñjarā
      vicelur babhramur nedu petur mamluś ca māria
  3 dhurya dhuryatarān sūtān rathāś ca parisakipan
      pāīn pāigata śastra bāhūn api śirāsi ca
  4 bhallai kurair ardhacandrair vatsadantaiś ca pāṇḍava
      cicchedāmitra vīrāā samare pratiyudhyatām
  5 vāśitārthe yuyutsanto vṛṣabhā vṛṣabha yathā
      āpatanty arjuna śūrā śataśo 'tha sahasraśa
  6 teā tasya ca tad yuddham abhaval lomaharaam
      trailokyavijaye yādg daityānā saha vajriā
  7 tam avidhyat tribhir bāair danda śūkair ivāhibhi
      ugrāyudhas tatas tasya śira kāyād apāharat
  8 te 'rjuna sarvata kruddhā nānāśastrair avīvṛṣan
      marudbhi preitā meghā himavantam ivoṣṇage
  9 astrair astrāi savārya dviatā sarvato 'rjuna
      samyag astai śarai sarvān sahitān ahanad bahūn
  10 chinnatriveujagheān nihatapārṣṇi sārathīn
     sachinnaraśmi yoktrākān vyanukara yugān rathān
     vidhvastasarvasanāhān bāaiś cakre 'rjunas tvaran
 11 te rathās tatra vidhvastā parārdhyā bhānty anekaśa
     dhaninām iva veśmāni hatāny agnyanilāmbubhi
 12 dvipā sabhinnamarmāo vajrāśanisamai śarai
     petur giryagraveśmāni vajravātāgnibhir yathā
 13 sārohās turagā petur bahavo 'rjuna tāitā
     nirjihvāntrā kitau kīā rudhirārdrā sudurdśa
 14 narāśvanāgā nārācai sasyūtā savyasācinā
     babhramuś caskhalu petur nedur mamluś ca māria
 15 aakaiś ca śilā dhātair vajrāśaniviopamai
     śarair nijaghnivān pārtho mahendra iva dānavān
 16 mahārhavarmābharaā nānārūpāmbarāyudhā
     sa rathā sa dhvajā vīrā hatā pārthena śerate
 17 vijitā puyakarmāo viśiṣṭābhijana śrutā
     gatā śarīrair vasudhām ūrjitai karmabhir divam
 18 athārjuna ratha vīrās tvadīyā samupādravan
     nānājanapadādhyakā sagaā jātamanyava
 19 uhyamānā rathāśvais te pattayaś ca jighāsava
     samabhyadhāvann asyanto vividha kipram āyudham
 20 tadāyudha mahāvara kipta yodhamahāmbudai
     vyadhaman niśitair bāai kipram arjuna māruta
 21 sāśvapattidviparatha mahāśastraugham aplavam
     sahasā satitīranta pārtha śastrāstrasetunā
 22 athābravīd vāsudeva pārtha ki krīase 'nagha
     saśaptakān pramathyaitās tata karavadhe tvara
 23 tathety uktvārjuna kipra śiṣṭān saśaptakās tadā
     ākipya śastrea balād daityān indra ivāvadhīt
 24 ādadhat sadadhan nāūn dṛṣṭa kaiś cid rae 'rjuna
     vimuñcan vā śarāñ śīghra dśyate sma hi kair api
 25 āścaryam iti govindo bruvann aśvān acodayat
     hasa gaurās te senā ha sara ivāviśan
 26 tata sagrāmabhūmi vartamāne janakaye
     avekamāo govinda savyasācinam abravīt
 27 ea pārtha mahāraudro vartate bharatakaya
     pthivyā pārthivānā vai duryodhanakte mahān
 28 paśya bhārata cāpāni rukmapṛṣṭhāni dhanvinām
     mahatām apaviddhāni kalāpān iudhīs tathā
 29 jātarūpamayai pukhai śarāś ca nataparvaa
     tailadhautāś ca nārācān nirmuktān iva pannagān
 30 hastidanta tsarūn khagāñ jātarūpapariktān
     ākīrās tomarāś cāpāś citrān hemavibhūitān
 31 varmāi cāpaviddhāni rukmapṛṣṭhāni bhārata
     suvaraviktān prāsāñ śaktī kanakabhūitā
 32 jāmbūnadamayai paṭṭair baddhāś ca vipulā gadā
     jātarūpamayīś carṣṭī paṭṭiśān hemabhūitān
 33 daṇḍai kanakacitraiś ca vipraviddhān paraśvadhān
     aya kuśāntān patitān musalāni gurūi ca
 34 śataghnī paśya citrāś ca vipulān parighās tathā
     cakrāi cāpaviddhāni mudgarāś ca bahūn rae
 35 nānāvidhāni śastrāi praghya jaya gddhina
     jīvanta iva lakyante gatasattvās tarasvina
 36 gadā vimathitair gātrair musalair bhinnamastakān
     gajavājirathakuṇṇān paśya yodhān sahasraśa
 37 manuyagajavājīnā śaraśaktyṛṣṭitomarai
     nistriśai paṭṭiśai prāsair nakharair laguair api
 38 śarīrair bahudhā bhinnai śoitaughapariplutai
     gatāsubhir amitraghna savtā raabhūmaya
 39 bāhubhiś candanādigdhaigadai śubhabhūaai
     sa talatrai sa keyūrair bhāti bhārata medinī
 40gulitrair bhujāgraiś ca vipraviddhair alaktai
     hastihastopamaiś chinnair ūrubhiś ca tarasvinām
 41 baddhacūā maivarai śirobhiś ca sakuṇḍalai
     nikttair vṛṣabhākāā virājati vasudharā
 42 kabandhai śoitādigdhaiś chinnagātraśiro dharai
     bhūr bhāti bharataśreṣṭha śāntārcirbhir ivāgnibhi
 43 rathān bahuvidhān bhagnān hemakikiina śubhān
     aśvāś ca bahudhā paśya śoitena pariplutān
 44 yodhānā ca mahāśakhān pāṇḍurāś ca prakīrakān
     nirastajihvān mātagāñ śayānān parvatopamān
 45 vaijayantī vicitrāś ca hatāś ca gajayodhina
     vāraānā paristomān suyuktāmbara kambalān
 46 vipāinā vicitrāś ca rūpacitrā kuthās tathā
     bhinnāś ca bahudhā ghaṇṭā patadbhiś cūritā gajai
 47 vaiūrya maidaṇḍāś ca patitān akuśān bhuvi
     baddhā sādidhvajāgreu suvaravik kaśā
 48 vicitrān maicitrāś ca jātarūpapariktān
     aśvāstara paristomān rākavānpatitān bhuvi
 49āmaīn narendrāā vicitrā kāñcanasraja
     chatrāi cāpaviddhāni cāmāra vyajanāni ca
 50 candra nakatrabhāsaiś ca vadanaiś cārukuṇḍalai
     kpta śmaśrubhir atyartha vīrāā samalaktai
     vadanai paśya sachannā mahī śoitakardamām
 51 sa jīvāś ca narān paśya kūjamānān samantata
     upāsyamānān bahubhir nyastaśastrair viśā pate
 52 jñātibhi sahitais tatra rodamānair muhur muhu
     vyutkrāntān aparān yodhāś chādayitvā tarasvina
     punar yuddhāya gacchanti jaya gddhā pramanyava
 53 apare tatra tatraiva paridhāvanti mānina
     jñātibhi patitai śūrair yācyamānās tathodakam
 54 jalārtha ca gatā ke cin niprāā bahavo 'rjuna
     sanivttāś ca te śūrās tān dṛṣṭvaiva vicetasa
 55 jala dṛṣṭvā pradhāvanti krośamānā parasparam
     jala pītvā mtān paśya pibato 'nyāś ca bhārata
 56 parityajya priyān anye bāndhavān bāndhavapriya
     vyutkrāntā samadśyanta tatra tatra mahārae
 57 paśyāparān naraśreṣṭha sadaṣṭauṣṭha puān puna
     bhrukuī kuilair vaktrai prekamāān samantata
 58 etat tavaivānurūpa karmārjuna mahāhave
     divi vā devarājasya tvayā yatktam āhave
 59 eva darśayan kṛṣṇo yuddhabhūmi kirīine
     gacchann evāśṛṇoc chabda duryodhana bale mahat
 60 śakhadundubhinirghoān bherī paavamiśritān
     rathāśvagajanādāś ca śasttra śabdāś ca dāruān
 61 praviśya tad bala kṛṣṇas turagair vātavegibhi
     pāṇḍyenābhyarditā senā tvadīyā vīkya dhiṣṭhita
 62 sahi nānāvidhair bāair ivāsa pravaro yudhi
     nyahanad dviatā vrātān gatāsūn antako yathā
 63 gajavājimanuā śarīrāi śitai śarai
     bhittvā praharatā śreṣṭho videhāsūś cakāra sa
 64 śatrupravīrair astāni nānāśastrāi sāyakai
     bhittvā tān ahanat pāṇḍya śatrūñ śakra ivāsurān


14
"Sanjaya said, 'Srutakarman then, O king, filled with wrath, struck that lord of Earth, viz., Citrasena, in that battle, with fifty shafts. The ruler of the Abhisars (in return), striking Srutakarman, O king, with nine straight arrows, pierced his driver with five. Srutakarman then, filled with rage, struck Citrasena at the head of his forces, with a keen arrow in a vital part. Deeply pierced, O monarch, with that arrow by that high-souled prince the heroic Citrasena felt great pain and swooned away. During this interval, Srutakarman of great renown covered that lord of Earth, (viz., his insensible antagonist), with ninety arrows. The mighty car-warrior Citrasena then, recovering consciousness, cut off his antagonist's bow with a broad-headed arrow, and pierced his antagonist himself with seven arrows. Taking up another bow that was decked with gold, and capable of striking hard, Srutakarman then, with his waves of arrows, made Citrasena assume a wonderful appearance. Adorned with those arrows, the youthful king, wearing beautiful garlands, looked in that battle like a well-adorned youth in the midst of an assembly. Quickly piercing Srutakarman with an arrow in the centre of the chest, he said unto him, "Wait, Wait!" Srutakarman also, pierced with that arrow in the battle, began to shed blood, like a mountain shedding streams of liquid red chalk. Bathed in blood and dyed therewith, that hero shone in battle like a flowering Kinsuka. Srutakarman, then, O king, thus assailed by the foe, became filled with rage, and cut in twain the foe-resisting bow of Citrasena. The latter's bow having been cut off, Srutakarman then, O king, pierced him with three hundred arrows equipped with goodly wings, covering him completely therewith. With another broad-headed arrow, sharp-edged and keen pointed, he cut off the head, decked with head-gear of his high-souled antagonist. That blazing head of Citrasena fell down on the ground, like the moon loosened from the firmament upon the Earth at will. Beholding the king slain, the troops of Citrasena, O sire, rushed impetuously against (his slayer). That great bowman then, filled with rage, rushed, shooting his shafts, against that army, like Yama filled with fury, against all creatures at the time of the universal dissolution. Slaughtered in that battle by thy grandson armed with the bow, they quickly fled on all sides like elephants scorched by a forestconflagration. Beholding them flying away, hopeless of vanquishing the foe, Srutakarman, pursuing them with his keen arrows, looked exceedingly resplendent (on his car). Then Prativindhya, piercing Citra with five arrows, struck his driver with three and his standard with one. Him Citra pierced, striking in the arms and the chest, with nine broad-headed shafts equipped with wings of gold, having keen points, and plumed with Kanka and peacock feathers. Then Prativindhya, O Bharata, cutting off with his shafts the bow of his antagonist deeply struck the latter with five keen arrows. Then Citra, O monarch, sped at thy grandson a terrible and irresistible dart, adorned with golden bells, and resembling a flame of fire. Prativindhya, however, in that battle, cut off, with the greatest ease, into three fragments, that dart as it coursed towards him like a flashing meteor. Cut off into three fragments, with Prativindhya's shafts, that dart fell down, like the thunderbolt inspiring all creatures with fear at the end of the Yuga. Beholding that dart baffled, Citra, taking up a huge mace decked with a net-work of gold, hurled it at Prativindhya. That mace slew the latter's steeds and driver also in that great battle, and crushing, besides, his car, fell with great impetuosity on the Earth. Meanwhile, having alighted from his car, O Bharata, Prativindhya hurled at Citra a dart, well-adorned and equipped with a golden staff. Catching it as it coursed towards him, the high-souled king Citra, O Bharata, hurled the very weapon at Prativindhya. Striking the brave Prativindhya in that battle, that blazing dart, piercing through his right arm, fell down on the Earth, and falling illumined the whole region like a blast of lightning. Then Prativindhya, O king, filled with rage, and desiring to compass the destruction of Citra, sped at him a lance decked with gold. That lance penetrating through his armour and chest, entered the Earth like a mighty snake in its hole. Struck with that lance, the king fell down, stretching out his large and massive arms that resembled a couple of iron clubs. Beholding Citra slain, thy warriors, those ornaments of battle, rushed impetuously at Prativindhya from all sides. Shooting diverse kinds of shafts and Sataghnis decked with rows of bells, they soon covered Prativindhya like masses of clouds covering the Sun. The mighty-armed Prativindhya, consuming with his arrowy showers those assailants of his in that battle, routed thy army like the thunder-wielding Sakra routing the Asura host. Thus slaughtered in battle by the Pandavas, thy troops, O king, suddenly dispersed in all directions like congregated masses of clouds dispersed by the wind. While thy army, slaughtered on all sides, was thus flying away, only Drona's son singly rushed with speed against the mighty Bhimasena. All at once a fierce encounter ensued between them like to what had taken place between Vritra and Vasava in the battle between the gods and the Asuras (of old).'"





Book 8
Chapter 15





1 [dh]
      proktas tvayā pūrvam eva pravīro lokaviśruta
      na tv asya karmasagrāme tvayā sajaya kīrtitam
  2 tasya vistarato brūhi pravīrasyādya vikramam
      śikā prabhāva vīrya ca pramāa darpam eva ca
  3 [s]
      droa bhīma kpa drauikarārjuna janārdanān
      samāptavidyān dhanui śreṣṭhān yān manyase yudhi
  4 tulyatā kara bhīmābhyām ātmano yena dśyate
      vāsudevārjunābhyā ca nyūnatā nātmanīcchati
  5 sa pāṇḍyo npatiśreṣṭha sarvaśastrabh vara
      karasyānīkam avadhīt paribhūta ivāntaka
  6 tad udīrarathāśva ca pattipravara kuñjaram
      kulāla cakravad bhrāntaṇḍyenādhiṣṭhita balam
  7 vyaśva sūta dhvajarathān vipraviddhāyudhān ripūn
      samyag astai śaraiṇḍyo vāyur meghān ivākipat
  8 dviradān prahata prothān vipatāka dhvajāyudhān
      sa pādarakān avadhīd vajreārīn ivārihā
  9 sa śaktiprāsa tūīrān aśvārohān hayān api
      pulinda khaśa bāhlīkān niādān dhraka tagaān
  10 dākiātyāś ca bhojāś ca krūrān sagrāmakarkaśān
     viśastra kavacān bāai ktvā pāṇḍyo 'karod vyasūn
 11 caturaga balaair nighnantaṇḍyam āhave
     dṛṣṭvā drauir asabhrāntam asabhrāntataro 'bhyayāt
 12 ābhāya caina madhuram abhi ntyann abhītavat
     prāha praharatā śreṣṭha smitapūrva samāhvayan
 13 rājan kamalapatrāka pradhānāyudha vāhana
     vajrasahanana prakhyapradhānabalapaurua
 14 muṣṭiśliṣṭāyudhābhyā ca vyāyatābhyā mahad dhanu
     dorbhyā visphārayan bhāsi mahājaladavad bhśam
 15 śaravarair mahāvegair amitrān abhivarata
     mad anya nānupaśyāmi prativīra tavāhave
 16 rathadviradapattyaśvān eka pramathase bahūn
     mgasaghān ivāraye vibhīr bhīmabalo hari
 17 mahatā rathaghoea diva bhūmi ca nādayan
     varānte sasyahā pītho bhābhir āpūrayann iva
 18 saspśāna śarās tīkṣṇās tūād āśīviopamān
     mayaivaikena yudhyasva tryambakeāndhako yathā
 19 evam uktas tathety uktvā prahareti ca tāita
     karinā droa tanaya vivyādha malayadhvaja
 20 marmabhedibhir atyugrair bāair agniśikhopamai
     smayann abhyahanad drauiṇḍyam ācārya sattama
 21 tato navāparās tīkṣṇān nārācān kakavāsasa
     gatyā daśamyā sayuktān aśvatthāmā vyavāsjat
 22 teā pañcācchinat pāṇḍya pañcabhir niśitai śarai
     catvāro 'bhyāhanan vāhān āśu te vyasavo 'bhavan
 23 atha droasutasyeūs tāś chittvā niśitai śarai
     dhanurjyā vitatāṇḍyaś cicchedāditya varcasa
 24 vijya dhanur athādhijya ktvā drauir amitrahā
     tata śarasahasrāi preayām āsa pāṇḍyata
     iusabādham ākāśam akarod diśa eva ca
 25 tatas tān asyata sarvān drauer bāān mahātmana
     jānāno 'py akayān pāṇḍyo 'śātayat puruarabha
 26 prahitās tān prayatnena chittvā drauer iūn ari
     cakrarakau tatas tasya prāudan niśitai śarai
 27 athārer lāghava dṛṣṭvā maṇḍalīktakārmuka
     prāsyad droasuto bāān vṛṣṭiānujo yathā
 28 aṣṭāv aṣṭa gavāny ūhu śakaāni yad āyudham
     ahnas tad aṣṭa bhāgena drauiś cikepa māria
 29 tam antakam iva kruddham antakālāntakopamam
     ye ye dādśire tatra visajñā prāyaśo 'bhavan
 30 parjanya iva gharmānte vṛṣṭyā sādridrumā mahīm
     ācārya putras tā senāavṛṣṭyābhyavīvṛṣat
 31 drauiparjanyamuktāavṛṣṭi sudusahām
     vāyavyāstrea sa kipra ruddhvā pāṇḍyānilo 'nadat
 32 tasya nānadata ketu candanāgurubhūitam
     malayapratimadrauiś chittvāśvāś caturo 'hanat
 33 sūtam ekeuā hatvā mahājalada nisvanam
     dhanuś chittvārdha candrea vyadhamat tilaśo ratham
 34 astrair astrāi savārya chittvā sarvāyudhāni ca
     prāptam apy ahita drauir na jaghāna raepsayā
 35 hateśvaro danti vara sukalpitas; tvarābhisṛṣṭa pratiśarmago balī
     tam adhyatiṣṭhan malayeśvaro mahān; yathādriśṛṅga harir unnadas tathā
 36 sa tomara bhāskararaśmisanibha; balāstra sargottama yatnamanyubhi
     sasarja śīghra pratipīayan gaja; guro sutāyādripatīśvaro nadan
 37 maipratānottama vajrahāakair; alaktaśuka mālyamauktikai
     hato 'sy asāv ity asakn mudā nadan; parābhinad drauivarāgabhūaam
 38 tad arkacandra grahapāvakatvia; bhśābhighātāt patita vicūritam
     mahendravajrābhihata mahāvana; yathādriśṛṅga dharaītale tathā
 39 tata prajajvāla parea manyunā; padāhato nāgapatir yathātathā
     samādadhe cāntaka daṇḍasanibhān; iūn amitrānta karāś caturdaśa
 40 dvipasya pādāgra karān sa pañcabhir; npasya bāhū ca śiro 'tha ca tribhi
     jaghāna abhi a tūttama tvia; sa pāṇḍya rājānucarān mahārathān
 41 sudīrgha vttau varacandanokitau; suvaramuktā maivajra bhūitau
     bhujau dharāyā patitau npasya tau; viveṣṭatur tārkya hatāv ivoragau
 42 śiraś ca tat pūraśaśiprabhānana; saroatāmrāyata netram unnasam
     kitau vibabhrāja patat sakuṇḍala; viśākhayor madhyagata śaśī yathā
 43 samāptavidya tu guro suta npa; samāptakarmāam upetya te suta
     suhdvto 'tyartham apūjayan mudā; jite balau viṣṇum ivāmareśvara





15
"Sanjaya said, 'Endued with the greatest activity, Drona's son, O king, displaying the lightness of his arms, pierced Bhima with an arrow. Aiming at all his vital points--for he had a knowledge of all the vital points of the body--the quick-handed Ashvatthama again struck him with ninety shafts. Pierced all over with keen arrows by the son of Drona, Bhimasena looked resplendent in that battle like the Sun himself with his rays. The son of Pandu then, covering the son of Drona with a 1,000 well-directed shafts, uttered a leonine roar. Baffling with his own shafts the shafts of his foe in that battle, the son of Drona, O king, as if smiling, then struck the Pandava on the forehead with a cloth-yard shaft. The son of Pandu bore that arrow on his forehead even as the proud rhinoceros, O king, in the forest bears its horn. The valiant Bhima, then, in that battle as if smiling all the while, struck the struggling son of Drona on the forehead with three cloth-yard shafts. With those three arrows sticking on his forehead, that brahmana looked beautiful like a three-peaked mountain washed with water in the season of rains. The son of Drona then afflicted the Pandava with hundreds of arrows, but failed to shake him like the wind failing to shake the mountain. Similarly the son of Pandu, filled with joy, could not in that battle shake the son of Drona with his hundreds of keen shafts like torrents of rain failing to shake a mountain. Shrouding each other with showers of terrible shafts those two great car-warriors, those two heroes, endued with fierce might, shone resplendent on those two foremost of cars of theirs. Then they looked like two blazing Suns risen for the destruction of the world, and engaged themselves in scorching each other with their rays representing excellent arrows. Endeavouring with great care to counteract each other's feats in the great battle, and actually engaged in matching deed by deed with showers of arrows most fearlessly, those two foremost of men careered in that combat like a couple of tigers. Both invincible and terrible, arrows constituted their fangs and bows their mouths. They became invisible under those clouds of arrows on all sides like the Sun and the Moon in the firmament shrouded by masses of clouds. And then those two chastisers of foes soon became visible and blazed forth like Mars and Mercury freed from cloudy screens. Then at that instant during the progress of that awful battle, Drona's son placing Vrikodara to his right, poured hundreds of fierce arrows upon him like the clouds pouring torrents of rain upon a mountain. Bhima, however, could not brook that indication of his enemy's triumphs. The son of Pandu, O king, from that very station on Ashvatthama's right, began to counteract the latter's feats. Their cars continuing to wheel around in diverse ways and advance and retreat (according to the exigencies of the situation), the battle between those two lions among men became exceedingly furious. Careering in diverse paths, and (executing) circular manoeuvres, they continued to strike each other with arrows shot from their bows drawn to their fullest stretch. And each made the greatest endeavours to compass the destruction of the other. And each of them desired to make the other carless in that battle. Then that car-warrior, viz., the son of Drona, invoked many mighty weapons. The son of Pandu, however, in that battle, with his own weapons, counteracted all those weapons of his foe. Then, O monarch, there took place an awful encounter of weapons, like to the terrible encounter of planets at the time of the universal dissolution. Those shafts, O Bharata, let off by them, coming in collision, illuminated all the points of the compass and thy troops also all around. Covered with flights of arrows, the welkin assumed a terrible sight, like to what happens, O king, at the time of the universal dissolution, when it is covered with falling meteors. From the clash of shafts, O Bharata, fire was generated there with sparks and blazing flames. That fire began to consume both armies. Siddhas, moving there, O monarch, said these words, "O lord, this battle is the foremost of all battles. Any battle (fought before) does not come up to even a sixteenth part of this. A battle like this will never occur again. Both these persons, viz., this brahmana and this kshatriya, are endued with knowledge. Both are possessed of courage, and both are fierce in prowess. Dreadful is the might of Bhima, and wonderful is the skill of the other in weapons. How great is their energy and how wonderful the skill possessed by both! Both of them stand in this battle like two universe-destroying Yamas at the end of the Yuga. They are born like two Rudras or like two Suns. These two tigers among men, both endued with terrible forms, are like two Yamas in this battle." Such were the words of the Siddhas heard there every moment. And among the assembled denizens of heaven there arose a leonine roar. Beholding the amazing and inconceivable feats of the two warriors in that battle, the dense throngs of Siddhas, and Charanas were filled with wonder. And the gods, the Siddhas, and the great Rishis applauded them both saying, "Excellent, O mighty-armed son of Drona. Excellent, O Bhima." Meanwhile those two heroes, in that battle, O king, having done injuries to each other, glared at each other with eyes rolling in rage. With eyes red in rage, their lips also quivered in rage. And they grinded their teeth in wrath and bit their lips. And those two great car-warriors covered each other with showers of arrows, as if they were in that battle two masses of clouds that poured torrents of arrows for rain and that gleamed with weapons constituting their lightning. Having pierced each other's standards and drivers in that great battle, and having also pierced each other's steeds, they continued to strike each other. Then, O monarch, filled with rage, they took up in that dreadful encounter, two arrows, and each desirous of slaying the other shot quickly at his foe. Those two blazing arrows, resistless and endued with the force of thunder, coming, O king, to the two warriors as they stood at the head of their respective divisions, struck them both. Each of the two mighty combatants then deeply struck with those arrows, sank, on the terrace of their respective car. Understanding the son of Drona to be insensible, his driver then bore him away from the battle-field, O king, in the sight of all the troops. Similarly, O king, Bhima's driver bore away from the battle-field on his car, the son of Pandu, that scorcher of foes, who was repeatedly falling into a swoon.'"

Book 8
Chapter 16








1 [dh]
      pāṇḍye hate kim akarod arjuno yudhi sajaya
      ekavīrea karena drāviteu pareu ca
  2 samāptavidyo balavān yukto vīraś ca pāṇḍava
      sarvabhūtev anujñāta śakarea mahātmanā
  3 tasmān mahad bhaya tīvram amitraghnād dhanajayāt
      sa yat tatrākarot pārthas tan mamācakva sajaya
  4 [s]
      hate pāṇḍye 'rjuna kṛṣṇas tvarann āha vaco hitam
      paśyātimānya rājānam apayātāś ca pāṇḍavān
  5 aśvatthāmnaś ca sakalpād dhatā karena sñjayā
      tathāśvanaranāgānā kta ca kadana mahat
      ity ācaṣṭa sudurdharo vāsudeva kirīine
  6 etac chrutvā ca dṛṣṭvā ca bhrātur ghore mahad bhayam
      vāhayāśvān hṛṣīkeśa kipram ity āha pāṇḍava
  7 tata prāyād dhṛṣīkeśo rathenāpratiyodhinā
      dāruaś ca punas tatra prādurāsīt samāgama
  8 tata pravavte bhūya sagrāmo rājasattama
      karasya pāṇḍavānā ca yama rāṣṭravivardhana
  9 dhanūṃṣi bāān parighān asi tomarapaṭṭiśān
      musalāni bhuśuṇḍīś ca śaktiṛṣṭi paraśvadhān
  10 gadā prāsān asīn kuntān bhiṇḍipālān mahākuśān
     praghya kipram āpetu parasparajigīayā
 11ajyā talaśabdena dyā diśa pradiśo viyat
     pthivī nemighoea nādayanto 'bhyayu parān
 12 tena śabdena mahatā sahṛṣṭāś cakrur āhavam
     vīrā vīrair mahāghora kalahānta titīrava
 13 jyātalatra dhanu śabdā kuñjarāā ca bṛṃhitam
     tāitānā ca patatā nināda sumahān abhūt
 14aśabdāś ca vividhāñ śūrāām abhigarjatām
     śrutvā śabda bhśa tresur jaghnur mamluś ca bhārata
 15 teā nānadyatā caiva śastravṛṣṭi ca muñcatām
     bahūn ādhirathi kara pramamātha raeubhi
 16 pañca pāñcāla vīrāā rathān daśa ca pañca ca
     sāśvasūta dhvajān kara śarair ninye yamakayam
 17 yodhamukhyā mahāvīryāṇḍūnā karam āhave
     śīghrāstrā divam āvtya parivavru samantata
 18 tata karo dviat senā śaravarair viloayan
     vijagāhe 'ṇḍajāpūrā padminīm iva yūthapa
 19 dvian madhyam avaskandya rādheyo dhanur uttamam
     vidhunvāna śitair bāai śirāsy unmathya pātayat
 20 carma varmāi sachindya nirvāpam iva dehinām
     viehur nāsya saparka dvitīyasya patatria
 21 varma dehāsu mathanair dhanua pracyutai śarai
     maurvyā talatrair nyavadhīt kaśayā vājino yathā
 22ṇḍusñjaya pāñcālāñ śaragocaram ānayat
     mamarda karas tarasā siho mgagaān iva
 23 tata pāñcāla putrāś ca draupadeyāś ca māria
     yamau ca yuyudhānaś ca sahitā karam abhyayu
 24 vyāyacchamānā subhśa kurupāṇḍavasñjayā
     priyān asūn rae tyaktvā yodhā jagmu parasparam
 25 susanaddhā kavacina sa śiras trāabhūaā
     gadābhir musalair cānye parighairś ca mahārathā
 26 samabhyadhāvanta bhśa devā daṇḍair ivodyatai
     nadantaś cāhvayantaś ca pravalgantaś ca māria
 27 tato nijaghnur anyonya petuś cāhavatāitā
     vamanto rudhira gātrair vimastikekaā yudhi
 28 dantapūrai sa rudhirair vaktrair dāima sanibhai
     jīvanta iva cāpy ete tasthu śastropabṛṃhitā
 29 paraspara cāpy apare paṭṭiśair asibhis tathā
     śaktibhir bhiṇḍipālaiś ca nakharaprāsatomarai
 30 tatakuś cicchiduś cānye bibhiduś cikipus tathā
     sacakartuś ca jaghnuś ca kruddhā nirbibhiduś ca ha
 31 petur anyonyanihatā vyasavo rudhirokitā
     karanta svarasa rakta praktāś candanā iva
 32 rathai rathā vinihatā hastinaś cāpi hastibhi
     narā naravarai petur aśvāś cāśvai sahasraśa
 33 dhvajā śirāsi cchatrāi dvipahastā nṛṇā bhujā
     kurair bhallārdha candraiś ca chinnā śastrāi tatyaju
 34 narāś ca nāgāś ca rathān hayān mamdur āhave
     aśvārohair hatā śūrāś chinnahastāś ca dantina
 35 sa patākādhvajā petur viśīrā iva parvatā
     pattibhiś ca samāplutya dviradā syandanās tathā
 36 prahatā hanyamānāś ca patitāś caiva sarvaśa
     aśvārohā samāsādya tvaritāpattibhir hatā
     sādibhi pattisaghāś ca nihatā yudhi śerate
 37 mditānīva padmāni pramlānā iva ca sraja
     hatānā vadanāny āsan gātrāi ca mahāmate
 38 rūpāy atyartha kāmyāni dviradāśvanṛṇā npa
     samunnānīva vastrāi prāpur durdarśatā param




16
"Dhritarashtra said, 'Describe to me the battle of Arjuna with the samsaptakas, and of the other kings with the Pandavas. Narrate to me also, O Sanjaya, the battle of Arjuna with Ashvatthama, and of the other lords of the Earth with Partha.'
"Sanjaya said, 'Listen, O king, as I speak to thee as to how occurred the battle of the heroic warriors (on our side) with the foe--the battle which was destructive of bodies, sins, and lives. That slayer of foes, viz, Partha, penetrating into the Samsaptaka force that resembled the ocean, agitated it exceedingly, like a tempest agitating the vast deep. Cutting off with broad-headed arrows of keen edges the heads of brave warriors that were decked with faces possessed of the splendour of the full moon and with beautiful eyes and eyebrows and teeth, Dhananjaya speedily caused the Earth to be strewn there as if with lotuses, plucked off their stalks. And in that battle Arjuna with his razor-headed shafts, cut off the arms of his foes, that were all well rounded, large and massive, and smeared with sandal-paste and other perfumes, with weapons in grasp, with leathern gloves casing their fingers, and looking like five-headed snakes. And the son of Pandu repeatedly cut off with his broad-headed shafts, steeds, riders, drivers, and flags, and bows and arrows, and arms decked with gems. And Arjuna in that battle, O king, with many thousands of arrows, despatched to Yama's abode, car-warriors and elephants and horses and horsemen. Many foremost of warriors, filled with rage and roaring like bulls mad (like them) with excitement for a cow in season, rushed towards Arjuna, with loud cries. All of them then began to strike Arjuna with their arrows as the latter was employed in slaying them, like infuriate bulls striking one of their species with their horns. The battle that took place between him and them made the hair to stand on end, even like the battle between the Daityas and the wielder of the thunderbolt on the occasion of the conquest of the three worlds. Resisting with his own weapons the weapons of his foes on all sides. Arjuna, piercing them fast with innumerable arrows, took their lives. Like the wind destroying vast masses of clouds, Arjuna, otherwise called Jaya, that enhancer of the fears of his foes, cutting off into minute fragments large throngs of cars,--cars, that is, whose poles, wheels, and axles had previously been shattered by him, and whose warriors and steeds and drivers had been slain before, and whose weapons and quivers had been displaced, and standards crushed, and traces and reins sundered, and wooden fences and shafts broken already, and filling every body with wonder, achieved feats magnificent to behold and rivalling those of a 1,000 great car-warriors fighting together. Crowds of Siddhas and celestial Rishis and Charanas all applauded him. And celestial kettle-drums sounded, and floral showers fell upon the heads of Keshava and Arjuna. And an incorporeal voice said, "These viz., Keshava and Arjuna, are those two heroes that always possess the beauty of the moon, the splendour of fire, the force of the wind and the radiance of the sun. Stationed on the same car these two heroes are invincible even like Brahman and Isana. These two heroes the foremost of all creatures are Nara and Narayana." Hearing and beholding these wonderful things, O Bharata, Ashvatthama, with great care and resolution, rushed against Krishna and Arjuna in that battle. With his arm that held an arrow in its grasp, the son of Drona hailed the Pandava, shooting shafts equipped with foe-slaying heads, and smilingly told him these words, "If, O hero, thou regardest me a worthy guest arrived (before thee), then give me today, with the whole heart, the hospitality of battle." Thus summoned by the preceptor's son from desire of battle, Arjuna regarded himself highly honoured, and addressing Janardana said, "The samsaptakas should be slain by me, but Drona's son again is summoning me. Tell me, O Madhava, to which of these duties should I first turn? First let the services of hospitality be offered, if thou thinkest that to be proper." Thus addressed, Krishna bore Partha who had been summoned according to the rules of triumphant challenge to the vicinity of Drona's son, like Vayu bearing Indra to the sacrifice. Saluting Drona's son whose mind was fixed upon one thing, Keshava, said unto him, "O Ashvatthama, be cool, and without losing a moment strike and bear. The time has come for those that are dependent on others to repay their obligation to their masters. The disputes between brahmanas are subtle. The consequences, however, of the disputes of kshatriyas are palpable, being either victory or defeat. For obtaining those excellent rites of hospitality that from folly thou solicitest at the hands of Partha, fight coolly now with the son of Pandu." Thus addressed by Vasudeva, that foremost of regenerate ones, replied saying, "So be it!" pierced Keshava with sixty shafts and Arjuna with three. Arjuna then, filled with rage, cut off Ashvatthama's bow with three shafts. Drona's son took up another bow that was still more formidable. Stringing it within the twinkling of an eye, he pierced Arjuna and Keshava, the latter with three hundred arrows, and the former with a 1,000. And then Drona's son, with good care, stupefying Arjuna in that battle, shot thousands and tens of thousands and millions of arrows. From the quivers, the bow, the bow-string, the fingers, the arms, the hands, the chest, the face, the nose, the eyes, the ears, the heads, the limbs, the pores of the body, the armour on his person, the car, and the standard, O sire, of that utterer of Brahma, arrows began to issue. Piercing Madhava and the son of Pandu with the thick arrowy shower, Drona's son filled with joy, roared aloud like a vast mass of congregated clouds. Hearing that roar of his, the son of Pandu said unto Keshava of unfading glory these words "Behold, O Madhava, this wickedness towards me of the preceptor's son. He regardeth us to be slain, having shrouded us with his dense arrowy shower. I will presently, however, by my training and might, baffle his purpose." Cutting off every one of those arrows shot by Ashvatthama into three fragments, that foremost one of Bharata's race destroyed them all like the Sun destroying a thick fog. After this the son of Pandu once more pierced with his fierce shafts, the samsaptakas with their steeds, drivers, cars, elephants, standards and foot-soldiers. Every one of those that stood there as spectators, every one of those that were stationed there on foot or car or steed or elephant, regarded himself as shrouded by the arrows of Arjuna. Shot from Gandiva, those winged arrows of diverse forms slew in that battle elephants and steeds and men whether stationed in his immediate front or at the distance of two miles. The trunks, cut off with broad-headed shafts, of elephants, down whose cheeks and other limbs flowed the juice indicative of excitement, fell down like tall trees in the forest struck down with the axe. A little after down fell elephants, huge as hillocks, with their riders, like mountains crushed by Indra with his thunder. With his shafts cutting into minute portions well-equipped cars that looked like dissolving edifices of vapour in the evening sky and unto which were yoked well-trained steeds of great speed and which were ridden by warriors invincible in battle, the son of Pandu continued to shower his arrows on his enemies. And Dhananjaya continued to slay well-decked horsemen and foot-soldiers of the foe. Indeed, Dhananjaya, resembling the very Sun as he rises at the end of the Yuga, dried up the samsaptaka ocean incapable of being dried up easily, by means of keen arrows constituting his rays. Without losing a moment, the son of Pandu once more pierced Drona's son resembling a huge hill, with shafts of great impetuosity and the splendour of the Sun, like the wielder of the thunderbolt piercing a mountain with the thunder. Desirous of battle, the preceptor's son then, filled with rage, approached Arjuna for piercing him and his steeds and drivers by means of his swiftly coursing shafts. Arjuna, however, quickly cut off the shafts shot at him by Ashvatthama. The son of Pandu then filled with great wrath, proffered unto Ashvatthama, that desirable guest, quivers upon quivers of arrows, like a charitable person offering everything in his house unto a guest. Leaving the samsaptakas then the son of Pandu rushed towards Drona's son like a donor abandoning unworthy guests, for proceeding towards one that is worthy."

Book 8
Chapter 17






 1 [s]
      hastibhis tu mahāmātrās tava putrea coditā
      dhṛṣṭadyumna jighāsanta kruddhā pāratam abhyayu
  2 prācyāś ca dākiātyāś ca pravīrā gajayodhina
      agā vagāś ca puṇḍrāś ca māgadhās tāmraliptakā
  3 mekalā kośalā madrā daśārā niadhās tathā
      gajayuddheu kuśalā kaligai saha bhārata
  4 śaratomara nārācair vṛṣṭimanta ivāmbudā
      siicus te tata sarve pāñcālācalam āhave
  5 tān samimardiur nāgān pārṣṇyaguṣṭkuśair bhśam
      pothitān pārato bāair nārācaiś cābhyavīvṛṣat
  6 ekaika daśabhi abhir aṣṭābhir api bhārata
      dviradān abhivivyādha kiptair girinibhāñ śarai
      pracchādyamāno dviradair meghair iva divākara
  7 paryāsuṇḍupāñcālā nadanto niśitāyudhā
      tān nāgān abhivaranto jyātantrī śaranāditai
  8 nakula sahadevaś ca draupadeyā prabhadrakā
      sātyakiś ca śikhaṇḍī ca cekitānaś ca vīryavān
  9 te mlecchai preitā nāgā narān aśvān rathān api
      hastair ākipya mamdu padbhiś cāpy atimanyava
  10 bibhiduś ca viāāgrai samākipya ca vikipu
     viāa lagnaiś cāpy anye paripetur vibhīaā
 11 pramukhe vartamāna tu dvipa vagasya sātyaki
     nārācenogra vegena bhittvā marmay apātayat
 12 tasyāvarjitanāgasya dviradād utpatiyata
     nārācenābhinad vaka so 'patad bhuvi sātyake
 13 puṇḍrasyāpatato nāga calantam iva parvatam
     sahadeva prayatnāt tair nārācair vyahanat tribhi
 14 vipatāka viyantāra vivarma dhvajajīvitam
     ta ktvā dvirada bhūya sahadevo 'gam abhyagāt
 15 sahadeva tu nakulo vārayitvāgam ārdayat
     nārācair yamadaṇḍābhais tribhir nāga śatena ca
 16 divākarakaraprakhyān agaś cikepa tomarān
     nakulāya śatāny aṣṭau tridhaikaika tu so 'cchinat
 17 tathārdha candrea śiras tasya ciccheda pāṇḍava
     sa papāta hato mlecchas tenaiva saha dantinā
 18 ācārya putre nihate hastiśikā viśārade
     a kruddhā mahāmātrā nāgair nakulam abhyayu
 19 calat patākai pramukhair hemakakyā tanuc chadai
     mimardiśantas tvaritā pradīptair iva parvatai
 20 mekalotkala kāligā niādās tāmraliptakā
     śaratomara varāi vimuñcanto jighāsava
 21 taiś chādyamāna nakula divākaram ivāmbudai
     pari petu susarabdhāṇḍupāñcāla somakā
 22 tatas tad abhavad yuddha rathinā hastibhi saha
     sjatā śaravarāi tomarāś ca sahasraśa
 23 nāgānā prasphuu kumbhā marmāi vividhāni ca
     dantāś caivātividdhānā nārācair bhūaāni ca
 24 teām aṣṭau mahānāgāś catuḥṣaṣṭyā sutejanai
     sahadevo jaghānāśu te petu saha sādibhi
 25 añjo gatibhir āyamya prayatnād dhanur uttamam
     nārācair ahanan nāgān nakula kuranandana
 26 tata śaineya pāñcālyau draupadeyā prabhadrakā
     śikhaṇḍī ca mahānāgān siicu śaravṛṣṭibhi
 27 te pāṇḍuyodhāmbudharai śatrudviradaparvatā
     bāavarair hatā petur vajravarair ivācalā
 28 eva hatvā tava gajās te pāṇḍunarakuñjarā
     druta senām avaikanta bhinnakūlām ivāpagām
 29 te tā senām avālokya pāṇḍuputrasya sainikā
     vikobhayitvā ca puna karam evābhidudruvu
 30 sahadeva tata kruddha dahanta tava vāhinīm
     duśāsano mahārāja bhrātā bhrātaram abhyayāt
 31 tau sametau mahāyuddhe dṛṣṭvā tatra narādhipā
     sihanāda ravāś cakrur vāsāsy ādudhuvuś ca ha
 32 tato bhārata kruddhena tava putrea dhanvinā
     pāṇḍuputras tribhir bāair vakasy abhihato balī
 33 sahadevas tato rājan nārācena tavātmajam
     viddhvā vivyādha saptatyā sārathi ca tribhis tribhi
 34 duśāsanas tadā rājaś chittvā cāpa mahāhave
     sahadeva trisaptatyā bāhvor urasi cārdayat
 35 sahadevas tata kruddha khaga ghya mahāhave
     vyāvidhyata yudhā śreṣṭha śrīmās tava suta prati
 36 sa mārgaagaa cāpa chittvā tasya mahān asi
     nipapāta tato bhūmau cyuta sarpa ivāmbarāt
 37 athānyad dhanur ādāya sahadeva pratāpavān
     duśāsanāya cikepa bāam antakara tata
 38 tam āpatanta viśikha yamadaṇḍopamatviam
     khagena śitadhārea dvidhā ciccheda kaurava
 39 tam āpatanta sahasā nistriśa niśitai śarai
     pātayām āsa samare sahadevo hasann iva
 40 tato bāāś catuḥṣaṣṭi tava putro mahārae
     sahadeva rathe tūra pātayām āsa bhārata
 41 tāñ śarān samare rājan vegenāpatato bahūn
     ekaika pañcabhir bāai sahadevo nyakntata
 42 sa nivārya mahābāās tava putrea preitān
     athāsmai subahūn bbāār mādrīputra samācinot
 43 tata kruddho mahārāja sahadeva pratāvanā
     samādhatta śara ghora mtyukālāntakopamam
     vikṛṣya balavac cāpa tava putrāya so 'sjat
 44 sa ta nirbhidya vegena bhittvā ca kavaca mahat
     prāviśad dharaī rājan valmīkam iva pannaga
     tata sa mumuhe rājas tava putro mahāratha
 45ha caina samālakya sārathis tvarito ratham
     apovāha bhśa trasto vadhyamāna śitai śarai
 46 parājitya rae ta tu pāṇḍavaṇḍupūrvaja
     duryodhana bala hṛṣṭa prāmathad vai samantata
 47 pipīlikā pua rājan yathāmdnān naro ruā
     tathā sā kauravī senā mditā tena bhārata
 48 nakula rabhasa yuddhe dārayanta varūthinīm
     karo vaikartano rājan vārayām āsa vai tadā
 49 nakulaś ca tadā kara prahasann idam abravīt
     cirasya bata dṛṣṭo 'ha daivatai saumya cakuā
 50 yasya me tva rae pāpacakur viayam āgata
     tva hi mūlam anarthānā vairasya kalahasya ca
 51 tvad doāt kurava kīā samāsādya parasparam
     tvām adya samare hatvā ktaktyo 'smi vijvara
 52 evam ukta pratyuvāca nakula sūtanandana
     sadśa rājaputrasya dhanvinaś ca viśeata
 53 praharasva rae bāla paśyāmas tava pauruam
     karmaktvā rae śūra tata katthitum arhasi
 54 anuktvā samare tāta śūrā yudhyanti śaktita
     sa yudhyasva mayā śaktyā vineye darpam adya te
 55 ity uktvā prāharat tūraṇḍuputrāya sūtaja
     vivyādha caina samare trisaptatyā śilīmukhai
 56 nakulas tu tato viddha sūtaputrea bhārata
     aśīty āśīviaprakhyai sūtaputram avidhyata
 57 tasya karo dhanuś chittvā svarapukhai śilāśitai
     triśatā paramevāsa śaraiṇḍavam ārdayat
 58 te tasya kavaca bhittvā papu śoitam āhave
     āśīviā yathā nāgā bhittvā gā salila papu
 59 athānyad dhanur ādāya hemapṛṣṭha durāsadam
     kara vivyādha viśatyā sārathi ca tribhi śarai
 60 tata kruddho mahārāja nakula paravīrahā
     kuraprea sutīkṣṇena karasya dhanur acchinat
 61 athaina chinnadhanvāna sāyakānā śatais tribhi
     ājaghne prahasan vīra sarvalokamahāratham
 62 karam abhyardita dṛṣṭvā pāṇḍuputrea māria
     vismaya parama jagmū rathina saha daivatai
 63 athānyad dhanur ādāya karo vaikartanas tadā
     nakula pañcabhir bāair jatru deśe samārdayat
 64 urasthair atha tair bāair mādrīputro vyarocata
     svaraśmibhir ivādityo bhuvane visjan prabhām
 65 nakukas tu tata kara viddhvā saptabhir āyasai
     athāsya dhanua koi punaś ciccheda māria
 66 so 'nyat kārmukam ādāya samare vegavattaram
     nakulasya tato bāai sarvato 'vārayad diśa
 67 sachādyamāna sahasā kara cāpacyutai śarai
     ciccheda sa śarās tūra śarair eva mahāratha
 68 tato bāamaya jāla vitata vyomny adśyata
     khadyotānā gaair eva sapatadbhir yathā nabha
 69 tair vimuktai śaraśataiś chādita gagana tadā
     śalabhānā yathā vrātais tadvad āsīt samākulam
 70 te śarā hemavik sapatanto muhur muhu
     śreī ktā abhāsanta ha śreī gatā iva
 71ajālāvte vyomni chādite ca divākare
     samasarpat tato bhūta ki cid eva viśā pate
 72 niruddhe tatra mārge tu śarasaghai samantata
     vyarocatā mahābhāgau bālasūryāv ivoditau
 73 kara cāpacyutair bāair vadhyamānās tu somakā
     avālīyanta rājendra vedanārtā śarārditā
 74 nakulasya tathā bāair vadhyamānā camūs tava
     vyaśīryata diśo rājan vātanunnā ivāmbudā
 75 te sene vadhyamāne tu tābhyā divyair mahāśarai
     śarapātam apakramya tata prekakavat sthite
 76 protsārite jane tasmin kara pāṇḍavayo śarai
     vivyādhāte mahātmānāv anyonya śaravṛṣṭibhi
 77 nidarśayantau tv astrāi divyāni raamūrdhani
     chādayantau ca sahasā parasparavadhaiiau
 78 nakulena śarā muktā kakabaria vāsasa
     te tu karam avacchādya vyatiṣṭhanta yathā pure
 79 śaraveśma praviṣṭau tau dadśāte na kaiś cana
     candrasūryau yathā rājaś chādyamānau jalāgame
 80 tata kruddho rae kara ktvā ghoratara vapu
     pāṇḍava chāddayām āsa samantāc charavṛṣṭibhi
 81 sacchādyamāna samare sūtaputrea pāṇḍava
     na cakāra vyathā rājan bhāskaro jaladair yathā
 82 tata prahasyādhirathi śarajālāni māria
     preayām āsa samare śataśo 'tha sahasraśa
 83 ekac chāyam abhūt sarva tasya bāair mahātmana
     abhrac chāyeva sajajñe sapatadbhi śarottamai
 84 tata karo mahārāja dhanuś chittvā mahātmana
     sārathi pātayām āsa rathanīād dhasann iva
 85 tathāśvāś caturaś cāsya caturbhir niśitai śarai
     yamasya sadana tūra preayām āsa bhārata
 86 athāsya ta ratha tūra tilaśo vyadhamac charai
     patākā cakrarakau ca dhvaja khaga ca māria
     śatacandra tataś carma sarvopakaraāni ca
 87 hatāśvo virathaś caiva vivarmā ca viśā pate
     avatīrya rathāt tūra parigha ghya viṣṭhita
 88 tam udyata mahāghora parigha tasya sūtaja
     vyahanat sāyakai rājañ śataśo 'tha sahasraśa
 89 vyāyudha cainam ālakya śarai sanataparvabhi
     ārdayad bahuśa karo na caina samapīayat
 90 sa vadhyamāna samare ktāstrea balīyasā
     prādravat sahasā rājan nakulo vyākulendriya
 91 tam abhidrutya rādheya prahasan vai puna puna
     sa jyam asya dhanu kaṇṭhe so 'vāsjata bhārata
 92 tata sa śuśubhe rājan kaṇṭhāsaktamahādhanu
     pariveam anuprāpto yathā syād vyomni candramā
     yathaiva ca sito megha śakracāpena śobhita
 93 tam abravīt tadā karo vyartha vyāhtavān asi
     vadedānī punar hṛṣṭo vadhya tva puna puna
 94 mā yotsīr gurubhi sārdha balavadbhiś ca pāṇḍava
     sadśais tāta yudhyasva vrīā mā kuru pāṇḍava
     gha vā gaccha mādreya yatra vā kṛṣṇa phalgunau
 95 evam uktvā mahārāja vyasarjayata ta tata
     vadhaprāpta tu ta rājan nāvadhīt sūtanandana
     smtvā kuntyā vaco rājas tata ena vyasarjayat
 96 visṛṣṭaṇḍavo rājan sūtaputrea dhanvinā
     vrīann iva jagāmātha yudhiṣṭhira ratha prati
 97 āruroha ratha cāpi sūtaputra pratāpina
     niśvasan dukhasatapta kumbhe kipta ivoraga
 98 ta visjya rae kara pāñcālās tvarito yayau
     rathenātipatākena candra varahayena ca
 99 tatrākrando mahān āsīt pāṇḍavānā viśā pate
     dṛṣṭvā senāpati yānta pāñcālānā rathavrajān
 100 tatrākaron mahārāja kadana sūtanandana
    madhya gate dinakare cakravat pracaran prabhu
101 bhagnacakrai rathai kec cic channadhvajapatākibhi
    sasūtair hatasūtaiś ca bhagnākaiś caiva māria
    hriyamāān apaśyāma pāñcālānā rathavrajān
102 tatra tatra ca sabhrāntā viccerur mattakuñjarā
    davāgninā parītāgā yathaiva syur mahāvane
103 bhinnakumbhā virudhirāś chinnahastāś ca vāraā
    bhinnagātravarāś caiva chinnavālāś ca māria
    chinnābbhrāīva sapetur vadhyamānā mahātmanā
104 apare trāsitā nāgā nārācaśatatomarai
    tam evābhimukhā yānti śalabhā iva pāvakam
105 apare niṣṭananta sma vyadśyanta mahādvipā
    karanta śoita gātrair nagā iva jalaplavam
106 uraś chadair vimuktāś ca vālabandhaiś ca vājina
    rājataiś ca tathā kāsyai sauvaraiś caiva bhūaai
107 hīnā āstaraaiś caiva khalīnaiś ca vivarjitā
    cāmaraiś ca kuthābhiś ca tūīrai patitair api
108 nihatai sādibhiś caiva śūrair āhavaśobhibhi
    apaśyāma rae tatra bhrāmyamāān hayottamān
109 prāsai khagaiś ca sasyūtān ṛṣṭibbhiś ca narādhipa
    hayayodhān apaśyāma kañcukoṣṇīa dhāria
110 rathān hemaparikārān suyuktāñ javanair hayai
    bhramamāān apaśyāma hateu rathiu drutam
111 bhagnākakūbarān kāś cic chinnacakrāś ca māria
    vipatākādhvajāś cānyāñ chinneāyuga bandhurān
112 vihīnān rathinas tatra dhāvamānān samantata
    sūryaputra śarais trastān apaśyāma viśā pate
113 viśastrāś ca tathaivānyān saśastrāś ca bahūn hatān
    tāvakāñ jālasachannān uro ghaṇṭā vibhūitān
114 nānāvaravicitrābhi patākābhir alaktān
    padātīn anvapaśyāma dhāvamānān samantata
115 śirāsi bāhūn ūrūś ca chinnān anyās tathā yudhi
    kara cāpa cyutair bāair apaśyāma vināktān
116 mahān vyatikaro raudro yodhānām anvadśyata
    kara sāyakanunnānā hatānā niśitai śarai
117 te vadhyamānā samare sūtaputrea sñjayā
    tam evābhimukhā yānti patagā iva pāvakam
118 ta dahantam anīkāni tatra tatra mahāratham
    katriyā varjayām āsur yugāntāgnim ivolbaam
119 hataśeās tu ye vīrā pāñcālānā mahārathā
    tān prabhagnān drutān kara pṛṣṭhato vikirañ śarai
    abhyadhāvata tejasvī viśīrakavacadhvajān
120 tāpayām āsa tān bāai sūtaputro mahāratha
    madhyadinam anuprāpto bhūtānīva tamonuda



17
"Sanjaya said, 'Then occurred that battle between Arjuna and Ashvatthama resembling the planets Shukra and Brihaspati in splendour, like the battle between Shukra and Brihaspati in the firmament for entering the same constellation. Afflicting each other with blazing shafts that constituted their rays, those terrifiers of the world stood like two planets both deviating from their orbits. Then Arjuna deeply pierced Ashvatthama with a shaft in the midst of his eyebrows. With that shaft the son of Drona looked resplendent like the Sun with upward rays. The two Krishnas (Nara and Narayana), also deeply afflicted by Ashvatthama with hundreds of arrows, looked like two Suns at the end of the Yuga, resplendent with their own rays. Then when Vasudeva seemed to be stupefied, Arjuna shot a weapon from which issued torrents of shafts on all sides. And he struck the son of Drona with innumerable shafts, each resembling the thunder or fire or the sceptre of Death. Endued with mighty energy, that achiever of fierce feats, (Ashvatthama) then pierced both Keshava and Arjuna with well-shot shafts which were inspired with great impetuosity and struck with which Death himself would feel pain. Checking the shafts of Drona's son, Arjuna covered him with twice as many arrows equipped with goodly wings, and shrouding that foremost of heroes and his steeds and driver and standard, began to strike the samsaptakas. With his well-shot shafts Partha began to cut off the bows and quivers and bowstrings and hands and arms and tightly grasped weapons and umbrellas and standards and steeds and car shafts and robes and floral garlands and ornaments and coats of mail and handsome shields and beautiful heads, in large numbers, of his unretreating foes. Well-equipped cars and steeds and elephants, ridden by heroes fighting with great care, were destroyed by the hundreds of shafts sped by Partha and fell down along with the heroes that rode on them. Cut off with broad-headed and crescent-shaped and razor-faced arrows, human heads, resembling the lotus, the Sun, or the full Moon in beauty and resplendent with diadems and necklaces and crowns, dropped ceaselessly on the earth. Then the Kalinga, the Vanga, and the Nishada heroes, riding on elephants, that resembled in splendour the elephant of the great foe of the daityas, rushed with speed against the queller of the pride of the danavas, the son of Pandu, from desire of slaying him. Partha cut off the vital limbs, the trunks, the riders, the standards, and the banners of those elephants, upon which those beasts fell down like mountain summits riven with thunder. When that elephant force was broken, the diadem-decked Arjuna shrouded the son of his preceptor with shafts endued with the splendour of the newly risen Sun, like the wind shrouding the risen Sun with masses of congregated clouds. Checking with his own shafts those of Arjuna, Drona's son shrouding both Arjuna and Vasudeva with his arrows, gave a loud roar, like a mass of clouds at the close of summer after shrouding the Sun or the Moon in the firmament. Deeply afflicted with those arrows, Arjuna, aiming his weapons at Ashvatthama and at those followers of his belonging to the army, speedily dispelled that darkness caused by Ashvatthama's arrows, and pierced all of them with shafts equipped with goodly wings. In that battle none could see when Savyasaci took up his shafts, when he aimed them, and when he let them off. All that could be seen was that elephants and steeds and foot-soldiers and car-warriors, struck with his arrows, fell down deprived of life. Then Drona's son without losing a moment, aiming ten foremost of arrows, sped them quickly as if they formed only one arrow. Shot with great force, five of these pierced Arjuna and the other five pierced Vasudeva. Struck with those arrows, those two foremost of men, like Kuvera and Indra, became bathed in blood. Thus afflicted, all the people there regarded those two heroes as slain by Ashvatthama the warrior who had completely mastered the science of arms. Then the chief of the Dasharhas addressed Arjuna and said, "Why errest thou in thus sparing Ashvatthama? Slay this warrior. If treated with indifference, even this one will be the cause of great woe, like a disease not sought to be put down by treatment." Replying unto Keshava of unfading glory with the words "So be it!" Arjuna of unclouded understanding began with good care to mangle the son of Drona with his shafts. Now the son of Pandu, filled with rage, quickly pierced the massive arms, smeared with sandal-paste, and the chest, the head, and the unrivalled thighs of his antagonist with shafts equipped with heads like goats' ears, and shot with great force from gandiva. Then cutting off the traces of Ashvatthama's steeds, Arjuna began to pierce the steeds themselves, whereat the latter bore Ashvatthama away to a great distance from the field. Thus borne away by these steeds endued with the speed of the wind, the intelligent son of Drona, deeply afflicted with the shafts of Partha, reflecting for some time, wished not to go back and renew the fight with Partha. Knowing that victory is ever with the chief of the Vrishnis and with Dhananjaya, that foremost one of Angirasa's race, endued with great activity, entered the army of Karna, deprived of hope and with shafts and weapons almost exhausted. Indeed, Drona's son, restraining his steeds, and having comforted himself a little, O sire, entered the force of Karna, teeming with cars and steeds and men. After Ashvatthama, that enemy of theirs, had been thus removed from the field by his steeds like a disease removed from the body by incantations and medicines and means, Keshava and Arjuna proceeded towards the samsaptakas, on their car whose rattle resembled the roar of the clouds and whose banner waved on the wind.'"



Book 8
Chapter 18






1 [s]
      yuyutsu tava putra tu prādravanta mahad balam
      ulūko 'bhyapatat tūra tiṣṭha tiṣṭheti cābravīt
  2 yuyutsus tu tato rājañ śitadhārea patriā
      ulūkaayām āsa vajreendra ivācalam
  3 ulūkas tu tata kruddhas tava putrasya sayuge
      kuraprea dhanuś chittvā tāayām āsa karinā
  4 tad apāsya dhanuś chinna yuyutsur vegavattaram
      anyad ādatta sumahac cāpa saraktalocana
  5 śākuni ca tata aṣṭyā vivyādha bharatarabha
      sārathi tribhir ānarchat ta ca bhūyo vyavidhyata
  6 ulūkas ta tu viśatyā viddhvā hemavibhūitai
      athāsya samare kruddho dhvaja ciccheda kāñcanam
  7 sacchinnayaṣṭi sumahāñ śīryamāo mahādhvaja
      papāta pramukhe rājan yuyutso kāñcanojjvala
  8 dhvajam unmathita dṛṣṭvā yuyutsu krodhamūrchita
      ulūka pañcabhir bāair ājaghāna stanāntare
  9 ulūkas tasya bhallena tailadhautena māria
      śiraś ciccheda sahasā yantur bharatasattama
  10 jaghāna caturo 'śvāś ca ta ca vivyādha pañcabhi
     so 'tividdho balavatā pratyapāyād rathāntaram
 11 ta nirjitya rae rājann ulūkas tvarito yayau
     pāñcālān sñjayāś caiva vinighnan niśitai śarai
 12 śatānīka mahārāja śrutakarmā sutas tava
     vyaśva sūta ratha cakre nimeārdhād asabhramam
 13 hatāśve tu rathe tiṣṭhañ śatānīko mahābala
     gadā cikepa sakruddhas tava putrasya māria
 14 sā ktvā syandana bhasma hayāś caiva sasārathīn
     papāta dharaī tūra dārayantīva bhārata
 15 tāv ubhau viratho vīrau kurūā kīrtivardhanau
     apākrametā yuddhārtau prekamāau parasparam
 16 putras tu tava sabhrānto vivitso ratham āviśat
     śatānīko 'pi tvarita prativindhya ratha gata
 17 suta somas tu śakuni vivyādha niśitai śarai
     nākampayata sarabdho vāryogha iva parvatam
 18 suta somas tu ta dṛṣṭvā pitur atyantavairiam
     śarair anekasāhasraiś chādayām āsa bhārata
 19 tāñ śarāñ śakunis tūra cicchedānyai patatribhi
     ladhv astraś citrayodhī ca jitakāśī ca sayuge
 20 nivārya samare cāpi śarās tān niśitai śarai
     ājaghāna susakruddha suta soma tribhi śarai
 21 tasyāśvān ketana sūta tilaśo vyadhamac charai
     syālas tava mahāvīryas tatas te cukruśur janā
 22 hatāśvo virathaś caiva chinnadhanvā ca māria
     dhanvī dhanurvara ghya rathād bhūmāv atiṣṭhata
     vyasjat sāyakāś caiva svarapukhāñ śilāśitān
 23 chādayām āsur atha te tava syālasya ta ratham
     patagānām iva vrātā śaravrātā mahāratham
 24 rathopasthān samīkyāpi vivyathe naiva saubala
     pramdnaś ca śarās tās tāñ śaravrātair mahāyaśā
 25 tatrātuyanta yodhāś ca siddhāś cāpi divi sthitā
     suta somasya tat karma dṛṣṭvāśraddheyam adbhutam
     rathastha npati ta tu padāti sann ayodhayat
 26 tasya tīkṣṇair mahāvegair bhallai sanataparvabhi
     vyahanat kārmuka rājā tūīra caiva sarvaśa
 27 sacchinnadhanvā samare khagam udyamya nānadan
     vaiūryotpala varābha hastidanta maya tsarum
 28 bhrāmyamāa tatas ta tu vimalāmbbara varcasam
     kālopama tato mene suta somasya dhīmata
 29 so 'carat sahasā khagī maṇḍalāni sahasraśa
     caturviśan mahārāja śikā balasamanvita
 30 saubalas tu tatas tasya śarāś cikepa vīryavān
     tān āpatata evāśu ciccheda paramāsinā
 31 tata kruddho mahārāja saubala paravīrahā
     prāhiot suta somasya śarān āśīviopamān
 32 ciccheda tāś ca khagena śikayā ca balena ca
     darśayal lāghava yuddhe tārkya vīryasamadyuti
 33 tasya sacarato rājan maṇḍalāvartane tadā
     kuraprea sutīkṣṇena khaga ciccheda suprabham
 34 sacchinna sahasā bhūmau nipapāta mahān asi
     avaśasya sthita haste ta khaga satsaru tadā
 35 chinnam ājñāya nistriśam avaplutya padāni a
     prāvidhyata tata śea suta somo mahāratha
 36 sac chittvā sagua cāpa rae tasya mahātmana
     papāta dharaī tūra svaravajravibhūita
     suta somas tato 'gacchac chruta kīrter mahāratham
 37 saubalo 'pi dhanur ghya ghoram anyat sudusaham
     abhyayāt pāṇḍavānīka nighnañ śatrugaān bahūn
 38 tatra nādo mahān āsīt pāṇḍavānā viśā pate
     saubala samare dṛṣṭvā vicarantam abhītavat
 39 tāny anīkāni dptāni śastravanti mahānti ca
     drāvyamāāny adśyanta saubalena mahātmanā
 40 yathā daitya camū rājan devarājo mamarda ha
     tathaiva pāṇḍavī senā saubaleyo vyanāśayat
 41 dhṛṣṭadyumna kpo rājan vārayām āsa sayuge
     yathā dpta vane nāga śarabho vārayed yudhi
 42 niruddha pāratas tena gautamena balīyasā
     padāt pada vicalitu nāśaknot tatra bhārata
 43 gautamasya vapur dṛṣṭvā dhṛṣṭadyumna ratha prati
     vitresu sarvabhūtāni kaya prāpta ca menire
 44 tatrāvocan vimanaso rathina sādinas tathā
     droasya nidhane nūna sakruddho dvipadā vara
 45 śāradvato mahātejā divyāstravid udāradhī
     api svasti bhaved adya dhṛṣṭadyumnasya gautamāt
 46 apīya vāhinī ktsnā mucyeta mahato bhayāt
     apy aya brāhmaa sarvān na no hanyāt samāgatān
 47 yādśa dśyate rūpam antakapratima bhśam
     gamiyaty adya padavī bhāradvājasya sayuge
 48 ācārya kiprahastaś ca vijayī ca sadā yudhi
     astravān vīryasapanna krodhena ca samanvita
 49 pārataś ca bhśa yuddhe vimukho 'dyāpi lakyate
     ity eva vividhā vācas tāvakānā parai saha
 50 viniśvasya tata kruddha kpa śāradvato npa
     pārata chādayām āsa niśceṣṭa sarvamarmasu
 51 sa vadhyamāna samare gautamena mahātmanā
     kartavya na prajānāti mohita paramāhave
 52 tam abravīt tato yantā kac cit kema nu pārata
     īdśa vyasana yuddhe na te dṛṣṭa kadā cana
 53 daivayogāt tu te bāā nātaran marmabhedina
     preitā dvijamukhyena marmāy uddiśya sarvaśa
 54 vyāvartaye tatra ratha nadīvegam ivāravāt
     avadhya brāhmaa manye yena te vikramo hata
 55 dhṛṣṭadyumnas tato rājañ śanakair abravīd vaca
     muhyate me manas tāta gātre svedaś ca jāyate
 56 vepathu ca śarīre me romahara ca paśya vai
     varjayan brāhmaa yuddhe śanair yāhi yato 'cyuta
 57 arjuna bhīmasena vā samare prāpya sārathe
     kemam adya bhaved yantar iti me naiṣṭhikī mati
 58 tata prāyān mahārāja sārathis tvarayan hayān
     yato bhīmo mahevāso yuyudhe tava sainikai
 59 pradruta tu ratha dṛṣṭvā dhṛṣṭadyumnasya māria
     kirañ śaraśatāny eva gautamo 'nuyayau tadā
 60 śakha ca pūrayām āsa muhur muhur aridama
     pārata prādravad yanta mahendra iva śambaram
 61 śikhaṇḍina tu samare bhīmamtyu durāsadam
     hārdikyo vārayām āsa smayann iva muhur muhu
 62 śikhaṇḍī ca samāsādya hdikānā mahāratham
     pañcabhir niśitair bhallair jatru deśe samārdayat
 63 ktavarmā tu sakruddho bhittvā aṣṭibhir āśugai
     dhanur ekena ciccheda hasan rājan mahāratha
 64 athānyad dhanur ādāya drupadasyātmajo balī
     tiṣṭha tiṣṭheti sakruddho hārdikya pratyabhāata
 65 tato 'sya navatiān rukmapukhān sutejanān
     preayām āsa rājendra te 'syābhraśyanta varmaa
 66 vitathās tān samālakya patitāś ca mahītale
     kuraprea sutīkṣṇena kārmuka cicchide balī
 67 athaina chinnadhanvāna bhagnaśṛṅgam ivarabham
     aśītyā mārgaai kruddho bāhvor urasi cārdayat
 68 ktavarmā tu sakruddho mārgaai ktavikata
     dhanur anyat samādāya samārgaa gaa prabho
     śikhaṇḍinaavarai skandhadeśe 'bhyatāayat
 69 skandhadeśe sthitair bāai śikhaṇḍī ca rarāja ha
     śākhā pratānair vimalai sumahān sa yathā druma
 70 tāv anyonya bhśa viddhvā rudhirea samukitau
     anyonyaśṛṅgābhihatau rejatur vṛṣabhāv iva
 71 anyonyasya vadhe yatna kurvāau tau mahārathau
     rathābhyā ceratus tatra maṇḍalāni sahasraśa
 72 ktavarmā mahārāja pārata niśitai śarai
     rae vivyādha saptatyā svarapukhai śilāśitai
 73 tato 'sya samare bāa bhoja praharatā vara
     jīvitāntakara ghora vyasjat tvarayānvita
 74 sa tenābhihato rājan mūrchām āśu samāviśat
     dhvajayaṣṭi ca sahasā śiśriye kaśmalāvta
 75 apovāha raāt ta tu sārathī rathinā varam
     hārdikya śarasatapta niśvasanta puna puna
 76 parājite tata śūre drupadasya sute prabho
     prādravat pāṇḍavī senā vadhyamānā samantata



18
"Sanjaya said, 'Meanwhile towards the northern part of the Pandava army, a loud uproar arose of cars and elephants and steeds and foot-soldiers as those were being massacred by Dandadhara. Turning the course of the car, but without stopping the steeds which were as fleet as Garuda or the wind, Keshava, addressing Arjuna, said, "The chief of the Magadhas, with his (foe-crushing) elephant is unrivalled in prowess. In training and might he is not inferior to Bhagadatta himself. Having slain him first, thou wilt then slay the samsaptakas." At the conclusion of his words, Keshava bore Partha to the presence of Dandadhara. The chief of the Magadhas, peerless in handling the elephant-hook even as the headless planet Ketu (is peerless) among all the planets, was destroying the hostile army like a fierce comet destroying the whole earth. Riding on his foe-slaying and well-equipped elephant which looked like the danava with elephantine face and form, and whose roar resembled that of a congregated mass of clouds, Dandadhara was destroying with his shafts thousands of cars and steeds and elephants and men. The elephants also, treading upon cars with their feet, pressed down into the Earth a large number of men with their steeds and drivers. Many were the elephants, also, which that foremost of elephants, crushed and slew with his two forefeet and trunk. Indeed, the beast moved like the wheel of Death. Slaying men adorned with steel coats of mail, along with their horses and foot-soldiers, the chief of the Magadhas caused these to be pressed down into the earth, like thick reeds pressed down with crackling sounds, by means of that mighty and foremost of elephants belonging to him. Then Arjuna, riding on that foremost of cars, rushed quickly towards that prince of elephants in the midst of that host teeming with thousands of cars and steeds and elephants, and resounding with the beat and blare of innumerable cymbals and drums and conchs and uproarious with the clatter of car-wheels, the twang of bow-strings, and the sound of palms. Even Dandadhara pierced Arjuna with a dozen foremost of shafts and Janardana with sixteen and each of the steeds with three, and then uttered a loud shout and laughed repeatedly. Then Partha, with a number of broad-headed shafts, cut off the bow of his antagonist with its string and arrow fixed thereon, as also his well-decked standard, and then the guides of his beast and the footmen that protected the animal. At this, the lord of Girivraja became filled with rage. Desirous of agitating Janardana with that tusker of his, whose temples had split from excitement, and which resembled a mass of clouds and was endued with the speed of the wind, Dandadhara struck Dhananjaya with many lances. The son of Pandu then, with three razor-headed arrows, cut off, almost at the same instant of time, the two arms each looking like the trunk of an elephant, and then the head, resembling the full Moon, of his foe. Then Arjuna struck the elephant of this antagonist with hundreds of arrows. Covered with the gold-decked arrows of Partha, that elephant equipped with golden armour looked as resplendent as a mountain in the night with its herbs and trees blazing in a conflagration. Afflicted with the pain and roaring like a mass of clouds, and exceedingly weakened, the elephant crying and wandering and running with tottering steps, fell down with the guide on its neck, like a mountain summit riven by thunder. Upon the fall of his brother in battle, Danda advanced against Indra's younger brother and Dhananjaya, desirous of slaying them, on his tusker white as snow and adorned with gold and looking like a Himalayan summit. Danda struck Janardana with three whetted lances bright as the rays of the sun, and Arjuna with five, and uttered a loud shout. The son of Pandu then uttering a loud shout cut off the two arms of Danda. Cut off by means of razor-headed shafts, those two arms, smeared with sandal-paste, adorned with angadas, and with lances in grasp, as they fell from the elephant's back at the same instant of time, looked resplendent like a couple of large snakes of great beauty falling down from a mountain summit. Cut off with a crescent-shaped arrow by the diadem-decked (Partha), the head also of Danda fell down on the Earth from the elephant's back, and covered with blood it looked resplendent as it lay like the sun dropped from the Asta mountain towards the western quarter. Then Partha pierced with many excellent arrows bright as the rays of the sun that elephant of his foe, resembling a mass of white clouds whereupon it fell down with a noise like a Himalayan summit riven with thunder. Then other huge elephants capable of winning victory and resembling the two already slain, were cut off by Savyasaci, in that battle, even as the two (belonging to Danda and Dandadhara) had been cut off. At this the vast hostile force broke. Then elephants and cars and steeds and men, in dense throngs, clashed against one another and fell down on the field. Tottering, they violently struck one another and fell down deprived of life. Then his soldiers, encompassing Arjuna like the celestials encompassing Purandara, began to say, "O hero, that foe of whom we had been frightened like creatures at the sight of Death himself, hath by good luck been slain by thee. If thou hadst not protected from that fear those people that were so deeply afflicted by mighty foes, then by this time our foes would have felt that delight which we now feel at their death, O slayer of enemies." Hearing these and other words uttered by friends and allies, Arjuna, with a cheerful heart, worshipped those men, each according to his deserts, and proceeded once more against the samsaptakas.'"


Book 8
Chapter 19






1 [s]
      śvetāśvo 'pi mahārāja vyadhamat tāvaka balam
      yathā vāyu samāsādya tūlā rāśi samantata
  2 pratyudyayus trigartās ta śibaya kauravai saha
      śālvā saśaptakāś caiva nārāyaa bala ca yat
  3 satyasena satyakīrtir mitra deva śruta jaya
      sauśrutiś citrasenaś ca mitra varmā ca bhārata
  4 trigartarāja samare bhrātbhi parivārita
      putraiś caiva mahevāsair nānāśastradharair yudhi
  5 te sjanta śaravrātān kiranto 'rjunam āhave
      abhyadravanta samare vāryoghā iva sāgaram
  6 te tv arjuna samāsādya yodhā śatasahasraśa
      agacchan vilaya sarve tārkya dṛṣṭveva pannagā
  7 te vadhyamānā samare nājahuṇḍava tadā
      dahyamānā yathā rājañ śalabhā iva pāvakam
  8 satyasenas tribhir bāair vivyādha yudhi pāṇḍavam
      mitra devas triaṣṭyā ca candra devaś ca saptabhi
  9 mitra varmā trisaptatyā sauśrutiś cāpi pañcabhi
      śatrujayaś ca viśatyā suśarmā navabhi śarai
  10 śatrujaya ca rājāna hatvā tatra śilāśitai
     sauśrute saśirastrāa śira kāyād apāharat
     tvaritaś candra deva ca śarair ninye yamakayam
 11 athetarān mahārāja yatamānān mahārathān
     pañcabhi pañcabhir bāair ekaika pratyavārayat
 12 satyasenas tu sakruddhas tomara vyasjan mahat
     samuddiśya rae kṛṣṇa sihanāda nanāda ca
 13 sa nirbhidya bhuja savya mādhavasya mahātmana
     ayo mayo mahācaṇḍo jagāma dharaī tadā
 14 mādhavasya tu viddhasya tomarea mahārae
     pratoda prāpatad dhastād raśmayaś ca viśā pate
 15 sa pratoda punar ghya raśmīś caiva mahāyaśā
     vāhayām āsa tān aśvān satyasenaratha prati
 16 vivaksena tu nirbhinna prekya pārtho dhanajaya
     satyasena śarais tīkṣṇair dārayitvā mahābala
 17 tata suniśitair bāai rājñas tasya mahac chira
     kuṇḍalopacita kāyāc cakarta ptanāntare
 18 ta nihatya śitair bāair mitra varmāam ākipat
     vatsadantena tīkṣṇena sārathi cāsya māria
 19 tata śaraśatair bhūya saśaptaka gaān vaśī
     pātayām āsa sakruddha śataśo 'tha sahasraśa
 20 tato rajatapukhena rājña śīra mahātmana
     mitra devasya ciccheda kuraprea mahāyaśā
     suśarmāa ca sakruddho jatru deśe samārdayat
 21 tata saśaptakā sarve parivārya dhanajayam
     śastraughair mamdu kruddhā nādayanto diśo daśa
 22 abhyarditas tu tair jiṣṇu śakratulyaparākrama
     aindram astram ameyātmā prāduścakre mahāratha
     tata śarasahasrāi prādurāsan viśā pate
 23 dhvajānā chidyamānānā kārmukāā ca sayuge
     rathānā sapatākānāīrāā śarai saha
 24 akāām atha yoktrāā cakrāā raśmibhi saha
     kūbarāā varūthānā pṛṣatkānā ca sayuge
 25 aśmanā patatā caiva prāsānām ṛṣṭibhi saha
     gadānā parighāā ca śaktīnā tomarai saha
 26 śataghnīnā sacakrāā bhujānām ūrubhi saha
     kaṇṭhasūtrāgadānā ca keyūrāā ca māria
 27 harāām atha niā tanutrāā ca bhārata
     chatrāā vyajanānā ca śirasā mukuai saha
     aśrūyata mahāñ śabdas tatra tatra viśā pate
 28 sakuṇḍalāni svakīi pūracandra nibhāni ca
     śirāsy urvyām adśyanta tārāgaa ivāmbare
 29 susragvīi suvāsāsi candanenokitāni ca
     śarīrāi vyadśyanta hatānā ca mahītale
     gandharvanagarākāra ghoram āyodhana tadā
 30 nihatai rājaputraiś ca katriyaiś ca mahābalai
     hastibhi patitaiś caiva turagaiś cābhavan mahī
     agamyamārgā samare viśīrair iva parvatai
 31 nāsīc cakrapathaś caiva pāṇḍavasya mahātmana
     nighnata śātravān bhallair hastyaśva cāmitam mahat
 32 ā tumbād avasīdanti rathacakrāi māria
     rae vicaratas tasya tasmil lohitakardame
 33 sīdamānāni cakrāi samūhus turagā bhśam
     śramea mahatā yuktā manomārutarahasa
 34 vadhyamāna tu tat sainyaṇḍuputrea dhanvinā
     prāyaśo vimukha sarva nāvatiṣṭhata sayuge
 35 tāñ jitvā samare jiṣṇu saśaptaka gaān bahūn
     rarāja sa mahārāja vidhūmo 'gnir iva jvalan
 36 yudhiṣṭhira mahārāja visjanta śarān bahūn
     svaya duryodhano rājā pratyaghād abhītavat
 37 tam āpatanta sahasā tava putra mahābalam
     dharmarājo druta viddhvā tiṣṭha tiṣṭheti cābravīt
 38 sā ca ta prativivyādha navabhir niśitai śarai
     sārathi cāsya bhallena bhśa kruddho 'bhyatāayat
 39 tato yudhiṣṭhiro rājā hemapukhāñ śilīmukhān
     duryodhanāya cikepa trayodaśa śilāśitān
 40 caturbhiś caturo vāhās tasya hatvā mahāratha
     pañcamena śira kāyāt sārathes tu samākipat
 41 aṣṭhena ca dhvaja rājña saptamena ca kārmukam
     aṣṭamena tathā khaga pātayām āsa bhūtale
     pañcabhir npati cāpi dharmarājo 'rdayad bhśam
 42 hatāśvāt tu rathāt tasmād avaplutya sutas tava
     uttama vyasana prāpto bhūmāv eva vyatiṣṭhata
 43 ta tu kcchragata dṛṣṭvā kara drauikpādaya
     abhyavartanta sahitā parīpsanto narādhipam
 44 atha pāṇḍusutā sarve parivārya yudhiṣṭhiram
     abhyayu samare rājas tato yuddham avartata
 45 atha tūryasahasrāi prāvādyanta mahāmdhe
     kveā kilalilā śabdā prādurāsan mahīpate
     yad abhyagacchan samare pāñcālā kauravai saha
 46 narā narai samājagmur vāraā varavāraai
     rathāś ca rathibhi sārdha hayāś ca hayasādibhi
 47 dvadvāny āsan mahārāja prekaīyāni sayuge
     vismāpanāny acintyāni śastravanty uttamāni ca
 48 ayudhyanta mahāvegā parasparavadhaiia
     anyonya samare jaghnur yodhavratam anuṣṭhitā
     na hi te samara cakru pṛṣṭhato vai katha cana
 49 muhūrtam eva tad yuddham āsīn madhuradarśanam
     tata unmattavad rājan nirmaryādam avartata
 50 rathī nāga samāsādya vicaran raamūrdhani
     preayām āsa kālāya śarai sanataparvabhi
 51 nāgā hayān samāsādya vikipanto bahūn atha
     drāvayām āsur atyugrās tatra tatra tadā tadā
 52 vidrāvya ca bahūn aśvān nāgā rājan balotkaā
     viāaiś cāpare jaghnur mamduś cāpare bhśam
 53 sāśvārohāś ca turagān viāair bibhidū rae
     aparāś cikipur vegāt praghyātibalās tathā
 54 pādātair āhatā nāgā vivareu samantata
     cakrur ārtasvara ghora vyadravanta diśo daśa
 55 padātīnā tu sahasā pradrutānā mahāmdhe
     utsjyābharaa tūram avaplutya raājire
 56 nimitta manyamānās tu pariamya mahāgajā
     jaghur bibhiduś caiva citrāy ābharaāni ca
 57 pratimāneu kumbheu dantaveṣṭeu cāpare
     nighītā bhśa nāgā prāsatomara śaktibhi
 58 nighya ca gadā ke cit pārśvasthair bhśadāruai
     rathāśvasādibhis tatra sabhinnā nyapatan bhuvi
 59 saratha sādina tatra apare tu mahāgajā
     bhūmāv amdnan vegena savarmāa patākinam
 60 ratha nāgā samāsādya dhuri ghya ca māria
     vyākipan sahasā tatra ghorarūpe mahāmdhe
 61 nārācair nihataś cāpi nipapāta mahāgaja
     parvatasyeva śikhara vajrabhagna mahītale
 62 yodhā yodhān samāsādya muṣṭibhir vyahanan yudhi
     keśev anyonyam ākipya cicchidur bibhidu saha
 63 udyamya ca bhujāv anyo nikipya ca mahītale
     padā cora samākramya sphurato vyahanac chira
 64 mtam anyo mahārāja padbhyāitavās tadā
     jīvataś ca tathaivānya śastra kāye nyamajjayat
 65 muṣṭiyuddha mahac cāsīd yodhānā tatra bhārata
     tathā keśagrahaś cogro bāhuyuddha ca kevalam
 66 samāsaktasya cānyena avijñātas tathāpara
     jahāra samare prāān nānāśastrair anekadhā
 67 sasakteu ca yodheu vartamāne ca sakule
     kabandhāny utthitāni sma śataśo 'tha sahasraśa
 68 lohitai sicyamānāni śastrāi kavacāni ca
     mahāragānuraktāni vastrāīva cakāśire
 69 evam etan mahāyuddha dārua bhśasakulam
     unmattaragapratima śabdenāpūrayaj jagat
 70 naiva sve na pare rājan vijñāyante śarāturā
     yoddhavyam iti yudhyante rājāno jaya gddhina
 71 svān sve jaghnur mahārāja parāś caiva samāgatān
     ubhayo senayor vīrair vyākula samapadyata
 72 rathair bhagnair mahārāja vāraaiś ca nipātitai
     hayaiś ca patitais tatra naraiś ca vinipātitai
 73 agamyarūpā pthivī māsaśoitakardamā
     kaenāsīn mahārāja katajaughapravartinī
 74 pāñcālān avadhīt karas trigartāś ca dhanajaya
     bhīmasena kurūn rājan hastyanīka ca sarvaśa
 75 evam ea kayo vtta kurupāṇḍavasenayo
     aparāhe mahārāja kākantyor vipula jayam




19
"Sanjaya said, 'Wheeling round, like the planet Mercury in the curvature of its orbit, Jishnu (Arjuna) once more slew large number of the samsaptakas. Afflicted with the shafts of Partha, O king, men, steeds, and elephants, O Bharata, wavered and wondered and lost colour and fell down and died. Many foremost of animals tied to yokes and drivers and standards, and bows, and shafts and hands and weapons in grasp, and arms, and heads, of heroic foes fighting with him, the son of Pandu cut off in that battle, with arrows, some of which were broad-headed, some equipped with heads like razors, some crescent-shaped, and some furnished with heads like the calf's tooth. Like bulls fighting with a bull for the sake of a cow in season, brave warriors by hundreds and thousands closed upon Arjuna. The battle that took place between them and him made the hair to stand on end like the encounter between the Daityas and Indra, the wielder of the thunderbolt on the occasion of the conquest of the three worlds. Then the son of Ugrayudha pierced Partha with three shafts resembling three venomous snakes. Partha, however, cut off from his enemy's trunk the latter's head. Then those warriors, filled with rage, covered Arjuna from every side with diverse kinds of weapons like the clouds urged by the Maruts shrouding Himavat at the close of summer. Checking with his own weapons those of his foes on every side, Arjuna slew a large number of his enemies with well-shot shafts. With his arrows Arjuna then cut off the Trivenus, the steeds, the drivers, and the parshni drivers of many cars, and displaced the weapons and quivers of many, and deprived many of their wheels and standards, and broke the cords, the traces and the axles of many, and destroyed the bottoms and yokes of others, and caused all the equipment of many to fall from their places. Those cars, thus smashed and injured by Arjuna in large numbers, looked like the luxurious mansions of the rich destroyed by fire, wind, and rain. Elephants, their vitals pierced with shafts resembling thunderbolts in impetuosity, fell down like mansions on mountain-tops overthrown by blasts of lightning. Large numbers of steeds with their riders, struck by Arjuna, fell down on the Earth, their tongues and entrails pressed out, themselves deprived of strength and bathed in blood, and presenting an awful sight. Men and steeds and elephants, pierced by Savyasaci (Arjuna) with his shafts, wondered and tottered and fell down and uttered cries of pain and looked pale, O sire. Like Mahendra smiting down the danavas, Partha smote down large numbers of his foes, by means of shafts whetted on stone and resembling the thunder of poison in deadliness. Brave warriors, cased in costly coats of mail and decked with ornaments and armed with diverse kinds of weapons, lay on the field, with their cars and standards, slain by Partha. Vanquished (and deprived of life) persons of righteous deeds, possessed of noble birth and great knowledge, proceeded to heaven in consequence of those glorious deeds of theirs while their bodies only lay on Earth. Then the chief, belonging to thy army, of various realms, filled with wrath and accompanied by their followers, rushed against Arjuna, that foremost of car-warriors. Warriors borne on their cars and steeds and elephants, and foot-soldiers also, all desirous of slaying (Arjuna), rushed towards him, shooting diverse weapons with great speed. Then Arjuna like wind, by means of keen shafts, destroyed that thick shower of weapons dropped by those warriors constituting a mass of congregated clouds. People then beheld Arjuna crossing that raftless ocean constituted by steeds and foot-soldiers and elephants and cars, and having mighty weapons for its waves, on a bridge constituted by his own mighty weapons of offence and defence. Then Vasudeva, addressing Partha, said, "Why, O sinless one, dost thou sport in this way? Grinding these samsaptakas, haste thyself for Karna's slaughter." Saying, "So be it" unto Krishna, Arjuna then, forcibly smiting the remnant of the samsaptakas with his weapons, began to destroy them like Indra destroying the Daityas. At that time, with even the closest attention, men could not mark when Arjuna took out his shafts, when he aimed them and when he let them off quickly. Govinda himself, O Bharata, regarded it wonderful. Like swans diving into a lake the shafts of Arjuna, white and active as swans, penetrated into the hostile force. Then Govinda, beholding the field of battle during the progress of that carnage, said these words to Savyasaci, "Here, O Partha, for the sake of Duryodhana alone, occurreth this great and terrible destruction of the Bharatas and other kings of Earth. Behold, O son of Bharata, these bows, with golden backs, of many mighty bowmen, and these girdles and quivers loosened from their bodies. Behold these straight shafts equipped with wings of gold, and these long arrows washed with oil and looking like snakes freed from their sloughs. Behold these beautiful lances decked with gold lying scattered about, and these coats of mail, O Bharata, adorned with gold and fallen off from the bodies of the warriors. Behold these spears embellished with gold, these darts adorned with the same metal, and these huge maces twined round with threads of gold, and cords of hemp. Behold these swords decked with bright gold and these axes adorned with the same, and these battle-axes equipped with gold-decked handles. Behold also these spiked clubs, these short arrows, these Bhusundis, and these Kanapas; these iron Kuntas lying around, and these heavy Mushalas. These victory-longing warriors endued with great activity and armed with diverse weapons, though dead, still seem to be quick with life. Behold those thousands of warriors, their limbs crushed with maces, and heads split with Mushalas or smashed and trod by elephants and steeds and cars. O slayer of foes, the field of battle is strewn with the bodies of men and elephants and steeds, deprived of life, dreadfully mangled with shafts and darts and swords and lances and scimitars and axes and spears and Nakharas and bludgeons, and bathed in streams of blood. Strewn with arms smeared with sandal-paste and decked with Angadas and graced with auspicious indications and cased in leathern fences and adorned with Keyuras, the Earth looks resplendent, O Bharata. Strewn also with hands having fingers cased in fences, decked with ornaments, and lopped off from arms, and with severed thighs looking like the trunks of elephants, of heroes endued with great activity and with heads adorned with earrings and headgears set with gems, (the Earth looks exceedingly beautiful). Behold those beautiful cars, decked with golden bells, broken in diverse ways. Behold those numerous steeds bathed in blood, those bottoms of cars and long quivers, and diverse kinds of standards and banners and those huge conchs, of the combatants, and those yak-tails perfectly white, and those elephants with tongues lolling out and lying on the field like hills, and those beautiful with triumphal banners, and those slain elephant-warriors, and those rich coverlets, each consisting of one piece of blanket, for the backs of those huge beasts, and those beautiful and variegated and torn blankets, and those numerous bells loosened from the bodies of elephants and broken into fragments by those falling creatures, and those hooks with handles set with stones of lapis lazuli fallen upon the Earth, and those ornamental yokes of steeds, and those armours set with diamonds for their breasts and those rich cloths, adorned with gold and tied to the ends of the standards borne by horsemen, and those variegated coverlets and housings and Ranku skins, set with brilliant gems and inlaid with gold, for the backs of steeds and fallen on the ground, and those large diamonds adorning the head-gears of kings, and those beautiful necklaces of gold, and those umbrellas displaced from their positions, and those yak-tails and fans. Behold the earth strewn with faces adorned with earrings bright as the moon or stars, and embellished with well-cut beards, and each looking like the full moon. The earth, strewn with those faces looking like lilies and lotuses, resembles a lake adorned with a dense assemblage of lilies and lotuses. Behold, the earth possessing the effulgence of the bright moon and diversified as if with myriads of stars, looks like the autumnal firmament bespangled with stellar lights. O Arjuna, these feats that have been achieved by thee in great battle today are, indeed, worthy of thee or of the chief of the celestials himself in heaven." Even thus did Krishna show the field of battle unto Arjuna. And while returning (from the field to their camp), they heard a loud noise in the army of Duryodhana. Indeed the uproar that was heard consisted of the blare of conchs and the beat of cymbals and drums and Patahas and the clatter of car wheels, the neighing of steeds, the grunt of elephants, and the fierce clash of weapons. Penetrating into that force by the aid of his steeds possessing the fleetness of the wind, Krishna became filled with wonder upon beholding the army grinded by Pandya. Like Yama himself slaying creatures whose lives have run out, Pandya, that foremost of warriors skilled in shafts and weapons, was destroying crowds of foes by means of diverse kinds of shafts. Piercing the bodies of the elephants and steeds and men with sharp shafts, that foremost of smiters overthrew and deprived them of life. Cutting off with his own shafts the diverse weapons hurled at him by many foremost of foes, Pandya slew his enemies like Sakra (Indra) destroying the Danavas.'"


Book 8
Chapter 20






1 [dh]
      atitīvrāi dukhāni dusahāni bahūni ca
      tavāha sajayāśraua putrāā mama sakayam
  2 tathā tu me kathayase yathā yuddha tu vartate
      na santi sūta kauravyā iti me naiṣṭhikī mati
  3 duryodhanas tu viratha ktas tatra mahārae
      dharmaputra katha cakre tasmin vā npati katham
  4 aparāhe katha yuddham abhaval loma hāraam
      tan mamācakva tattvena kuśalo hy asi sajaya
  5 [s]
      sasakteu ca sainyeu yudhyamāneu bhāgaśa
      ratham anya samāsthāya putras tava viśā pate
  6 krodhena mahatāviṣṭa savio bhujago yathā
      duryodhanas tu dṛṣṭvā vai dharmarāja yudhiṣṭhiram
      uvāca sūta tvarita yāhi yāhīti bhārata
  7 atra mā prāpaya kipra sārathe yatra pāṇḍava
      dhriyamāena chatrea rājā rājati daśita
  8 sasūtaś codito rājñā rājña syandanam uttamam
      yudhiṣṭhirasyābhimukha preayām āsa sayuge
  9 tato yudhiṣṭhira kruddha pramatta iva sad gava
      sārathi codayām āsa yāhi yatra suyodhana
  10 tau samājagmatur vīrau bhrātarau rathasāttamau
     sametya ca mahāvīryau sanaddhau yuddhadurmadau
     tatakatur mahevāsau śarair anyonyam āhave
 11 tato duryodhano rājā dharmaśīlasya māria
     śilāśitena bhallena dhanuś ciccheda sayuge
     ta nāmṛṣyata sakruddho vyavasāya yudhiṣṭhira
 12 apavidhya dhanuś chinna krodhasaraktalocana
     anyat kārmukam ādāya dharmaputraś camūmukhe
 13 duryodhanasya ciccheda dhvaja kārmukam eva ca
     athānyad dhanur ādāya pratyavidhyata pāṇḍavam
 14 tāv anyonya susarabdhau śaravarāy amuñcatām
     sihāv iva susakruddhau parasparajigīayā
 15 anyonya jaghnatuś caiva nardamānau vṛṣāv iva
     anyonya prekamāau ca ceratus tau mahārathau
 16 tata pūrāyatotsṛṣṭair anyonya suktavraau
     virejatur mahārāja puṣṭitāv iva kiśukau
 17 tato rājan pratibhayān sihanādān muhur muhu
     talayoś ca tathā śabdān dhanuoś ca mahāhave
 18 śakhaśabdaravāś caiva cakratus tau rathottamau
     anyonya ca mahārāja pīayā cakratur bhśam
 19 tato yudhiṣṭhiro rājā tava putra tribhi śarai
     ājaghānorasi kruddho vajravego durāsada
 20 prativivyādha ta tūra tava putro mahīpatim
     pañcabhir niśitair bāair hemapukhai śilāśitai
 21 tato duryodhano rājā śakti cikepa bhārata
     sarvapāraśavī tīkṣṇā maholkā pratimā tadā
 22 tām āpatantī sahasā dharmarāja śilāśitai
     tribhiś ciccheda sahasā ta ca vivyādha saptabhi
 23 nipapāta tata sātha hemadaṇḍā mahāghanā
     nipatantī maholkeva vyarājac chikhi sanibhā
 24 śakti vinihatā dṛṣṭvā putras tava viśā pate
     navabhir niśitair bhallair nijaghāna yudhiṣṭhiram
 25 so 'tividdho balavatām agraī śatrutāpana
     duryodhana samuddiśya bāa jagrāha satvara
 26 samādhatta ca taa dhanuy ugra mahābala
     cikepa ca tato rājā rājña kruddha parākramī
 27 sa tu bāa samāsādya tava putra mahāratham
     vyamohayata rājāna dharaī ca jagāma ha
 28 tato duryodhana kruddho gadām udyamya vegita
     vidhitsu kalahasyāntam abhidudrāva pāṇḍavam
 29 tam ālakyodyata gada daṇḍahastam ivāntakam
     dharmarājo mahāśakti prāhiot tava sūnave
     dīpyamānā mahāvegā maholkā jvalitām iva
 30 rathastha sa tayā viddho varma bhittvā mahāhave
     bhśa savignahdaya papāta ca mumoha ca
 31 tatas tvaritam āgatya ktavarmā tavātmajam
     pratyapadyata rājāna magna vai vyasanārave
 32 bhīmo 'pi mahatī ghya gadā hemapariktām
     abhidudrāva vegena ktavarmāam āhave
     eva tad abhavad yuddha tvadīyānā parai saha




20
"Dhritarashtra said, 'Thou didst mention to me before the name of Pandya, that hero of world-wide celebrity, but his feats, O Sanjaya, in battle have never been narrated by thee. Tell me today in detail of the prowess of that great hero, his skill, spirit, and energy, the measure of his might, and his pride.'
"Sanjaya said, 'Bhishma and Drona and Kripa and Drona's son and Karna and Arjuna and Janardana, those thorough masters of the science of weapons, are regarded by thee as the foremost of car-warriors. Know, however, that Pandya regarded himself superior to all these foremost of car-warriors in energy. Indeed he never regarded any one amongst the kings as equal to himself. He never admitted his equality with Karna and Bhishma. Nor did he admit within his heart that he was inferior in any respect to Vasudeva or Arjuna. Even such was Pandya, that foremost of kings, that first of wielder of weapons. Filled with rage like the Destroyer himself, Pandya at the time was slaughtering the army of Karna. That force, swelling with cars and steeds and teeming with foremost of foot-soldiers, struck by Pandya, began to turn round like the potter's wheel. Like the wind dispersing a mass of congregated clouds, Pandya, with his well shot arrows, began to disperse that force, destroying its steeds and drivers and standards and cars and causing its weapons and elephants to fall down. Like the splitter of mountains striking down mountains with his thunder, Pandya overthrew elephants with their riders, having previously cut down the standards and banners and weapons with which they were armed, as also the foot-soldiers that protected those beasts. And he cut down horses, and horsemen with their darts and lances and quivers. Mangling with his shafts the Pulindas, the Khasas, the Bahlikas, the Nishadas, the Andhakas, the Tanganas, the Southerners, and the Bhojas, all of whom, endued with great courage, were unyielding and obstinate in battle, and divesting them of their weapons and coats of mail, Pandya deprived them of their lives. Beholding Pandya destroying with his shafts in battle that host consisting of four kinds of forces, the son of Drona fearlessly proceeded towards that fearless warrior. Fearlessly addressing in sweet words that warrior who then seemed to dance on his car, Drona's son, that foremost of smiters, smiling the while, summoned him and said, "O king, O thou with eyes like the petals of the lotus, thy birth is noble and learning great. Of celebrated might and prowess, thou resemblest Indra himself. Stretching with thy two massive arms the bow held by thee and whose large string is attached to thy grasp, thou lookest beautiful like a mass of congregated clouds as thou pourest over thy foes thick showers of impetuous shafts. I do not see anybody save myself that can be a match for thee in battle. Alone thou crushest numerous cars and elephants and foot-soldiers and steeds, like the fearless lion of terrible might crushing herds of deer in the forest. Making the welkin and the Earth resound with the loud clatter of thy car-wheels thou lookest resplendent, O king, like a crop-destroying autumnal cloud of loud roars. Taking out of thy quiver and shooting thy keen shafts resembling snakes of virulent poison fight with myself only, like (the asura) Andhaka fighting with the three-eyed deity." Thus addressed, Pandya answered, "So be it." Then Drona's son, telling him "Strike," assailed him with vigour. In return, Malayadhwaja pierced the son of Drona with a barbed arrow. Then Drona's son, that best of preceptors, smiling the while, struck Pandya with some fierce arrows, capable of penetrating into the very vitals and resembling flames of fire. Then Ashvatthama once more sped at his foe some other large arrows equipped with keen points and capable of piercing the very vitals, causing them to course through the welkin with the ten different kinds of motion. Pandya, however, with nine shafts of his cut off all those arrows of his antagonist. With four other shafts he afflicted the four steeds of his foe, at which they speedily expired. Having then, with his sharp shafts, cut off the arrows of Drona's son, Pandya then cut off the stretched bow-string of Ashvatthama, endued with the splendour of the sun. Then Drona's son, that slayer of foes, stringing his unstringed bow, and seeing that his men had meanwhile speedily yoked other excellent steeds unto his car, sped thousands of arrows (at his foe). By this, that regenerate one filled the entire welkin and the ten points of the compass with his arrows. Although knowing that those shafts of the high-souled son of Drona employed in shooting were really inexhaustible, yet Pandya, that bull among men, cut them all into pieces. The antagonist of Ashvatthama, carefully cutting off all those shafts shot by the latter, then slew with his own keen shafts the two protectors of the latter's car wheels in that encounter. Beholding the lightness of hand displayed by his foe, Drona's son, drawing his bow to a circle, began to shoot his arrows like a mass of clouds pouring torrents of rain. During that space of time, O sire, which consisted only of the eighth part of a day, the son of Drona shot as many arrows as were carried on eight carts each drawn by eight bullocks. Almost all those men that then beheld Ashvatthama, who at the time looked like the Destroyer himself filled with rage, or rather the Destroyer of the Destroyer, lost their senses. Like a mass of clouds at the close of summer drenching with torrents of rain, the Earth with her mountains and trees, the preceptor's son poured on that hostile force his arrowy shower. Baffling with the Vayavya weapon that unbearable shower of arrows shot by the Ashvatthama-cloud, the Pandya-wind, filled with joy, uttered loud roars. Then Drona's son cutting off the standard, smeared with sandal-paste and other perfumed unguents and bearing the device of the Malaya mountain on it, of the roaring Pandya, slew the four steeds of the latter. Slaying then his foe's driver with a single shaft, and cutting off with a crescent-shaped arrow the bow also of that warrior whose twang resembled the roar of the clouds, Ashvatthama cut off his enemy's car into minute fragments. Checking with the weapons those of his enemy, and cutting off all the weapons of the latter, Drona's son, although he obtained the opportunity to do his enemy the crowning evil, still slew him not, from desire of battling with him for some time more. Meanwhile Karna rushed against the large elephant force of the Pandavas and began to rout and destroy it. Depriving car-warriors of their cars, he struck elephants and steeds and human warriors, O Bharata, with innumerable straight shafts. That mighty bowman, the son of Drona, although he had made Pandya, that slayer of foes and foremost of car-warriors, carless, yet he did not slay him from desire of fight. At that time a huge riderless elephant with large tusks, well-equipped with all utensils of war, treading with speed, endued with great might, quick to proceed against any enemy, struck with Ashvatthama's shafts, advanced towards the direction of Pandya with great impetuosity, roaring against a hostile compeer. Beholding that prince of elephants, looking like a cloven mountain summit, Pandya, who was well acquainted with the method of fighting from the neck of an elephant, quickly ascended that beast like a lion springing with a loud roar to the top of a mountain summit. Then that lord of the prince of mountains, striking the elephant with the hook, and inspired with rage, and with that cool care for which he was distinguished in hurling weapons with great force, quickly sped a lance, bright as Surya's rays, at the preceptor's son and uttered a loud shout. Repeatedly shouting in joy, "Thou art slain, Thou art slain!" Pandya (with that lance) crushed to pieces the diadem of Drona's son adorned with foremost of jewels and diamonds of the first water and the very best kind of gold and excellent cloth and strings of pearls. That diadem possessed of the splendour of the Sun, the Moon, the planets, or the fire, in consequence of the violence of the stroke, fell down, split into fragments, like a mountain summit riven by Indra's thunder, falling down on the Earth with great noise. At this, Ashvatthama blazed up with exceeding rage like a prince of snakes struck with the foot, and took up four and ten shafts capable of inflicting great pain upon foes and each resembling the Destroyer's rod. With five of those shafts he cut off the four feet and the trunk of his adversary's elephant, and with three the two arms and the head of the king, and with six he slew the six mighty car-warriors, endued with great effulgence, that followed king Pandya. Those long and well-rounded arms of the king, smeared with excellent sandal-paste, and adorned with gold and pearls and gems and diamonds falling upon the Earth, began to writhe like a couple of snakes slain by Garuda. That head also, graced with a face bright as the full Moon, having a prominent nose and a pair of large eyes, red as copper with rage, adorned with earrings, falling on the ground, looked resplendent like the Moon himself between two bright constellations. The elephant, thus cut off by that skilful warrior into six pieces with those five shafts and the king into four pieces with those three shafts lay divided in all into ten pieces that looked like the sacrificial butter distributed into ten portions intended for the ten deities. Having cut off numerous steeds and men and elephants into pieces and offered them as food into the Rakshasas, king Pandya was thus quieted by Drona's son with his shafts like a blazing fire in a crematorium, extinguished with water after it has received a libation in the shape of a lifeless body. Then like the chief of the celestials joyfully worshipping Vishnu after the subjugation of the Asura Vali, thy son, the king, accompanied by his brothers approaching the preceptor's son worshipped with great respect that warrior who is a complete master of the science of arms, after indeed, he had completed the task he had undertaken."






The Mahabharata

Karna Parva

Book 8
Chapter 21

 

1 [s]
      tata
kara purasktya tvadīyā yuddhadurmadā
      punar āv
tya sagrāma cakrur devāsuropamam
  2 dviradarathanarāśvaśa
khaśabdai; parihṛṣitā vividhaiś ca śastrapātai
      dviradarathapadātisārthavāhā
; paripatitābhimukhā prajahrire te
  3 śaraparaśu varāsi pa
ṭṭiśair; iubhir anekavidhaiś ca sāditā
      dviradarathahayā mahāhave; varapuru
ai puruāś ca vāhanai
  4 kamaladinakarendu sa
nibhai; sitadaśanai sumukhāki nāsikai
      ruciramuku
a kuṇḍalair mahī; puruaśirobhir avasttā babhau
  5 parighamusala śaktitomarair; nakharabhuśu
ṇḍi gadā śatair drutā
      dviradanarahayā
sahasraśo; rudhiranadī pravahās tadābbhavan
  6 prahata nararathāśvakuñjara
; pratibhaya darśanam ulbaa tadā
      tad ahitanihata
babhau bala; pitparirāṣṭram iva prajā kaye
  7 atha tava naradeva sainikās; tava ca sutā
surasūnu sanibhā
      amitabalapura
sarā rae; kuru vṛṣabhā śiniputram abhyayu
  8 tad atirucira bhīmam ābabhau; puru
avarāśvarathadvipākulam
      lava
ajalasamuddhata svana; balam amarāsurasainyasanibham
  9 surapatisamavikramas tatas; tridaśavarāvarajopama
yudhi
      dinakarakira
a prabhai pṛṣatkair; avitanayo 'bhyahanac chini pravīram
  10 tam api saratha vājisārathi
; śinivṛṣabho vividhai śarais tvaran
     bhujaga vi
asamaprabhai rae; puruavara samavāstṛṇot tadā
 11 śiniv
ṛṣabha śaraprapīitta; tava suhdo vasueam abhyayu
     tvaritam atirathā rathar
abha; dviradarathāśvapadātibhi saha
 12 tam udadhi nibham ādravad balī; tvaritatarai
samabhidruta parai
     drupada suta sakhas tadākarot; puru
arathāśvagajakaya mahat
 13 atha puru
avarau ktāhnikau; bhavam abhipūjya yathāvidhi prabhum
     arivadha k
taniścayau druta; tava balam arjuna keśavau stau
 14 jaladaninadanisvana
ratha; pavanavidhūtapatāka ketanam
     sitahayam upayāntam antika
; htamanaso dadśus tadāraya
 15 atha visphārya gā
ṇḍīva rae ntyann ivārjuna
     śarasa
bādham akarot kha diśa pradiśas tathā
 16 rathān vimānapratimān sajjayantrāyudha dhvajān
     sasārathī
s tadā bāair abhrāīvānilo 'vadhīt
 17 gajān gajaprayant
ṝṃś ca vaijayanty ayudha dhvajān
     sādino 'śvā
ś ca pattīś ca śarair ninye yamakayam
 18 tam antakam iva kruddham anivārya
mahāratham
     duryodhano 'bhyayād eko nighnan bā
ai pthagvidhai
 19 tasyārjuno dhanu
sūta ketum aśvāś ca sāyakai
     hatvā saptabhir ekaika
chatra ciccheda patriā
 20 navama
ca samāsādya vyajjat pratighātinam
     duryodhanāye
u vara ta draui saptadhācchinat
 21 tato drau
er dhanuś chittvā hatvā cāśvavarāñ śarai
     k
pasyāpi tathātyugra dhanuś ciccheda pāṇḍava
 22 hārdikyasya dhanuś chittvā dhvaja
cāśva tathāvadhīt
     du
śāsanasyeu vara chittvā rādheyam abhyayāt
 23 atha sātyakim uts
jya tvaran karo 'rjuna tribhi
     viddhvā vivyādha vi
śatyā kṛṣṇa pārtha punas tribhi
 24 atha sātyakir āgatya kar
a viddhvā śitai śarai
     navatyā navabhiś cograi
śatena punar ārdayat
 25 tata
pravīrāṇḍūnā sarve karam apīayan
     yudhāmanyu
śikhaṇḍī ca draupadeyā prabhadrakā
 26 uttamaujā yuyutsuś ca yamau pār
ata eva ca
     cedikārū
a matsyānā kekayānā ca yad balam
     cekitānaś ca balavān dharmarājaś ca suvrata

 27 ete rathāśvadviradai
pattibhiś cogravikramai
     parivārya ra
e kara nānāśastrair avākiran
     bhā
anto vāgbhir ugrābhi sarve karavadhe v
 28
śastravṛṣṭi bahudhā chittvā kara śitai śarai
     apovāha sma tān sarvān drumān bha
ktveva māruta
 29 rathina
samahā mātrān gajān aśvān sasādina
     śaravrātā
ś ca sakruddho nighnan karo vyadśyata
 30 tad vadhyamāna
ṇḍūnā bala karāstra tejasā
     viśastra k
atadeha ca prāya āsīt parāmukham
 31 atha kar
āstram astrea pratihatyārjuna svayam
     diśa
kha caiva bhūmi ca prāvṛṇoc charavṛṣṭibhi
 32 musalānīva ni
petu parighā iva ceava
     śataghnya iva cāpy anye vajrā
y ugrāi vāpare
 33 tair vadhyamāna
tat sainya sapattyaśvarathadvipam
     nimīlitāk
am atyartham udabhrāmyat samantata
 34 ni
kaivalya tadā yuddha prāpur aśvanaradvipā
     vadhyamānā
śarair anye tadā bhītā pradudruvu
 35 eva
teā tadā yuddhe sasaktānā jayaiiām
     girimasta
samāsādya pratyapadyata bhānumān
 36 tamasā ca mahārāja rajasā ca viśe
ata
     na ki
cit pratyapaśyāma śubha vā yadi vāśubham
 37 te trasanto mahe
vāsā rātriyuddhasya bhārata
     apayāna
tataś cakru sahitā sarvavājibhi
 38 kaurave
u ca yāteu tadā rājan dinakaye
     jaya
sumanasa prāpya pārthā svaśibira yayu
 39 vāditraśabdair vividhai
sihanādaiś ca nartitai
     parān avahasantaś ca stuvantaś cācyutārjunau
 40 k
te 'vahāre tair vīrai sainikā sarva eva te
     āśi
aṇḍaveyeu prāyujyanta nareśvarā
 41 tata
kte 'vahāre ca prahṛṣṭā kurupāṇḍavā
     niśāyā
śibira gatvā nyaviśanta nareśvarā
 42 yak
arakapiśācāś ca śvāpadāni ca saghaśa
     jagmur āyodhana
ghora rudrasyānartanopamam

 

21
"Dhritarashtra said, 'When Pandya had been slain and when that foremost of heroes, viz., Karna was employed in routing and destroying the foe, what, O Sanjaya, did Arjuna do in battle? That son of Pandu is a hero, endued with great might, attentive to his duties, and a complete master of the science of arms. The high-souled Sankara himself hath made him invincible among all creatures. My greatest fears proceed from that Dhananjaya, that slayer of foes. Tell me, O Sanjaya, all that Partha achieved there on that occasion.'
"Sanjaya said, 'After Pandya's fall, Krishna quickly said unto Arjuna these beneficial words, "I do not behold the King. The other Pandavas also have retreated. If the Parthas had returned, the vast force of the enemy would have been broken. In fulfilment of purposes entertained by Ashvatthama, Karna is slaying the Srinjayas. A great carnage is being made (by that warrior) of steeds and car-warriors and elephants." Thus the heroic Vasudeva represented everything unto the diadem-decked (Arjuna). Hearing of and beholding that great danger of his brother (Yudhishthira), Partha quickly addressed Krishna, saying, "Urge the steeds, O Hrishikesha." Then Hrishikesha proceeded on that irresistible car. The encounter then that once more took place became exceedingly fierce. The Kurus and the Pandavas once more fearlessly closed with each other, that is, the Parthas headed by Bhimasena and ourselves headed by the Suta's son. Then, O best of kings, there once more commenced a battle between Karna and the Pandavas that swelled the population of Yama's kingdom. With bows and arrows and spiked clubs and swords and lances and axes and short clubs and Bhushundis and darts and rapiers and battle-axes and maces and spears and polished Kuntas, and short shafts and hooks, the combatants quickly fell upon one another, desirous of taking one another's life. Filling the welkin, the cardinal points of the compass, the subsidiary ones, the firmament, and the Earth, with the whizz of arrows, the twang of bow-strings, the sound of palms, and the clatter of car-wheels, foes rushed upon foes. Gladdened by that loud noise, heroes, fought with heroes desirous of reaching the end of the hostilities. Loud became the noise caused by the sound of bow-strings and fences and bows, the grunt of elephants, and the shouts of foot-soldiers and falling men. Hearing the terrible whizz of arrows and the diverse shouts of brave warriors, the troops took fright, became pale, and fell down. Large numbers of those foes thus employed in shouting and shooting weapons, the heroic son of Adhiratha crushed with his arrows. With his shafts Karna then despatched to Yama's abode twenty car-warriors among the brave Pancala heroes, with their steeds, drivers, and standards. Then many foremost of warriors of the Pandava army, endued with great energy and quick in the use of weapons, speedily wheeling round, encompassed Karna on all sides. Karna agitated that hostile force with showers of weapons like the leader of an elephantine herd plunging into a lake adorned with lotuses and covered with swans. Penetrating into the midst of his foes, the son of Radha, shaking his best of bows, began to strike off and fell their heads with his sharp shafts. The shield and coats of mail of the warriors, cut off, fell down on the Earth. There was none amongst them that needed the touch of a second arrow of Karna's. Like a driver striking the steeds with the whip, Karna, with his shafts capable of crushing coats of mail and bodies and the life that quickened them, struck the fences (of his foes) perceivable only by their bow-strings. Like a lion grinding herds of deer, Karna speedily grinded all those Pandus and Srinjayas and Pancalas that came within range of his arrows. Then the chief of the Pancalas, and the sons of Draupadi, O sire, and the twins, and Yuyudhana, uniting together, proceeded against Karna. When those Kurus, and Pancalas and Pandus were thus engaged in battle, the other warriors, reckless of their very lives, began to strike at one another. Well-cased in armour and coats of mail and adorned with head-gears, combatants endued with great strength rushed at their foes, with maces and short clubs and spiked bludgeons looking like uplifted rods of the Destroyer, and jumping, O sire, and challenging one another, uttered loud shouts. They struck one another, and fell down, assailed by one another with blood rising from their limbs and deprived of brains and eyes and weapons. Covered with weapons, some, as they lay there with faces beautiful as pomegranates, having teeth-adorned mouths filled with blood, seemed to be alive. Others, in that vast ocean of battle, filled with rage mangled or cut or pierced or overthrew or lopped off or slew one another with battle-axes and short arrows and hooks and spears and lances. Slain by one another they fell down, covered with blood and deprived of life like sandal trees cut down with the axe falling down and shedding as they fall their cool blood-red juice. Cars destroyed by cars, elephants by elephants, men by men, and steeds by steeds, fell down in thousands. Standards, and heads, and umbrellas, and elephants, trunks, and human arms, cut off with razor-faced or broad-headed or crescent-shaped arrows, fell down on the Earth. Large numbers also of men, and elephants, and cars with steed yoked thereto, were crushed in that battle. Many brave warriors, slain by horsemen, fell down, and many tuskers, with their trunks cut off, and banners and standards (on their bodies), fell down like fallen mountains. Assailed by foot-soldiers, many elephants and cars, destroyed or in course of destruction, fell down on all sides. Horsemen, encountering foot-soldiers with activity, were slain by the latter. Similarly crowds of foot-soldiers, slain by horsemen, laid themselves down on the field. The faces and the limbs of those slain in that dreadful battle looked like crushed lotuses and faded floral wreaths. The beautiful forms of elephants and steeds and human beings, O king, then resembled cloths foul with dirt, and became exceedingly repulsive to look at.'"

 

 

 

Book 8
Chapter 22

 

 

1 [dh]
      svenac chandena na
sarvān nāvadhīd vyaktam arjuna
      na hy asyā samare mucyetāntako 'py ātatāyina

  2 pārtho hy eko 'harad bhadrām ekaś cāgnim atarpayat
      ekaś cemā
mahī jitvā cakre balibhto npān
  3 eko nivātakavacān avadhīd divyakārmuka

      eka
kirāta rūpea sthita śarvam ayodhayat
  4 eko 'bhyarak
ad bharatān eko bhavam atoayat
      tenaikena jitā
sarve madīyā ugratejasa
      te na nindyā
praśasyāś ca yat te cakrur bravīhi tat
  5 [s]
      hataprahata vidhvastā vivarmāyudha vāhanā

      dīnasvarā dūyamānā mānina
śatrubhir jitā
  6 śibirasthā
punar mantra mantrayanti sma kauravā
      bhagnada
ṃṣṭrā hataviā padākrāntā ivoragā
  7 tān abravīt tata
kara kruddha sarpa iva śvasan
      kara
kareābhipīya prekamāas tavātmajam
  8 yatto d
ṛḍhaś ca dakaś ca dhtimān arjuna sadā
      sa bodhayati cāpy ena
prāptakālam adhokaja
  9 sahasrāstra visarge
a vaya tenādya vañjitā
      śvas tv aha
tasya sakalpa sarva hantā mahīpate
  10 evam uktas tathety uktvā so 'nujajñe n
pottamān
     sukho
itās te rajanī hṛṣṭā yuddhāya niryayu
 11 te 'paśyan vihita
vyūha dharmarājena durjayam
     prayatnāt kurumukhyena b
haspatyuśano matāt
 12 atha pratīpa kartāra
satata vijitātmanām
     sasmāra v
ṛṣabhaskandha kara duryodhanas tadā
 13 pura
darasama yuddhe marudgaasama bale
     kārtavīrya sama
vīrye kara rājño 'gaman mana
     sūtaputra
mahevāsa bandhum ātyayikev iva
 14 [dh
]
     yad vo 'gaman mano mandā
kara vaikartana tadā
     apy adrāk
ata ta yūya śītārtā iva bhāskaram
 15 k
te 'vahāre sainyānā pravtte ca rae puna
     katha
vaikartana karas tatrāyudhyata sajaya
     katha
ca pāṇḍavā sarve yuyudhus tatra sūtajam
 16 kar
o hy eko mahābāhur hanyāt pārthān sasomakān
     kar
asya bhujayor vīrya śakra viṣṇusama matam
     tathāstrā
i sughorāi vikramaś ca mahātmana
 17 duryodhana
tadā dṛṣṭvā pāṇḍavena bhśārditam
     parākrāntān pā
ṇḍusutān dṛṣṭvā cāpi mahāhave
 18 kar
am āśritya sagrāme darpo duryodhane puna
     jetum utsahate pārthān saputrān saha keśavān
 19 aho bata mahad du
kha yatra pāṇḍusutān rae
     nātarad rabhasa
karo daiva nūna parāyaam
     aho dyūtasya ni
ṣṭheya ghorā saprati vartate
 20 aho du
khāni tīvrāi duryodhanaktāny aham
     sahi
yāmi sughorāi śalya bhūtāni sajaya
 21 saubala
ca tathā tāta nītimān iti manyate
 22 yuddhe
u nāma divyeu vartamāneu sajaya
     aśrau
a nihatān putrān nityam eva ca nirjitān
 23 na pā
ṇḍavānā samare kaś cid asti nivāraka
     strīmadhyam iva gāhanti daiva
hi balavattaram
 24 [s]
     atikrānta
hi yat kārya paścāc cintayatīti ca
     tac cāsya na bhavet kārya
cintayā ca vinaśyati
 25 tad ida
tava kārya tu dūraprāpta vijānatā
     na k
ta yat tvayā pūrva prāptāprāpta vicārae
 26 ukto 'si bahudhā rājan mā yudhyasveti pā
ṇḍavai
     g
hīe na ca tan mohāt pāṇḍaveu viśā pate
 27 tvayā pāpāni ghorā
i samācīrāni pāṇḍuu
     tvatk
te vartate ghora pārthivānā janakaya
 28 tat tv idānīm atikramya mā śuco bharatar
abha
     ś
ṛṇu sarva yathāvtta ghora vaiśasam acyuta
 29 prabhātāyā
rajanyā tu karo rājānam abhyayāt
     sametya ca mahābāhur duryodhanam abhā
ata
 30 adya rājan same
yāmi pāṇḍavena yaśasvinā
     hani
yāmi ca ta vīra sa vā mā nihaniyati
 31 bahutvān mama kāryā
ā tathā pārthasya pārthiva
     nābhūt samāgamo rājan mama caivārjunasya ca
 32 ida
tu me yathā prajña śṛṇu vākya viśā pate
     anihatya ra
e pārtha nāham eyāmi bhārata
 33 hatapravīre sainye 'smin mayi caiva sthite yudhi
     abhiyāsyati mā
pārtha śakra śaktyā vināktam
 34 tata
śreya kara yat te tan nibodha janeśvara
     āyudhānā
ca yad vīrya dravyāām arjunasya ca
 35 kāyasya mahato bhede lāghave dūrapātane
     sau
ṣṭhave cāstrayoge ca savyasācī na matsama
 36 sarvāyudhamahāmātra
vijaya nāma tad dhanu
     indrārtham abhikāmena nirmita
viśvakarmaā
 37 yena daitya ga
ān rājañ jitavān vai śatakratu
     yasya gho
ea daityānā vimuhyanti diśo daśa
     tad bhārgavāya prāyacchac chakra
paramasamatam
 38 tad divya
bhārgavo mahyam adadād dhanur uttamam
     yena yotsye mahābāhum arjuna
jayatā varam
     yathendra
samare sarvān daiteyān vai samāgatān
 39 dhanur ghora
rāmadattaṇḍīvāt tad viśiyate
     tri
saptaktva pthivī dhanuā tena nirjitā
 40 dhanu
o yasya karmāi divyāni prāha bhārgava
     tad rāmo hy adadān mahya
yena yotsyāmi pāṇḍavam
 41 adya duryodhanāha
tvā nandayiye sabāndhavam
     nihatya samare vīram arjuna
jayatā varam
 42 saparvatavanadvīpā hatadvi
bhi sasāgarā
     putrapautra prati
ṣṭhā te bhaviyaty adya pārthiva
 43 nāsādhya
vidyate me 'dya tvatpriyārtha viśeata
     samyag dharmānuraktasya siddhir ātmavato yathā
 44 na hi mā
samare sohu sa śakto 'gni tarur yathā
     avaśya
tu mayā vācya yena hīno 'smi phalgunāt
 45 jyā tasya dhanu
o divyā tathākayyau maheudhī
     tasya divya
dhanuśreṣṭhaṇḍīvam ajara yudhi
 46 vijaya
ca mahad divya mamāpi dhanur uttamam
     tatrāham adhika
pārthād dhanuā tena pārthiva
 47 mayā cābhyadhiko vīra
ṇḍavas tan nibodha me
     raśmigrāhaś ca dāśārha
sarvalokanamaskta
 48 agnidattaś ca vai divyo ratha
kāñcanabhūaa
     acchedya
sarvato vīra vājinaś ca manojavā
     dhvajaś ca divyo dyutimān vānaro vismaya
kara
 49 k
ṛṣṇaś ca sraṣṭā jagato ratha tam abhirakati
     ebhir dravyair aha
hīno yoddhum icchāmi pāṇḍavam
 50 aya
tu sadśo vīra śalya samitiśobhana
     sārathya
yadi me kuryād dhruvas te vijayo bhavet
 51 tasya me sārathi
śalyo bhavatv asu kara parai
     nārācān gārdhrapatrā
ś ca śakaāni vahantu me
 52 rathāś ca mukhyā rājendra yuktā vājibhir uttamai

     āyāntu paścāt satata
mām eva bharatarabha
 53 evam abhyadhika
pārthād bhaviyāmi guair aham
     śalyo hy abhyadhika
kṛṣṇād arjunād adhiko hy aham
 54 yathāśvah
daya veda dāśārha paravīrahā
     tathā śalyo 'pi jānīte hayānā
vai mahāratha
 55 bāhuvīrye samo nāsti madrarājasya kaś cana
     tathāstrair matsamo nāsti kaś cid eva dhanurdhara

 56 tathā śalya samo nāsti hayayāne ha kaś cana
     so 'yam abhyadhika
pārthād bhaviyati ratho mama
 57 etat k
ta mahārāja tvayecchāmi paratapa
     eva
kte kta mahya sarvakāmair bhaviyati
 58 tato dra
ṣṭāsi samare yat kariyāmi bhārata
     sarvathā pā
ṇḍavān sarvāñ jeyāmy adya samāgatān
 59 [dur]
     sarvam etat kari
yāmi yathā tva kara manyase
     sopāsa
gā rathā sāśvā anuyāsyanti sūtaja
 60 nārācān gārdhrapak
āś ca śakaāni vahantu te
     anuyāsyāma kar
a tvā vaya sarve ca pārthivā
 61 [s]
     evam uktvā mahārāja tava putrā
pratāpavān
     abhigamyābravīd rājā madrarājam ida
vaca

 

 

22
"Sanjaya said, 'Many elephant-warriors riding on their beasts, urged by thy son, proceeded against Dhrishtadyumna, filled with rage and desirous of compassing his destruction. Many foremost of combatants skilled in elephant-fight, belonging to the Easterners, the Southerners, the Angas, the Vangas, the Pundras, the Magadhas, the Tamraliptakas, the Mekalas, the Koshalas, the Madras, the Dasharnas, the Nishadas uniting with the Kalingas, O Bharata, and showering shafts and lances and arrows like pouring clouds, drenched the Pancala force therewith in that battle. Prishata's son covered with his arrows and shafts those (foe-crushing) elephants urged forward by their riders with heels and toes and hooks. Each of those beasts that were huge as hills, the Pancala hero pierced with ten, eight, or six whetted shafts, O Bharata. Beholding the prince of the Pancalas shrouded by those elephants like the Sun by the clouds, the Pandus and the Pancalas proceeded towards him (for his rescue) uttering loud roars and armed with sharp weapons. Pouring their weapons upon those elephants, those warriors began to dance the dance of heroes, aided by the music of their bow-strings and the sound of their palms, and urged by heroes beating the time. Then Nakula and Sahadeva, and the sons of Draupadi, and the Prabhadrakas, and Satyaki, and Shikhandi, and Chekitana endued with great energy,--all those heroes--drenched those elephants from every side with their weapons, like the clouds drenching the hills with their showers. Those furious elephants, urged on by mleccha warriors dragging down with their trunks men and steeds and cars, crushed them with their feet. And some they pierced with the points of their tusks, and some they raised aloft and dashed down on the ground; others taken aloft on the tusks of those huge beasts, fell down inspiring spectators with fear. Then Satyaki, piercing the vitals of the elephant belonging to the king of the Vangas staying before him, with a long shaft endued with great impetuosity, caused it to fall down on the field of battle. Then Satyaki pierced with another long shaft the chest of the rider whom he could not hitherto touch, just as the latter was about to jump from the back of his beast. Thus struck by Satwata, he fell down on the Earth.
"'Meanwhile Sahadeva, with three shafts shot with great care, struck the elephant of Pundra, as it advanced against him like a moving mountain, depriving it of its standard and driver and armour and life. Having thus cut off that elephant, Sahadeva proceeded against the chief of the Angas.
"'Nakula, however, causing Sahadeva to desist, himself afflicted the ruler of the Angas with three long shafts, each resembling the rod of Yama, and his foe's elephant with a hundred arrows. Then the ruler of the Angas hurled at Nakula eight hundred lances bright as the rays of the Sun. Each of these Nakula cut off into three fragments. The son of Pandu then cut off the head of his antagonist with a crescent-shaped arrow. At this that mleccha king, deprived of life, fell down with the animal he rode. Upon the fall of the prince of the Angas who was well-skilled in elephant-lore, the elephant-men of the Angas, filled with rage, proceeded with speed against Nakula, on their elephants decked with banners that waved in the air, possessing excellent mouths, adorned with housings of gold, and looking like blazing mountains, from desire of crushing him to pieces. And many Mekalas and Utkalas, and Kalingas, and Nishadas, and Tamraliptakas, also advanced against Nakula, showering their shafts and lances, desirous of slaying him. Then the Pandus, the Pancalas, and the Somakas, filled with rage, rushed with speed for the rescue of Nakula shrouded by those warriors like the Sun by the clouds. Then occurred a fierce battle between those car-warriors and elephant-men, the former showering their arrows and shafts the latter their lances by thousands. The frontal globes and other limbs and the tusks and adornments of the elephants, exceedingly pierced with shafts, were split and mangled. Then Sahadeva, with four and sixty impetuous arrows, quickly slew eight of those huge elephants which fell down with their riders. And Nakula also, that delighter of his race, bending his excellent bow with great vigour, with many straight shafts, slew many elephants. Then the Pancala prince, and the grandson of Sini (Satyaki) and the sons of Draupadi and the Prabhadrakas, and Shikhandi, drenched those huge elephants with showers of shafts. Then in consequence of those rain-charged clouds constituted by the Pandava warriors, those hills constituted by the elephants of the foe, fell, struck down by torrents of rain formed by their numerous shafts, like real mountains struck down with a thunder-storm. Those leaders of the Pandava car-warriors then, thus slaying those elephants of thine cast their eyes on the hostile army, which, as it fled away at that time resembled a river whose continents had been washed away. Those warriors of Pandu's son, having thus agitated that army of thine, agitated it once more, and then rushed against Karna.'"

 

 

Book 8
Chapter 23

 

 

 

 1 [s]
      putras tava mahārāja madrarājam ida
vaca
      vinayenopasa
gamya praayād vākyam abravīt
  2 satyavrata mahābhāga dvi
atām aghavardhana
      madreśvara ra
e śūra parasainyabhayakara
  3 śrutavān asi kar
asya bruvato vadatā vara
      yathā n
patisihānā madhye tvā varayaty ayam
  4 tasmāt pārtha vināśārtha
hitārtha mama caiva hi
      sārathya
rathinā śreṣṭha sumanā kartum arhasi
  5 asyābhīśu graho loke nānyo 'sti bhavatā sama

      sa pātu sarvata
kara bhavān brahmeva śakaram
  6 pārthasya saciva
kṛṣṇo yathābhīśu graho vara
      tathā tvam api rādheya
sarvata paripālaya
  7 bhī
mo droa kpa karo bhavān bhojaś ca vīryavān
      śakuni
saubalo drauir aham eva ca no balam
      e
ām eva kto bhāgo navadhā ptanā pate
  8 naiva bhāgo 'tra bhī
masya droasya ca mahātmana
      tābhyām atītya tau bhāgau nihatā mama śatrava

  9 v
ddhau hi tau naravyāghrau chalena nihatau ca tau
      k
tvā nasukara karma gatau svargam ito 'nagha
  10 tathānye puru
avyāghrā parair vinihatā yudhi
     asmadīyāś ca bahava
svargāyopagatā rae
     tyaktvā prā
ān yathāśakti ceṣṭā ktvā ca pukalā
 11 kar
o hy eko mahābāhur asmatpriyahite rata
     bhavā
ś ca puruavyāghra sarvalokamahāratha
     tasmiñ jayāśā vipulā mama madrajanādhipa
 12 pārthasya samare k
ṛṣṇo yathābhīśu varagraha
     tena yukto ra
e pārtho rakyamāaś ca pārthiva
     yāni karmā
i kurute pratyakāi tathaiva te
 13 pūrva
na samare hy evam avadhīd arjuno ripūn
     ahany ahani madreśa drāvayan d
śyate yudhi
 14 bhāgo 'vaśi
ṣṭa karasya tava caiva mahādyute
     ta
bhāga saha karena yugapan nāśayāhave
 15 sūryāru
au yathādṛṣṭvā tamo naśyati māria
     tathā naśyantu kaunteyā
sapāñcālā sasñjayā
 16 rathānā
pravara karo yantṝṇā pravaro bhavān
     sa
nipāta samo loke bhavator nāsti kaś cana
 17 yathā sarvāsv avasthāsu vār
ṣṇeya pāti pāṇḍavam
     tathā bhavān paritrātu kar
a vaikartana rae
 18 tvayā sārathinā hy e
a apradhṛṣyo bhaviyati
     devatānām api ra
e saśakrāā mahīpate
     ki
punaṇḍaveyānā mātiśakīr vaco mama
 19 duryodhana vaca
śrutvā śalya krodhasamanvita
     triśikhā
bhrukuī ktvā dhunvan hastau puna puna
 20 krodharakte mahānetre parivartya mahābhuja

     kulaiśvaryaśrutibalair d
pta śalyo 'bravīd idam
 21 avamanyase mā
gāndhāre dhruva pariśakase
     yan mā
bravīi visrabdha sārathya kriyatām iti
 22 asmatto 'bhyadhika
kara manyamāna praśasasi
     na cāha
yudhi rādheya gaaye tulyam ātmanā
 23 ādiśyatām abhyadhiko mamā
śa pthivīpate
     tam aha
samare hatvā gamiyāmi yathāgatam
 24 atha vāpy eka evāha
yotsyāmi kurunandana
     paśya vīrya
mamādya tva sagrāme dahato ripūn
 25 na cābhikāmān kauravya vidhāya h
daye pumān
     asmadvidha
pravarteta mā mā tvam atiśakithā
 26 yudhi cāpy avamāno me na kartavya
katha cana
     paśya hīmau mama bhujau vajrasa
hananopamau
 27 dhanu
paśya ca me citra śarāś cāśīviopamān
     ratha
paśya ca me kpta sadaśvair vātavegitai
     gadā
ca paśya gāndhāre hemapaṭṭa vibhūitām
 28 dārayeya
mahī kruddho vikireya ca parvatān
     śo
ayeya samudrāś ca tejasā svena pārthiva
 29 tan mām eva
vidha jānan samartham arinigrahe
     kasmād yunak
i sārathye nyūnasyādhirather npa
 30 na nāma dhuri rājendra prayoktu
tvam ihārhasi
     na hi pāpīyasa
śreyān bhūtvā preyatvam utsahe
 31 yo hy abhyupagata
prītyā garīyāsa vaśe sthitam
     vaśe pāpīyaso dhatte tat pāpam adharottaram
 32 brāhma
ā brahmaā sṛṣṭā mukhāt katram athorasa
     ūrubhyām as
jad vaiśyāñ śūdrān padbhyām iti śruti
     tebhyo var
aviśeāś ca pratilomānulomajā
 33 athānyonyasya sa
yogāc cāturvaryasya bhārata
     goptāra
sagrahītārau dātāra katriyā sm
 34 yājanādhyāpanair viprā viśuddhaiś ca pratigrahai

     lokasyānugrahārthāya sthāpitā brahma
ā bhuvi
 35 k
ṛṣiś ca pāśupālya ca viśā dāna ca sarvaśa
     brahmak
atraviśā śūdrā vihitā paricārakā
 36 brahmak
atrasya vihita sūtā vai paricārakā
     na vi
śūdrasya tatraiva śṛṇu vākya mamānagha
 37 so 'ha
mūrdhāvasikta san rājarikulasabhava
     mahāratha
samākhyāta sevya stavyaś ca bandinām
 38 so 'ham etād
śo bhūtvā nehāri kulamardana
     sūtaputrasya sa
grāme sārathya kartum utsahe
 39 avamānam aha
prāpya na yotsyāmi katha cana
     āp
cchya tvādya gāndhāre gamiyāmi yathāgatam
 40 evam uktvā naravyāghra
śalya samitiśobhana
     utthāya prayayau tūr
a rājamadhyād amarita
 41 pra
ayād bahumānāc ca ta nighya sutas tava
     abravīn madhura
vākya sāma sarvārthasādhakam
 42 yathā śalya tvam ātthedam evam etad asa
śayam
     abhiprāyas tu me kaś cit ta
nibodha janeśvara
 43 na kar
o 'bhyadhikas tvatta śake naiva katha cana
     na hi madreśvaro rājā kuryād yad an
ta bhavet
 44
tam eva hi pūrvās te vahanti puruottamā
     tasmād ārtāyani
prokto bhavān iti matir mama
 45 śalya bhūtaś ca śatrū
ā yasmāt tva bhuvi mānada
     tasmāc chalyeti te nāma kathyate p
thivīpate
 46 yad eva vyāh
ta pūrva bhavatā bhūridakia
     tad eva kuru dharmajña madartha
yad yad ucyase
 47 na ca tvatto hi rādheyo na cāham api vīryavān
     v
ṛṇīmas tvā hayāgryāā yantāram iti sayuge
 48 yathā hy abhyadhika
kara guais tāta dhanajayāt
     vāsudevād api tvā
ca loko 'yam iti manyate
 49 kar
o hy abhyadhika pārthād astrair eva nararabha
     bhavān apy adhika
kṛṣṇād aśvayāne bale tathā
 50 yathāśvah
daya veda vāsudevo mahāmanā
     dvigu
a tva tathā vettha madrarāja na saśaya
 51 [
]
     yan mā bravī
i gāndhāre madhye sainyasya kaurava
     viśi
ṣṭa devakīputrāt prītimān asmy aha tvayi
 52 e
a sārathyam ātiṣṭhe rādheyasya yaśasvina
     yudhyata
ṇḍavāgryea yathā tva vīra manyase
 53 samayaś ca hi me vīra kaś cid vaikartana
prati
     uts
jeya yathāśraddham aha vāco 'sya sanidhau
 54 [s]
     tatheti rājan putras te saha kar
ena bhārata
     abravīn madrarājasya suta
bharatasattama

 

 

23
"Sanjaya said, 'While Sahadeva, filled with rage, was thus blasting thy host, Duhshasana, O great king, proceeded against him, the brother against the brother. Beholding those two engaged in dreadful combat, all the great car-warriors uttered leonine shouts and waved their garments. Then, O Bharata, the mighty son of Pandu was struck in the chest with three arrows by thy angry son armed with bow. Then Sahadeva, O king, having first pierced thy son with an arrow, pierced him again with seventy arrows, and then his driver with three. Then Duhshasana, O monarch, having cut off Sahadeva's bow in that great battle, pierced Sahadeva himself with three and seventy arrows in the arms and the chest. Then Sahadeva filled with rage, took up a sword, in that dreadful conflict, and whirling, hurled it quickly towards the car of thy son. Cutting off Duhshasana's bow with string and arrow fixed on it, that large sword fell down on the Earth like a snake from the firmament. Then the valiant Sahadeva taking up another bow, shot a deadly shaft at Duhshasana. The Kuru warrior, however, with his keen-edged sword, cut off into two fragments that shaft, bright as the rod of Death, as it coursed towards him. Then whirling that sharp sword, Duhshasana quickly hurled it in that battle as his foe. Meanwhile that valiant warrior took up another bow with a shaft. Sahadeva, however, with the greatest ease, cut off, with his keen shafts, that sword as it coursed towards him, and caused it to fall down in that battle. Then, O Bharata, thy son, in that dreadful battle, quickly sped four and sixty shafts at the car of Sahadeva. Sahadeva, however, O king, cut off every one of those numerous arrows as they coursed with great impetuosity towards him, with five shafts of his. Checking then those mighty shafts sped by thy son, Sahadeva, in that battle, sped a large number of arrows at his foe. Cutting off each of those shafts with three shafts of his, thy son uttered a loud shout, making the whole Earth resound with it. Then Duhshasana, O king, having pierced Sahadeva in that battle, struck the latter's driver with nine arrows. The valiant Sahadeva then, O monarch, filled with rage, fixed on his bow-string a terrible shaft resembling the Destroyer himself and forcibly drawing the bow, he sped that shaft at thy son. Piercing with great speed through his strong armour and body, that shaft entered the Earth, O king, like a snake penetrating into an ant-hill. Then thy son, that great car-warrior, swooned away, O king. Beholding him deprived of his senses, his driver quickly took away the car, himself forcibly struck all the while with keen arrows. Having vanquished the Kuru warrior thus, the son of Pandu, beholding Duryodhana's division, began to crush it on all sides. Indeed, O king, as a man excited with wrath crushes swarm of ants, even so, O Bharata did that son of Pandu begin to crush the Kaurava host.'"

 

 

Book 8
Chapter 24

 

 

 

 

1 [dur]
      bhūya eva tu madreśa yat te vak
yāmi tac chṛṇu
      yathā purāv
ttam ida yuddhe devāsure vibho
  2 yad uktavān pitur mahya
mārkaṇḍeyo mahān ṛṣi
      tad aśe
ea bruvato mama rājarisattama
      tva
nibodha na cāpy atra kartavyā te vicāraā
  3 devānām asurā
ā ca mahān āsīt samāgama
      babhūva prathamo rājan sa
grāmas tārakā maya
      nirjitāś ca tadā daityā daivatair iti na
śrutam
  4 nirjite
u ca daityeu tārakasya sutās traya
      tārāk
a kamalākaś ca vidyunmālī ca pārthiva
  5 tapa ugra
samāsthāya niyame parame sthitā
      tapasā karśayām āsur dehān svāñ śatrutāpana
  6 damena tapasā caiva niyamena ca pārthiva
      te
ā pitāmaha prīto varada pradadau varān
  7 avadhyatva
ca te rājan sarvabhūteu sarvadā
      sahitā varayām āsu
sarvalokapitāmaham
  8 tāna bravīt tadā devo lokānā
prabhur īśvara
      nāsti sarvāmaratva
hi nivartadhvam ato 'surā
      varam anya
vṛṇīdhva vai yādśa saprarocate
  9 tatas te sahitā rājan sa
pradhāryāsakd bahu
      sarvalokeśvara
vākya praamyainam athābruvan
  10 asmāka
tva vara deva prayacchema pitāmaha
     vaya
purāi trīy eva samāsthāya mahīm imām
     vicari
yāma loke 'smis tvatprasāda purask
 11 tato var
asahasre tu sameyāma parasparam
     ekībhāva
gamiyanti purāy etāni cānagha
 12 samāgatāni caitāni yo hanyād bhagava
s tadā
     eke
uā devavara sa no mtyur bhaviyati
     evam astv iti tān deva
pratyuktvā prāviśad divam
 13 te tu labdhavarā
prītā sapradhārya parasparam
     puratraya vis
ṛṣṭy artha maya vavrur mahāsuram
     viśvakarmā
am ajara daityadānava pūjitam
 14 tato maya
svatapasā cakre dhīmān purāi ha
     trī
i kāñcanam eka tu raupya kārṣṇāyasa tathā
 15 kāñcana
divi tatrāsīd antarike ca rājatam
     āyasa
cābhavad bhūmau cakrastha pthivīpate
 16 ekaika
yojanaśata vistārāyāma samitam
     g
ṭṭāṭṭālaka yuta bhat prākāratoraam
 17 gu
aprasava sabādham asabādham anāmayam
     prāsādair vividhaiś caiva dvāraiś cāpy upaśobhitam
 18 pure
u cābhavan rājan rājāno vai pthak pthak
     kāñcana
tārakākasya citram āsīn mahātmana
     rājata
kamalākasya vidyunmālina āyasam
 19 trayas te daitya rājānas trī
l lokān āśu tejasā
     ākramya tasthur var
āā pūgān nāma prajāpati
 20 te
ā dānavamukhyānā prayutāny arbudāni ca
     ko
yaś cāprativīrāā samājagmus tatas tata
     mahad aiśvaryam icchantas tripura
durgam āśritā
 21 sarve
ā ca punas teā sarvayogavaho maya
     tam āśritya hi te sarve avartantākuto bhayā

 22 yo hi ya
manasā kāma dadhyau tripurasaśraya
     tasmai kāma
mayas ta ta vidadhe māyayā tadā
 23 tārakāk
a sutaś cāsīd dharir nāma mahābala
     tapas tepe paramaka
yenātuyat pitāmaha
 24 sa tu
ṣṭam avṛṇod deva vāpī bhavatu na pure
     śastrair vinihatā yatra k
iptā syur balavattarā
 25 sa tu labdhvā vara
vīras tārakāka suto hari
     sas
je tatra vāpī mtānā jīvanī prabho
 26 yena rūpe
a daityas tu yena veea caiva ha
     m
tas tasyā parikiptas tādśenaiva jajñivān
 27
prāpya traipurasthās tu sarvāl lokān babādhire
     mahatā tapasā siddhā
surāā bhayavardhanā
     na te
ām abhavad rājan kayo yuddhe katha cana
 28 tatas te lobhamohābhyām abhibhūtā vicetasa

     nirhrīkā
sasthiti sarve sthāpitā samalūlupan
 29 vidrāvya saga
ān devās tatra tatra tadā tadā
     viceru
svena kāmena varadānena darpitā
 30 devāra
yāni sarvāi priyāi ca divaukasām
    
ṛṣīām āśramānpuyān yūpāñjana padās tathā
     vyanāśayanta maryādā dānavā du
ṣṭacāria
 31 te devā
sahitā sarve pitāmaham aridama
     abhijagmus tadākhyātu
vipra kāra suretarai
 32 te tattva
sarvam ākhyāya śirasābhipraamya ca
     vadhopāyamap
cchanta bhagavanta pitāmaham
 33 śrutvā tad bhagavān devo devān idam uvāca ha
     asurāś ca durātmānas te cāpi vibhudha dvi
a
     aparādhyanti satata
ye yumān pīayanty uta
 34 aha
hi tulya sarveā bhūtānā nātra saśaya
     adhārmikās tu hantavyā ity aha
prabravīmi va
 35 te yūya
sthāum īśāna jiṣṇum akliṣṭakāriam
     yoddhāra
vṛṇutādityā sa tān hantā suretarān
 36 iti tasya vaca
śrutvā devā śakrapurogamā
     brahmā
am agrata ktvā vṛṣāka śaraa yayu
 37 tapa
para samātasthur gṛṇanto brahma śāśvatam
    
ṛṣibhi sahadharmajñā bhava sarvātmanā gatā
 38 tu
ṣṭuvur vāgbhir arthyābhir bhayev abhayakttamam
     sarvātmāna
mahātmāna yenāpta sarvam ātmanā
 39 tapo viśe
air bahubhir yoga yo veda cātmana
     ya
khyam ātmano veda yasya cātmā vaśe sadā
 40 te ta
dadśur īśāna tejorāśim umāpatim
     ananyasad
śa loke vratavantam akalmaam
 41 eka
ca bhagavanta te nānārūpam akalpayan
     ātmana
pratirūpāi rūpāy atha mahātmani
     parasparasya cāpaśyan sarve paramavismitā

 42 sarvabhūtamaya
ceśa tam aja jagata patim
     devā brahmar
ayaś caiva śirobhir dharaī gatā
 43 tān svasti vākyenābhyarcya samutthāpya ca śa
kara
     brūta brūteti bhagavān smayamāno 'bhyabhā
ata
 44 tryambake
ābhyanujñātās tatas te 'svasthacetasa
     namo namas te 'stu vibho tata ity abruvan bhavam
 45 namo devātidevāya dhanvine cātimanyave
     prajāpatimakhaghnāya prajāpatibhir ī
yase
 46 nama
stutāya stutyāya stūyamānāya mtyave
     vilohitāya rudrāya nīlagrīvāya śūline
 47 amoghāya m
gākāya pravarāyudha yodhine
     durvāra
āya śukrāya brahmae brahmacārie
 48 īśānāyāprameyāya niyantre carma vāsase
     taponityāya pi
gāya vratine ktti vāsase
 49 kumāra pitre tryak
āya pravarāyudha dhārie
     prapannārti vināśāya brahma dvi
saghaghātine
 50 vanaspatīnā
pataye narāā pataye nama
     gavā
ca pataye nitya yajñānā pataye nama
 51 namo 'stu te sasainyāya tryambakāyogra tejase
     manovāk karmabhir deva tvā
prapannān bhajasva na
 52 tata
prasanno bhagavān svāgatenābhinandya tān
     provāca vyetu vastrāso brūta ki
karavāi va
 53 pit
devarisaghebhyo vare datte mahātmanā
     satk
tya śakara prāha brahmā lokahita vaca
 54 tavātisargād deveśa prājāpatyam ida
padam
     mayādhiti
ṣṭhatā datto dānavebhyo mahān vara
 55 tān atikrānta maryādān nānya
sahartum arhati
     tvām
te bhūtabhavyeśa tva hy eā praty arir vadhe
 56 sa tva
deva prapannānā yācatā ca divaukasām
     kuru prasāda
deveśa dānavāñ jahi śūlabht
 57 [bhag]
     hantavyā
śatrava sarve yumākam iti me mati
     na tv eko 'ha
vadhe teā samartho vai suradviām
 58 te yūya
sahitā sarve madīyenāstra tejasā
     jayadhva
yudhi tāñ śatrūn saghāto hi mahābala
 59 [devāh]
     asmat tejobala
yāvat tāvad dviguam eva ca
     te
ām iti ha manyāmo dṛṣṭatejobalā hi te
 60 [bhag]
     vadhyās te sarvata
pāpā ye yumāsv aparādhina
     mama tejobalārdhena sarvā
s tān ghnata śātravān
 61 [devāh]
     bibhartu
tejaso 'rdha te na śakyāmo maheśvara
     sarve
ā no balārdhena tvam eva jahi śātravān
 62 [dur]
     tatas tatheti deveśas tair ukto rājasattama
     ardham ādāya sarvebhyas tejasābhyadhiko 'bhavat
 63 sa tu devo balenāsīt sarvebhyo balavattara

     mahādeva iti khyātas tadā prabh
ti śakara
 64 tato 'bravīn mahādevo dhanur bā
adharas tv aham
     hani
yāmi rathenājau tān ripūn vai divaukasa
 65 te yūya
me ratha caiva dhanur bāa tathaiva ca
     paśyadhva
yāvad adyaitān pātayāmi mahītale
 66 [devāh]
     mūrti sarvasvam ādāya trailokyasya tatas tata

     ratha
te kalpayiyāma deveśvara mahaujasam
 67 tathaiva buddhyā vihita
viśvakarma kta śubham
     tato vibudhaśārdūlās ta
ratha samakalpayan
 68 vandhura
pthivī devī viśālapuramālinīm
     saparvatavanadvīpā
cakrūr bhūtadharā tadā
 69 mandara
parvata cāka jaghās tasya mahānadī
     diśaś ca pradiśaś caiva parivāra
rathasya hi
 70 anukar
ān grahān dīptān varūtha cāpi tārakā
     dharmārthakāmasa
yukta triveu cāpi bandhuram
     o
adhīr vividhās tatra nānāpupaphalodgamā
 71 sūryā candramasau k
tvā cakre rathavarottame
     pak
au pūrvāparau tatra kte rātryahanī śubhe
 72 daśanāgapatīnī
ām dhtarāṣṭra mukhān dṛḍhām
     dyā
yuga yugacarmāi savartaka balāhakān
 73 śamyā
dhti ca meghā ca sthiti sanatim eva ca
     grahanak
atratārābhiś carma citra nabhastalam
 74 surāmbupretavittānā
patīl lokeśvarān hayān
     sinīvālīm anumati
kuhū rākā ca suvratām
     yoktrā
i cakrur vāhānā rohakāś cāpi kaṇṭhakam
 75 karma satya
tapo 'rthaś ca vihitās tatra raśmaya
     adhi
ṣṭhāna manas tv āsīt parirathya sarasvatī
 76 nānāvar
āś ca citrāś ca patākā pavaneritā
     vidyud indra dhanur naddha
ratha dīpta vyadīpayat
 77 eva
tasmin mahārāja kalpite rathasattame
     devair manujaśārdūla dvi
atām abhimardane
 78 svāny āyudhāni mukhyāni nyadadhāc cha
karo rathe
     rathaya
ṣṭi viyat kṛṣṭā sthāpayām āsa govṛṣam
 79 brahmada
ṇḍa kāladaṇḍo rudra daṇḍas tathā jvara
     pariskandā rathasyāsya sarvatodiśam udyatā

 80 atharvā
girasāv āstā cakrarakau mahātmana
    
gveda sāmavedaś ca purāa ca purasarā
 81 itihāsa yajurvedau p
ṛṣṭharakau babhūvatu
     divyā vācaś ca vidyāś ca paripārśva carā
k
 82 tottrādayaś ca rājendra va
akāras tathaiva ca
     o
kāraś ca mukhe rājann atiśobhā karo 'bhavat
 83 vicitram
tubhi abhi ktvā savatsara dhanu
     tasmān n
ṝṇā kālarātrir jyā ktā dhanuo 'jarā
 84 i
uś cāpy abhavad viṣṇur jvalana soma eva ca
     agnī
omau jagat ktsna vaiṣṇava cocyate jagat
 85 vi
ṣṇuś cātmā bhagavato bhavasyāmita tejasa
     tasmād dhanurjyā sa
sparśa na viehur harasya te
 86 tasmiñ śare tigmamanyur mumocāvi
aha prabhu
     bh
gvagiro manyubhava krodhāgnim atidusaham
 87 sa nīlalohito dhūmra
kttivāsā bhayakara
     ādityāyuta sa
kāśas tejo jvālāvto jvalan
 88 duścyāvaś cyāvano jetā hantā brahma dvi
ā hara
     nitya
trātā ca hantā ca dharmādharmāśritāñ janān
 89 pramāthibhir ghorarūpair bhīmodagrair ga
air vta
     vibhāti bhagavān sthā
us tair evātma guair vta
 90 tasyā
gāni samāśritya sthita viśvam ida jagat
     ja
gamājagama rājañ śuśubhe 'dbhutadarśanam
 91 d
ṛṣṭvā tu ta ratha divya kavacī sa śarāsanī
     bā
am ādatta ta divya somaviṣṇv agnisabhavam
 92 tasya vājā
s tato devā kalpayā cakrire vibho
     pu
yagandhavaha rājañ śvasana rājasattama
 93 tam āsthāya mahādevas trāsayan daivatāny api
     āruroha tadā yatta
kampayann iva rodasī
 94 sa śobhamāno varada
khagī bāī śarāsanī
     hasann ivāravīd devo sārathi
ko bhaviyati
 95 tam abruvan devaga
ā ya bhavān saniyokyate
     sa bhavi
yati deveśa sārathis te na saśaya
 96 tān abravīt punar devo matta
śreṣṭhataro hi ya
     ta
sārathi kurudhva me svaya sacintya māciram
 97 etac chrutvā tato devā vākyam ukta
mahātmanā
     gatvā pitāmaha
deva prasādyaiva vaco 'bruvan
 98 deva tvayeda
kathita tridaśārinibarhaam
     tathā ca k
tam asmābhi prasanno vṛṣabhadhvaja
 99 rathaś ca vihito 'smābhir vicitrāyudha sa
vta
     sārathi
tu na jānīma ka syāt tasmin rathottame
 100 tasmād vidhīyatā
kaś cit sārathir deva sattama
    saphalā
gira devakartum arhasi no vibho
101 evam asmāsu hi purā bhagavann uktavān asi
    hita
kartāsmi bhavatām iti tat kartum arhasi
102 sa deva yukto rathasattamo no; durāvaro drāva
a śātravāām
    pināka pā
ir vihito 'tra yoddhā; vibhīayan dānavān udyato 'sau
103 tathaiva vedāś caturo hayāgryā; dharā saśailā ca ratho mahātman
    nak
atravaśo 'nugato varūthe; yasmin yoddhā sārathinābhirakya
104 tatra sārathir e
ṣṭavya sarvair etair viśeavān
    tat prati
ṣṭho ratho deva hayā yoddhā tathaiva ca
    kavacāni ca śastrā
i kārmuka ca pitāmaha
105 tvām
te sārathi tatra nānya paśyāmahe vayam
    tva
hi sarvair guair yukto devatābhyo 'dhika prabho
    sārathye tūr
am āroha sayaccha paramān hayān
106 iti te śirasā natvā trilokeśa
pitāmaham
    devā
prasādayām āsu sārathyāyeti na śrutam
107 [brahmā]
    nātra ki
cin mṛṣā vākya yad ukta vo divaukasa
    sa
yacchāmi hayān ea yudhyato vai kapardina
108 tata
sa bhagavān devo lokasraṣṭā pitāmaha
    sārathye kalpito devair īśānasya mahātmana

109 tasminn ārohati k
ipra syandana lokapūjite
    śirobhir agama
s tūra te hayā vātarahasa
110 maheśvare tvāruhati jānubhyām agaman mahīm
111 abhīśūn hi trilokeśa
saghya prapitāmaha
    tān aśvā
ś codayām āsa manomārutarahasa
112 tato 'dhirū
he varade prayāte cāsurān prati
    sādhu sādhv iti viśveśa
smayamāno 'bhyabhāata
113 yāhi deva yato daityāś codayāśvān atandrita

    paśya bāhvor bala
me 'dya nighnata śātravān rae
114 tatas tā
ś codayām āsa vāyuvegasamāñjave
    yena tantripura
rājan daityadānavarakitam
115 athādhijya
dhanu ktvā śarva sadhāya ta śaram
    yuktvā pāśupatāstre
a tripura samacintayat
116 tasmin sthite tadā rājan kruddhe vidh
ta kārmuke
    purā
i tāni kālena jagmur ekatvatā tadā
117 ekībhāva
gate caiva tripure samupāgate
    babhūva tumulo har
o daivatānā mahātmanām
118 tato devaga
ā sarve siddhāś ca paramaraya
    jayeti vāco mumucu
sastuvanto mudānvitā
119 tato 'grato prādurabhūt tripura
jaghnuo 'surān
    anirdeśyogra vapu
o devasyāsahya tejasa
120 sa tad vik
ṛṣya bhagavān divya lokeśvaro dhanu
    trailokyasāra
tam iu mumoca tripura prati
    tat sāsuraga
a dagdhvā prākipat paścimārave
121 eva
tat tripura dagdha dānavāś cāpy aśeata
    maheśvare
a kruddhena trailokyasya hitaiiā
122 sa cātmakrodhajo vahnir hāhety uktvā nivārita

    mā kār
īr bhasmasāl lokān iti tryako 'bravīc ca tam
123 tata
praktim āpannā devā lokās tatharaya
    tu
ṣṭuvur vāgbhir arthyābhi sthāum apratimaujasam
124 te 'nujñātā bhagavatā jagmu
sarve yathāgatam
    k
takāmā prasannena prajāpatimukhā surā
125 yathaiva bhagavān brahmā lokadhātā pitā maha

    sa
yaccha tva hayān asya rādheyasya mahātmana
126 tva
hi kṛṣṇāc ca karāc ca phalgunāc ca viśeata
    viśi
ṣṭo rājaśārdūla nāsti tatra vicāraā
127 yuddhe hy aya
rudra kalpas tva ca brahma samo 'nagha
    tasmāc chaktau yuvā
jetu macchatrūs tāv ivāsurān
128 yathā śalyādya kar
o 'ya śvetāśva kṛṣṇasārathim
    pramathya hanyāt kaunteya
tathā śīghra vidhīyatām
    tvayi kar
aś ca rājya ca vaya caiva pratiṣṭhitā
129 i
ma cāpy apara bhūya itihāsa nibodha me
    pitur mama sakāśe ya
brāhmaa prāha dharmavit
130 śrutvā caitad vacaś citra
hetukāryārtha sahitam
    kuru śalya viniścitya mā bhūd atra vicāra
ā
131 bhārgavā
ā kule jāto jamad agnir mahātapā
    tasya rāmeti vikhyāta
putras tejo guānvita
132 sa tīvra
tapa āsthāya prasādayitavān bhavam
    astraheto
prasannātmā niyata sayatendriya
133 tasya tu
ṣṭo mahādevo bhaktyā ca praśamena ca
    h
dgata cāsya vijñāya darśayām āsa śakara
134 [i
vara]
    rāma tu
ṣṭo 'smi bhadra te vidita me tavepsitam
    kuru
va pūtam ātmāna sarvam etad avāpsyasi
135 dāsyāmi te tadāstrā
i yadā pūto bhaviyasi
    apātram asamartha
ca dahanty astrāi bhārgava
136 ity ukto jāmadagnyas tu devadevena śūlinā
    pratyuvāca mahātmāna
śirasāvanata prabhum
137 yadā jānāsi deveśa pātra
mām astradhārae
    tadā śuśrū
ate 'strāi bhavān me dātum arhati
138 [dur]
    tata
sa tapasā caiva damena niyamena ca
    pūjopahāra balibhir homamantrapurask
tai
139 ārādhayitavāñ śarva
bahūn varagaās tadā
    prasannaś ca mahādevo bhārgavasya mahātmana

140 abravīt tasya bahuśo gu
ān devyā samīpata
    bhaktimān e
a satata mayi rāmo dṛḍhavrata
141 eva
tasya guān prīto bahuśo 'kathayat prabhu
    devatānā
pitṝṇā ca samakam arisūdana
142 etasminn eva kāle tu daityā āsan mahābalā

    tais tadā darpamohāndhair abādhyanta divaukasa

143 tata
sabhūya vibudhās tān hantu ktaniścayā
    cakru
śatruvadhe yatna na śekur jetum eva te
144 abhigamya tato devā maheśvaram athābruvan
    prasādayantas ta
bhaktyā jahi śatrugaān iti
145 pratijñāya tato devo devatānā
ripukayam
    rāma
bhārgavam āhūya so 'bhyabhāata śakara
146 ripūn bhārgava devānā
jahi sarvān samāgatān
    lokānā
hitakāmārtha matprītyartha tathaiva ca
147 [rāma]
    ak
tāstrasya deveśa kā śaktir me maheśvara
    nihantu
dānavān sarvān ktāstrān yuddhadurmadān
148 [i
vara]
    gaccha tva
mad anudhyānān nihaniyasi dānavān
    vijitya ca ripūn sarvān gu
ān prāpsyasi pukalān
149 [dur]
    etac chrutvā ca vacana
pratighya ca sarvaśa
    rāma
ktasvastyayana prayayau dānavān prati
150 avadhīd devaśatrū
s tān madadarpa balānvitān
    vajrāśanisamasparśai
prahārair eva bhārgava
151 sa dānavai
katatanur jāmad agnyo dvijottama
    sa
spṛṣṭa sthāunā sadyo nirvraa samajāyata
152 prītaś ca bhagavān deva
karmaā tena tasya vai
    varān prādād brahma vide bhārgavāya mahātmane
153 uktaś ca devadevena prītiyuktena śūlinā
    nipātāt tava śastrā
ā śarīre yābhavad rujā
154 tayā te mānu
a karma vyapoha bhgunandana
    g
āstrāi divyāni matsakāśād yathepsitam
155 tato 'strā
i samastāni varāś ca manasepsitān
    labdhvā bahuvidhān rāma
praamyā śirasā śivam
156 anujñā
prāpya deveśāñ jagāma sa mahātapā
    evam etat purāv
tta tadā kathitavān ṛṣi
157 bhārgavo 'py adadāt sarva
dhanurveda mahātmane
    kar
āya puruavyāghra suprītenāntarātmanā
158 v
jina hi bhavet ki cid yadi karasya pārthiva
    nāsmai hy astrā
i divyāni prādāsyad bhgunandana
159 nāpi sūta kule jātma kar
a manye katha cana
    devaputram aha
manye katriyāā kulodbhavam
160 saku
ṇḍala sakavaca dīrghabāhu mahāratham
    katham ādityasad
śa mgī vyāghra janiyati
161 paśya hy asya bhujau pīnau nāgarājakaropamau
    vak
a paśya viśāla ca sarvaśatrunibarhaam

 

24
"Sanjaya said, 'While Nakula was employed in destroying and routing the Kaurava divisions in battle with great force, Vikartana's son Karna, filled with rage, checked him, O king. Then Nakula smiling the while, addressed Karna, and said, "After a long time, through the favour of the gods, I am seen by thee, and thou also, O wretch, dost become the object of my sight. Thou art the root of all these evils, this hostility, this quarrel. It is through thy faults that the Kauravas are being thinned, encountering one another. Slaying thee in battle today, I will regard myself as one that has achieved his object, and the fever of my heart will be dispelled." Thus addressed by Nakula, the Suta's son said unto him the following words befitting a prince and a bowman in particular, "Strike me, O hero. We desire to witness thy manliness. Having achieved some feats in battle, O brave warrior, thou shouldst then boast. O sire, they that are heroes fight in battle to the best of their powers, without indulging in brag. Fight now with me to the best of thy might. I will quell thy pride." Having said these words the Suta's son quickly struck the son of Pandu and pierced him, in that encounter, with three and seventy shafts. Then Nakula, O Bharata, thus pierced by the Suta's son, pierced the latter in return with eighty shafts resembling snakes of virulent poison. Then Karna, that great bowman, cutting off his antagonist's bow with a number of arrows winged with gold and whetted on stone, afflicted him with thirty arrows. Those arrows, piercing through his armour drank his blood in that battle, like the Nagas of virulent poison drinking water after having pierced through the Earth. Then Nakula, taking up another formidable bow whose back was decked with gold, pierced Karna with twenty arrows and his driver with three. Then, O monarch, that slayer of hostile heroes, viz., Nakula, filled with rage, cut off Karna's bow with a razor-headed shaft of great keenness. Smiling the while, the heroic son of Pandu then struck the bowless Karna, that foremost of car-warriors, with three hundred arrows. Beholding Karna thus afflicted, O sire, by the son of Pandu, all the carwarriors there, with the gods (in the welkin), were filled with great wonder. Then Vikartana's son Karna taking up another bow, struck Nakula with five arrows in the shoulder-joint. With those arrows sticking to him here, the son of Madri looked resplendent like the Sun with his own rays while shedding his light on the Earth. Then Nakula piercing Karna with seven shafts, once more, O sire, cut off one of the horns of Karna's bow. Then Karna, taking up in that battle a tougher bow, filled the welkin on every side of Nakula with his arrows. The mighty car-warrior, Nakula, however, thus suddenly shrouded with the arrows shot from Karna's bow quickly cut off all those shafts with shafts of his own. Then was seen overspread in the welkin a vast number of arrows like to the spectacle presented by the sky when it is filled with myriads of roving fireflies. Indeed, the sky shrouded with those hundreds of arrows shot (by both the warriors) looked, O monarch, as if it was covered with flights of locusts. Those arrows, decked with gold, issuing repeatedly in continuous lines, looked beautiful like rows of cranes while flying through the welkin. When the sky was thus covered with showers of arrows and the sun himself hid from the view, no creature ranging the air could descend on the Earth. When all sides were thus covered with showers of arrows, those two high-souled warriors looked resplendent like two Suns risen at the end of the Yuga. Slaughtered with the shafts issuing from Karna's bow the Somakas, O monarch, greatly afflicted and feeling much pain, began to breathe their last. Similarly, thy warriors, struck with the shafts of Nakula, dispersed on all sides, O king, like clouds tossed by the wind. The two armies thus slaughtered by those two warriors with their mighty celestial shafts, retreated from the range of those arrows and stood as spectators of the encounter. When both the armies were driven off by means of the shafts of Karna and Nakula, those two high-souled warriors began to pierce each other with showers of shafts. Displaying their celestial weapons on the field of battle, they quickly shrouded each other, each desirous of compassing the destruction of the other. The shafts shot by Nakula, dressed with Kanka and peacock feathers, shrouding the Suta's son, seemed to stay in the welkin. Similarly, the shafts sped by the Suta's son in that dreadful battle, shrouding the son of Pandu, seemed to stay in the welkin. Shrouded within arrowy chambers, both the warriors became invisible, like the Sun and the Moon, O king, hidden by the clouds. Then Karna, filled with rage and assuming a terrible aspect in the battle, covered the son of Pandu with showers of arrows from every side. Completely covered, O monarch, by the Suta's son, the son of Pandu felt no pain like the Maker of day when covered by the clouds. The son of Adhiratha then, smiling the while, sped arrowy lines, O sire, in hundreds and thousands, in that battle. With those shafts of the high-souled Karna, an extensive shade seemed to rest on the field of battle. Indeed, with those excellent shafts constantly issuing out (of his bow), a shade was caused there like that formed by the clouds. Then Karna, O monarch, cutting off the bow of the high-souled Nakula, felled the latter's driver from the car-niche with the greatest ease. With four keen shafts, next, he quickly despatched the four steeds of Nakula, O Bharata, to the abode of Yama. With his shafts, he also cut off into minute fragments that excellent car of his antagonist as also his standard and the protectors of his car-wheels, and mace, and sword, and shield decked with a hundred moons, and other utensils and equipments of battle. Then Nakula, steedless and carless and armourless, O monarch, quickly alighting from his car, stood, armed with a spiked bludgeon. Even that terrible bludgeon, so uplifted by the son of Pandu, the Suta's son, O king, cut off with many keen arrows capable of bearing a great strain. Beholding his adversary weaponless. Karna began to strike him with many straight shafts, but took care not to afflict him greatly. Thus struck in that battle by that mighty warrior accomplished in weapons, Nakula, O king, fled away precipitately in great affliction. Laughing repeatedly, the son of Radha pursued him and placed his stringed bow, O Bharata, around the neck of the retreating Nakula. With the large bow around his neck, O king, the son of Pandu looked resplendent like Moon in the firmament when within a circular halo of light, or a white cloud girdled round by Indra's bow. Then Karna, addressing him, said, "The words thou hadst uttered were futile. Canst thou utter them now once more in joy, repeatedly struck as thou art by me? Do not, O son of Pandu, fight again with those amongst the Kurus that are possessed of greater might. O child, fight with them that are thy equals. Do not, O son of Pandu, feel any shame for it. Return home, O son of Madri, or go thither where Krishna and Phalguna are." Having addressed him thus he abandoned him then. Acquainted with morality as the brave Karna was, he did not then slay Nakula who was already within the jaws of death. Recollecting the words of Kunti, O king, Karna let Nakula go. The son of Pandu, thus let off, O king, by that bowman, Suta's son, proceeded towards Yudhishthira's car in great shame. Scorched by the Suta's son, he then ascended his brother's car, and burning with grief he continued to sigh like a snake kept within a jar. Meanwhile Karna, having vanquished Nakula, quickly proceeded against the Pancalas, riding on that car of his which bore many gorgeous pennons and whose steeds were as white as the Moon. There, O monarch, a great uproar arose among the Pandavas when they saw the leader of the Kaurava army proceeding towards the Pancala car-throngs. The Suta's son, O monarch, made a great massacre there at that hour when the Sun had reached the meridian, that puissant warrior careering all the while with the activity of a wheel. We beheld many Pancala car-warriors borne away from the battle on their steedless and driverless cars with broken wheels and broken axles and with standards and pennons also that were broken and torn, O sire. And many elephants were seen to wander there in all directions (with limbs scorched by arrows) like individuals of their species in the wide forest with limbs scorched and burned in a forest conflagration. Others with their frontal globes split open, or bathed in blood, or with trunks lopped off, or with their armour cut down, or their tails lopped off, fell down, struck by the high-souled Karna, like straggling clouds. Other elephants, frightened by the shafts and lances of Radha's son proceeded against Radha's son himself like insects towards a blazing fire. Other huge elephants were seen striking against one another and shedding blood from various limbs like mountains with rillets running down their breasts. Steeds of the foremost breed, divested of breast-plates and their ornaments of silver and brass and gold, destitute of trappings and bridle-bits and yak-tails and saddle-cloths, with quivers fallen off from their backs, and with their heroic riders,--ornaments of battle,--slain, were seen wandering here and there on the field. Pierced and cut with lances and scimitars and swords, O Bharata, we beheld many a horseman adorned with armour and head-gear, slain or in course of being slain or trembling with fear, and deprived, O Bharata, of diverse limbs. Cars also, decked with gold, and unto which were yoked steeds of great fleetness, were seen by us dragged with exceeding speed hither and thither, their riders having been slain. Some of these had their axles and poles broken, and some, O Bharata, had their wheels broken; and some were without banners and standards, and some were divested of their shafts. Many car-warriors also were seen there, by us, O monarch, wandering all around, deprived of their cars and scorched with the shafts of the Suta's son. And some destitute of weapons and some with weapons still in their arms were seen lying lifeless on the field in large numbers. And many elephants also were seen by us, wandering in all directions, studded with clusters of stars, adorned with rows of beautiful bells, and decked with variegated banners of diverse hues. Heads and arms and chests and other limbs, cut off with shafts sped from Karna's bow, were beheld by us lying around. A great and fierce calamity overtook the warriors (of the Pandava army) as they fought with whetted arrows, and mangled as they were with the shafts of Karna. The Srinjayas, slaughtered in that battle by the Suta's son, blindly proceeded against the latter's self like insects rushing upon a blazing fire. Indeed, as that mighty car-warrior was engaged in scorching the Pandava divisions, the kshatriyas avoided him, regarding him to be the blazing Yuga fire. Those heroic and mighty car-warriors of the Pancala that survived the slaughter fled away. The brave Karna, however, pursued those broken and retreating warriors from behind, shooting his shafts at them. Endued with great energy, he pursued those combatants divested of armour and destitute of standards. Indeed, the Suta's son, possessed of great might, continued to scorch them with his shafts, like the dispeller of darkness scorching all creatures when he attains to the meridian.'"

 

 

 

(My humble salutations to the lotus feet of Sreeman Brahmasri K M Ganguliji for the collection )

No comments:

Post a Comment