Monday, January 2, 2012

srimahabharat - (Book 7) Drona Parva chapters 170 to 172











Vyasa Praneetha

 The Mahabharat

Drona Parva

Book 7


 

Book 7
Chapter 170

 

 

 

 

1 [s]
      tata
sa kadana cakre ripūā droanandana
      yugānte sarvabhūtānā
kālasṛṣṭa ivāntaka
  2 dhvajadruma
śastraśṛṅga hatanāgamahāśilam
      aśvaki
puruākīra śatāsana latāvtam
  3 śūlakravyāda sa
ghuṣṭa bhūtayakagaākulam
      nihatya śātravān bhallai
so 'cinod dehaparvatam
  4 tato vegena mahatā vinadya sa narar
abha
      pratijñā
śrāvayām āsa punar eva tavātmajam
  5 yasmād yudhyantam ācārya
dharmakañcukam āsthita
      muñca śastram iti prāha kuntīputro yudhi
ṣṭhira
  6 tasmāt sa
paśyatas tasya drāvayiyāmi vāhinīm
      vidrāvya satya
hantāsmi pāpa pāñcālyam eva tu
  7 sarvān etān hani
yāmi yadi yotsyanti mā rae
      satya
te pratijānāmi parāvartaya vānihīm
  8 tac chrutvā tava putras tu vāhinī
paryavartayat
      si
hanādena mahatā vyapohya sumahad bhayam
  9 tata
samāgamo rājan kurupāṇḍavasenayo
      punar evābhavat tīvra
pūrasāgarayor iva
  10 sa
rabdhā hi sthirī bhūtā droaputrea kauravā
     udagrā
ṇḍupāñcālā droasya nidhanena ca
 11 te
ā paramahṛṣṭānā jayam ātmani paśyatām
     sa
rabdhānā mahāvega prādurāsīd raājire
 12 yathā śiloccaye śaila
sāgare sāgaro yathā
     pratihanyeta rājendra tathāsan kurupā
ṇḍavā
 13 tata
śakhasahasrāi bherīām ayutāni ca
     avādayanta sa
hṛṣṭā kurupāṇḍavasainikā
 14 tato nirmathyamānasya sāgarasyeva nisvana

     abhavat tasya sainyasya sumahān adbhutopama

 15 prāduścakre tato drau
ir astra nārāyaa tadā
     abhisa
dhāya pāṇḍūnā pāñcālānā ca vāhinīm
 16 prādurāsa
s tato bāā dīptāgrā khe sahasraśa
     pā
ṇḍavān bhakayiyanto dīptāsyā iva pannagā
 17 te diśa
kha ca sainya ca samāvṛṇvan mahāhave
     muhūrtād bhāskarasyeva rāja
l loka gabhastaya
 18 tathāpare dyotamānā jyotī
ṃṣīvāmbare 'male
     prādurāsan mahīpāla kār
ṣṇāyasamayā guā
 19 caturdiśa
vicitrāś ca śataghnyo 'tha hutāśadā
     cakrā
i ca kurāntāni maṇḍalānīva bhāsvata
 20 śastrāk
tibhir ākīram atīva bharatarabha
     d
ṛṣṭvāntarikam āvignāṇḍupāñcāla sñjayā
 21 yathā yathā hy ayudhyanta pā
ṇḍavānā mahārathā
     tathā tathā tad astra
vai vyavardhata janādhipa
 22 vadhyamānās tathāstre
a tena nārāyaena vai
     dahyamānānaleneva sarvato 'bhyarditā ra
e
 23 yathā hi śiśirāpāye dahet kak
a hutāśana
     tathā tad astra
ṇḍūnā dadāha dhvajinī prabho
 24 āpūryamā
enāstrea sainye kīyati cābhibho
     jagāma parama
trāsa dharmaputro yudhiṣṭhira
 25 dravamā
a tu tat sainya dṛṣṭvā vigatacetanam
     madhyasthatā
ca pārthasya dharmaputro 'bravīd idam
 26 dh
ṛṣṭadyumna palāyasva saha pāñcāla senayā
     sātyake tva
ca gacchasva vṛṣṇyandhakavto ghān
 27 vāsudevo 'pi dharmātmā kari
yaty ātmana kamam
     upade
ṣṭu samartho 'ya lokasya kim utātmana
 28 sa
grāmas tu na kartavya sarvasainyān bravīmi va
     aha
hi saha sodaryai pravekye havyavāhanam
 29 bhī
madroārava tīrtvā sagrāma bhīru dustaram
     avasatsyāmy asalile saga
o drauigopade
 30 kāma
sapadyatām asya bībhatsor āśu mā prati
     kalyā
a vtta ācāryo mayā yudhi nipātita
 31 yena bāla
sa saubhadro yuddhānām aviśārada
     samarthair bahubhi
krūrair ghātito nābhipālita
 32 yenāvibruvatā praśna
tathā kṛṣṇā sabhā gatā
     upek
itā saputrea dāsabhāva niyacchatī
 33 jighā
sur dhārtarāṣṭraś ca śrāntev aśveu phalgunam
     kavacena tathāyukto rak
ārtha saindhavasya ca
 34 yena brahmāstra vidu
ā pāñcālā satyajin mukhā
     kurvā
ā majjaye yatna sa mūlā vinipātitā
 35 yena pravrājyamānāś ca rājyād vayam adharmata

     nivāryamā
enāsmābhir anugantu tad eitā
 36 yo 'sāv atyantam asmāsu kurvā
a sauhda param
     hatas tadarthe mara
a gamiyāmi sa bāndhava
 37 eva
bruvati kaunteye dāśārhas tvaritas tata
     nivārya sainya
bāhubhyām ida vacanam abravīt
 38 śīghra
nyasyata śastrāi vāhebhyaś cāvarohata
     e
a yogo 'tra vihita pratighāto mahātmanā
 39 dvipāśvasyandanebhyaś ca k
iti sarve 'varohata
     evam etan na vo hanyād astra
bhūmau nirāyudhān
 40 yathā yathā hi yudhyante yodhā hy astrabala
prati
     tathā tathā bhavanty ete kauravā balavattarā

 41 nik
epsyanti ca śastrāi vāhanebhyo 'varuhya ye
     tān naitad astra
sagrāme nihaniyati mānavān
 42 ye tv etat pratiyotsyanti manasāpīha ke cana
     nihani
yati tān sarvān rasātalagatān api
 43 te vacas tasya tatlśrutvā vāsudevasya bhārata
     ī
u sarve 'stram utsraṣṭu manobhi karaena ca
 44 tata utsra
ṣṭukāmās tān astrāy ālakya pāṇḍava
     bhīmaseno 'bravīd rājann ida
saharayan vaca
 45 na katha
cana śastrāi moktavyānīha kena cit
     aham āvārayi
yāmi droaputrāstram āśugai
 46 atha vāpy anayā gurvyā hemavigrahayā ra
e
     kālavad vicari
yāmi drauer astra viśātayan
 47 na hi me vikrame tulya
kaś cid asti pumān iha
     yathaiva savitus tulya
jyotir anyan na vidyate
 48 paśyadhva
me dṛḍhau bāhū nāgarājakaropamā
     samarthau parvatasyāpi śaiśirasya nipātane
 49 nāgāyuta samaprā
o hy aham eko narev iha
     śakro yathā pratidva
dvo divi deveu viśruta
 50 adya paśyata me vīrya
bāhvo pīnāsayor yudhi
     jvalamānasya dīptasya drau
er astrasya vārae
 51 yadi nārāya
āstrasya pratiyoddhā na vidyate
     adyaina
pratiyotsyāmi paśyatsu kuru pāṇḍuu
 52 evam uktvā tato bhīmo dro
aputram aridama
     abhyayān meghagho
ea rathenādityavarcasā
 53 sa enam i
ujālena laghutvāc chīghra vikrama
     nime
a mātreāsādya kuntīputro 'bhyavākirat
 54 tato drau
i prahasyainam udāsam abhibhāya ca
     avākirat pradīptāgrai
śarais tair abhimantritai
 55 pannagair iva dīptāsyair vamadbhir anala
rae
     avakīr
o 'bhavat pārtha sphuligair iva kāñcanai
 56 tasya rūpam abhūd rājan bhīmasenasya sa
yuge
     khadyotair āv
tasyeva parvatasya dinakaye
 57 tad astra
droaputrasya tasmin pratisamasyati
     avardhata mahārāja yathāgnir aniloddhata

 58 vivardhamānam ālak
ya tad astra bhīmavikramam
     pā
ṇḍusainyam te bhīma sumahad bhayam āviśat
 59 tata
śastrāi te sarve samutsjya mahītale
     avārohan rathebhyaś ca hastyaśvebhyaś ca sarvaśa

 60 te
u nikiptaśastreu vānahebhyaś cyuteu ca
     tad astravīrya
vipula bhīma mūrdhany athāpatat
 61 hāhāk
tāni bhūtāni pāṇḍavāś ca viśeata
     bhīmasenam apaśyanta tejasā sa
vta tadā

 

SECTION CLXX

"Sanjaya said, 'In that fierce and terrible battle, Dhrishtadyumna, O king, proceeded against Drona. Holding his formidable bow and repeatedly stretching his bowstring, the Panchala prince rushed towards Drona's car decked with gold. And as Dhrishtadyumna proceeded for accomplishing the destruction of Drona, the Panchalas and the Pandavas, O king, surrounded him. Beholding Drona, that foremost of preceptors, thus assailed, thy son, resolutely contending in battle, protected Drona on all sides. Then those two oceans of troops encountered each other on that night, looked like two terrible oceans lashed into fury by tempest, with all living creatures within them exceedingly agitated. Then the prince of the Panchalas, O king, quickly pierced Drona in the chest with five arrows and uttered a leonine roar. Drona, however, O Bharata, piercing his foe in return with five and twenty arrows in that battle, cut off, with another broad-headed arrow, his bright bow. Forcibly pierced by Drona, O bull of Bharata's race, Dhrishtadyumna, quickly casting aside his bow, bit his (nether) lip in rage. Indeed, O monarch, the valiant Dhrishtadyumna, excited with wrath, took up another formidable bow for accomplishing the destruction of Drona. That slayer of hostile heroes, that warrior endued with great beauty, stretching that formidable bow to his ear, shot a terrible shaft capable of taking Drona's life. That shaft, thus sped by the mighty prince in that fierce and dreadful battle, illumined the whole army like the risen sun. Beholding that terrible shaft, the gods, the Gandharvas, and the Danavas. said these words, O king, viz.,
p. 391
[paragraph continues] 'Prosperity to Drona!' Karna, however, O king, displaying great lightness of hand cut off into dozen fragments that shaft as it coursed towards the preceptor's car. Thus cut off into many fragments, O king, that shaft of Dhrishtadyumna, O sire, quickly fell down on the earth like a snake without poison. Having cut off with his own straight shafts those of Dhrishtadyumna in that battle, Karna then pierced Dhrishtadyumna himself with many sharp arrows. And Drona's son pierced him with five, and Drona himself with five, and Salya pierced him with nine, and Duhsasana with three. And Duryodhana pierced him with twenty arrows and Sakuni with five. Indeed, all those mighty car-warriors quickly pierced the prince of the Panchalas. Thus was he pierced by these seven heroes in that battle exerting themselves for the rescue of Drona. The prince of the Panchalas, however, pierced every one of these heroes with three arrows. Indeed, O king, Dhrishtadyumna, in that dreadful battle, quickly pierced Drona himself, and Karna, and Drona's son, and thy son. Thus pierced by that bowman, those warriors, fighting together, pierced Dhrishtadyumna again in that encounter, uttering loud roars the while. Then Drumasena, excited with wrath, O king, pierced the Panchala prince with a winged arrow, and once again quickly with three other arrows. And addressing the prince, he said, 'Wait! Wait!' Dhrishtadyumna then pierced Drumasena in return with three straight arrows, in the encounter, which were equipped with wings of gold, steeped in oil, and capable of taking the life of him at whom they are sped. With another broad-headed shaft, the prince of the Panchalas then, in that battle, cut off from Drumasena's trunk the latter's head decked with bright ear-rings of gold. That head, with (the lower) lip bit (in rage), fell on the ground like a ripe palmyra fruit separated from the stalk by the action of a strong wind. Once again, piercing all those warriors with keen shafts, that hero, with some broad-headed shafts, cut off the bow of Radha's son, that warrior conversant with all modes of warfare. Karna could not book that cutting off of his bow, like a fierce lion incapable of brooking the cutting off of his tail. Taking up another bow, Karna, with eyes red in rage, and breathing hard, covered mighty Dhrishtadyumna with clouds of arrows. Beholding Karna excited with rage, those heroes, viz., those six bulls among car-warriors, quickly encompassed the prince of the Panchalas from desire of slaying him. Seeing the latter in front of those six foremost warriors of thy side, all thy troops, O lord, regarded him to be already within the jaws of the Destroyer. Meanwhile, Satyaki, of the Dasarha race, scattering his shafts as he proceeded, reached the spot where, the valiant Dhrishtadyumna was battling. Beholding that invincible warrior of the Satwata race advancing, Radha's son pierced him in that battle with ten arrows. Satyaki, then, O king, pierced Karna with ten shafts in the very sight of all those heroes, and addressing him, said, 'Do not fly away but stay before me.' The encounter then, that took place between mighty Satyaki and the industrious Karna, resembled, O king, that between Vali and Vasava (in
p. 392
the days of yore). That bull among Kshatriyas, viz., Satyaki, terrifying all the Kshatriyas with the rattle of his car, pierced the lotus-eyed Karna in return (with many arrows). Making the earth tremble with the twang of his bow, the mighty son of the Suta, O monarch, contended with Satyaki. Indeed, Karna pierced the grandson of Sini in return with hundreds of long, and barbed, and pointed, and tall-toothed, and razor-headed arrows and diverse other shafts. Similarly, that foremost one of Vrishni's race, Yuyudhana, in that battle, shrouded Karna with his arrows. For a time that battle proceeded equally. Then thy son, O monarch, placing Karna at their head, all pierced Satyaki from every side with keen arrows. Resisting with his own weapons those of them all and of Karna also, O lord, Satyaki quickly pierced Vrishasena in the centre of the chest. Pierced with that arrow, the valiant Vrishasena, of great splendour, quickly fell down on his car, casting aside his bow. Then Karna, believing that mighty car-warrior, viz., Vrishasena, slain, became scorched with grief on account of the death of his son and began to afflict Satyaki with great force. Thus afflicted by Karna, the mighty car-warrior Yuyudhana, with great speed, repeatedly pierced Karna with many shafts. Once more piercing Karna with ten arrows, and Vrishasena with five, the Satwata hero cut off the leathern fences and the bows of both sire and son. Then those two warriors, stringing two other bows, capable of inspiring enemies with terror, began to pierce Yuyudhana from every side with keen shafts. During the progress of that fierce conflict that was so destructive of heroes the loud twang of Gandiva, O king, was heard over every other sound. Hearing then the rattle of Arjuna's car as also that twang of Gandiva, the Suta's son, O king, said these words unto Duryodhana, 'Slaughtering our entire army and the foremost of heroic warriors and many mighty bowmen among the Kauravas, Arjuna is loudly twanging his bow. The rattle also of his car is heard, resembling the roar of the thunder. It's evident, the son of Pandu is achieving feats worthy of his own self This son of Pritha, O monarch, will grind our large host. Many of our troops are already breaking. No one stays in battle. Indeed, our army is being dispersed like a risen mass of clouds dispersed by the wind. Encountering Arjuna, our host breaks like a boat on the ocean. The loud wails, O king, of the foremost of warriors, O monarch, flying away from the field, or falling down in consequence of the arrows sped from Gandiva, are being heard. Hear, O tiger among car-warriors, the sound of drums and cymbals near Arjuna's car at dead of night, resembling the deep roll of thunder in the welkin. Hear also the loud wails (of afflicted combatants) and the tremendous leonine shouts, and diverse other noises in the vicinity of Arjuna's car. Here, however, this Satyaki, this foremost one of the Satwata race, stayeth amid us. If this object of our aim can be struck down, we can then vanquish all our foes. Similarly, the son of the Panchala king is engaged with Drona. He is encompassed on all sides by many heroic and foremost of car-warriors. If we can slay Satyaki and Dhrishtadyumna, the son of Prishata without doubt, O king, victory will
p. 393
be ours. Surrounding these two heroes, these two mighty car-warriors, as we did the son of Subhadra we will strive, O king, to slay them, viz., this son of Vrishni's race and this son of Prishata. Savyasachin, O Bharata, is before us, coming towards this division of Drona, knowing that Satyaki is engaged here with many chief among the Kurus. Let a large number of our foremost of car-warriors proceed thither, so that Partha may not be able to come to the rescue of Satyaki, now encompassed by many. Let these great heroes speedily shoot clouds of shafts with great force, so that Satyaki of Madhu's race may by speedily despatched to Yama's abode.' Ascertaining this to be the opinion of Karna, thy son, addressing Suvala's son in the battle, like the illustrious Indra addressing Vishnu, said these words, Surrounded by ten thousand unretreating elephants and ten thousand cars also, proceed against Dhananjaya! Duhsasana and Durvishaha and Suvahu and Dushpradharshana--these will follow thee, surrounded by a large number of foot-soldiers. O uncle, slay those great bowmen, viz., the two Krishnas, and Yudhishtira, and Nakula, and Sahadeva, and Bhima, the son of Pandu My hope of victory resteth on thee, like that of the gods on their chief Indra. O uncle, slay the son of Kunti, like (Kartikeya) slaying the Asuras.' Thus addressed and urged by thy son, Sakuni, clad in mail, proceeded against the Parthas, accompanied by a large force as also by thy sons, in order to consume the sons of Pandu. Then commenced a great battle between the warriors of thy army and the foe. When Suvala's son, O king, (thus) proceeded against the Pandavas, the Suta's son, accompanied by a large force, quickly advanced against Satyaki, shooting many hundreds of shafts. Indeed, thy warriors, combining together, encompassed Satyaki. Then Bharadwaja's son, proceeding against the car of Dhrishtadyumna, fought a wonderful and fierce battle at dead of night, O bull of Bharata's race, with the brave Dhrishtadyumna and the Panchalas.'"

 

 

 

Book 7
Chapter 171

 

 

1 [s]
      bhīmasena
samākīra dṛṣṭvāstrea dhanajaya
      tejasa
pratighātārtha vāruena samāvṛṇot
  2 nālak
ayata ta kaś cid vāruāsttrea savtam
      arjunasya laghutvāc ca sa
vtatvāc ca tejasa
  3 sāśvasūta ratho bhīmo dro
aputrāstra savta
      agnāv agnir iva nyasto jvālāmālī sudurd
śa
  4 yathā rātrik
aye rājañ jyotīṃṣy astagiri prati
      samāpetus tathā bā
ā bhīmasenaratha prati
  5 sa hi bhīmo rathaś cāsya hayā
sūtaś ca māria
      sa
vtā droaputrea pāvakāntar gatābhavan
  6 yathā dagdhvā jagat k
tsna samaye sa carācaram
      gacched agnir vibhor āsya
tathāstra bhīmam āvṛṇot
  7 sūryam agni
praviṣṭa syād yathā cāgni divākara
      tathā pravi
ṣṭa tat tejo na prājñāyata ki cana
  8 vikīr
am astra tad dṛṣṭvā tathā bhīma ratha prati
      sarvasainyāni pā
ṇḍūnā nyastaśastrāy acetasa
  9 udīryamā
a draui ca niprati dvadvam āhave
      yudhi
ṣṭhirapurogāś ca vimukhās tān mahārathān
  10 arjuno vāsudevaś ca tvaramā
au mahādyutī
     avaplutya rathād vīrau bhīmam ādravatā
tata
 11 tatas tad dro
aputrasya tejo 'strabalasabhavam
     vigāhya tau subalinau māyayāviśatā
tadā
 12 nyastaśastrau tatas tau tu nādahad astrajo 'nala

     vāru
āstra prayogāc ca vīryavattvāc ca kṛṣṇayo
 13 tataś cak
ṛṣatur bhīma tasya sarvāyudhāni ca
     nārāya
āstra śānty artha naranārāyaau balāt
 14 apak
ṛṣyamāa kaunteyo nadaty eva mahāratha
     vardhate caiva tad ghora
drauer astra sudurjayam
 15 tam abravīd vāsudeva
kim idaṇḍunandana
     vāryamā
o 'pi kaunteya yad yuddhān na nivartase
 16 yadi yuddhena jeyā
syur ime kauravanandanā
     vayam apy atra yudhyema tathā ceme narar
abhā
 17 rathebhyas tv avatīr
ās tu sarva eva sma tāvakā
     tasmāt tvam api kaunteya rathāt tūr
am apākrama
 18 evam uktvā tata
kṛṣṇo rathād bhūmim apātayat
     ni
śvasanta yathā nāga krodhasaraktalocanam
 19 yadāpak
ṛṣṭa sa rathān nyāsitaś cāyudha bhuvi
     tato nārāya
āstra tat praśānta śatrutāpanam
 20 tasmin praśānte vidhinā tadā tejasi du
sahe
     babhūvur vimalā
sarvā diśa pradiśa eva ca
 21 pravavuś ca śivā vātā
praśāntā mgapakia
     vāhanāni ca h
ṛṣṭāni yodhāś ca manujeśvara
 22 vyapo
he ca tato ghore tasmis tejasi bhārata
     babhau bhīmo niśāpāye dhīmān sūrya ivodita

 23 hataśe
a bala tatra pāṇḍavānām atiṣṭhata
     astravyuparamād dh
ṛṣṭa tava putra jighāsayā
 24 vyavasthite bale tasmin astre pratihate tathā
     duryodhano mahārāja dro
aputram athābravīt
 25 aśvatthāman puna
śīghram astram etat prayojaya
     vyavasthitā hi pāñcālā
punar eva jayaiia
 26 aśvatthāmā tathoktas tu tava putre
a māria
     sudīnam abhini
śvasya rājānam idam abravīt
 27 naitad āvartate rājann astra
dvir nopapadyate
     āvartayan nihanty etat prayoktāra
na saśaya
 28 e
a cāstrapratīghāta vāsudeva prayuktavān
     anyathā vihita
sakhye vadha śatror janādhipa
 29 parājayo vā m
tyur vā śreyo mtyur na nirjaya
     nirjitāś cārayo hy ete śastrotsargān m
topamā
 30 [dur]
     ācārya putra yady etad dvir astra
na prayujyate
     anyair gurughnā vadhyantām astrair astrāvidā
vara
 31 tvayi hy astrā
i divyāni yathā syus tryambake tathā
     icchato na hi te mucyet kruddhasyāpi pura
dara
 32 [dh
]
     tasminn astre pratihate dro
e copadhinā hate
     tathā duryodhanenokto drau
i kim akarot puna
 33 d
ṛṣṭvā pārthāś ca sagrāme yuddhāya samavasthitān
     nārāya
āstra nirmuktāś carata ptanā mukhe
 34 [s]
     jānan pitu
sa nidhana sihalāgūla ketana
     sakrodho bhayam uts
jya abhidudrāva pāratam
 35 abhidrutya ca vi
śatyā kudrakāā nararabha
     pañcabhiś cātivegena vivyādha puru
arabham
 36 dh
ṛṣṭadyumnas tato rājañ jvalantam iva pāvakam
     dro
aputra triaṣṭyā tu rājan vivyādha patriām
 37 sārathi
cāsya viśatyā svarapukhai śilāśitai
     hayā
ś ca caturo 'vidhyac caturbhir niśitai śarai
 38 viddhvā viddhvānadad drau
i kampayann iva medinīm
     ādadat sarvalokasya prā
ān iva mahārae
 39 pār
atas tu balī rājan ktāstra ktaniśrama
     drau
im evābhidudrāva ktvā mtyu nivartanam
 40 tato bā
amaya vara droaputrasya mūrdhani
     avās
jad ameyātmā pāñcālyo rathinā vara
 41 ta
draui samare kruddhaś chādayām āsa patribhi
     vivyādha caina
daśabhi pitur vadham anusmaran
 42 dvābhyā
ca suvikṛṣṭābhyā kurābhyā dhvajakārmuke
     chittvā pāñcālarājasya drau
ir anyai samārdayat
 43 vyaśva sūta ratha
caina drauiś cakre mahāhave
     tasya cānucarān sarvān kruddha
prācchādayac charai
 44 pradrudrāva tata
sainya pāñcālānā viśā pate
     sa
bhrāntarūpam ārta ca śaravara parikatam
 45 d
ṛṣṭvā ca vimukhān yodhān dhṛṣṭadyumna ca pīitam
     śaineyo 'codayat tūr
a raa drauiratha prati
 46 a
ṣṭabhir niśitaiś caiva so 'śvatthāmānam ārdayat
     vi
śatyā punar āhatya nānārūpair amaraam
     vivyādha ca tathā sūta
caturbhiś caturo hayān
 47 so 'tividdho mahe
vāso nānā ligair amaraa
     yuyudhānena vai drau
i prahasan vākyam abravīt
 48 śaineyābhyavapatti
te jānāmy ācārya ghātina
     na tv ena
trāsyasi mayā grastam ātmānam eva ca
 49 evam uktvārka raśmyābha
suparvāa śarottamam
     vyas
jat sātvate drauir vajra vtre yathā hari
 50 sa ta
nirbhidya tenāsta sāyaka sa śarāvaram
     viveśa vasudhā
bhittvā śvasan bilam ivoraga
 51 sa bhinnakavaca
śūras tottrārdita iva dvipa
     vimucya sa śara
cāpa bhūri vraaparisrava
 52 sīdan rudhirasiktaś ca rathopastha upāviśat
     sūtenāpah
tas tūra droaputrād rathāntaram
 53 athānyena supu
khena śarea nataparvaā
     ājaghāna bhruvor madhye dh
ṛṣṭadyumna paratapa
 54 sa pūrvam atividdhaś ca bh
śa paścāc ca pīita
     sasāda yudhi pāñcālyo vyapāśrayata ca dhvajam
 55 ta
mattam iva sihena rājan kuñjaram arditam
     javenābhyadravañ śūrā
pañca pāṇḍavato rathā
 56 kirī
ī bhīmasenaś ca vddhakatraś ca paurava
     yuvarājaś ca cedīnā
mālavaś ca sudarśana
     pañcabhi
pañcabhir bāair abhyaghnan sarvata samam
 57 āśīvi
ābhair viśadbhi pañcabhiś cāpi tāñ śarai
     ciccheda yugapad drau
i pañcaviśatisāyakān
 58 saptabhiś ca śitair bā
ai paurava drauir ārdayat
     mālava
tribhir ekena pārtha abhir vkodaram
 59 tatas te vivyadhu
sarve draui rājan mahārathā
     yugapac ca p
thak caiva rukmapukhai śilāśitai
 60 yuvarājas tu vi
śatyā draui vivyādha patriām
     pārthaś ca punar a
ṣṭābhis tathā sarve tribhis tribhi
 61 tato 'rjuna
abhir athājaghāna; drauāyanir daśabhir vāsudevam
     bhīma
daśārdhair yuvarāja caturbhir; dvābhyā chittvā kārmuka ca dhvaja ca
     puna
pārtha śaravarea viddhvā; drauir ghora sihanāda nanāda
 62 tasyāsyata
suniśitān pītadhārān; draue śarān pṛṣṭhataś cāgrataś ca
     dharā viyad dyau
pradiśo diśaś ca; channā bāair abhavan ghorarūpai
 63 āsīnasya svaratha
tūgra tejā; sudarśanasyendra ketuprakāśau
     bhujau śiraś cendra samānavīryas; tribhi
śarair yugapat sacakarta
 64 sa paurava
rathaśaktyā nihatya; chittvā ratha tilaśaś cāpi bāai
     chittvāsya bāhū varacandanāktau; bhallena kāyāc chira uccakarta
 65 yuvānam indīvaradāma var
a; cedipriya yuvarāja prahasya
     bā
ais tvarāvāñ jvalitāgnikalpair; viddhvā prādān mtyave sāśvasūtam
 66 tān nihatya ra
e vīro droaputro yudhā pati
     dadhmau pramudita
śakha bhantam aparājita
 67 tata
sarve ca pāñcālā bhīmasenaś ca pāṇḍava
     dh
ṛṣṭadyumna ratha bhītās tyaktvā saprādravan diśa
 68 tān prabhagnā
s tathā draui pṛṣṭhato vikirañ śarai
     abhyavartata vegena kālavat pā
ṇḍuvāhinīm
 69 te vadhyamānā
samare droaputrea katriyā
     dro
aputra bhayād rājan diku sarvāsu menire

 

SECTION CLXXI

"Sanjaya said, 'Then all those kings of thy army, incapable of being easily defeated in battle, angrily proceeded against Yuyudhana's car, unable to brook (his feats). Mounting on their well-equipped cars, O king, that were decked with gold and jewels, and accompanied also by cavalry and elephants, they encompassed the Satwata hero. Hemming him on all sides those mighty car-warriors, challenging that hero, uttered loud leonine roars. Those great heroes, desirous of slaying him of Madhu's race, poured their keen arrows on Satyaki of invincible prowess. Beholding them thus advancing with speed towards him, that slayer of hostile hosts, viz., the mighty-armed grandson of Sini, took up and shot many shafts. The heroic and great bowman Satyaki, invincible in battle, cut off many
p. 394
heads with his fierce and straight arrows. And he of Madhu's race also cut off the trunks of many elephants, the necks of many seeds, and arms decked with Angadas of many warriors, by means of razor-faced arrows. With the fallen yak-tails and white umbrellas, O Bharata, the field of battle became almost full, and resembled the firmament, O lord, with stars. The wails of the host thus slaughtered in battle, O Bharata, by Yuyudhana, became as loud as those of shrieking ghosts (in hell). With that loud uproar the earth became filled, and the night became fiercer and more terrible. Beholding his host, afflicted with Yuyudhana's arrows breaking, and hearing that tremendous uproar at dead of night making the hair stand on end, thy son, that mighty car-warrior, addressing his driver, repeatedly said, 'Urge the steeds to that spot whence this uproar cometh.' Then king Duryodhana, that firm bowman, above all modes of warfare, rushed against Yuyudhana. Madhava pierced Duryodhana with a dozen blood-drinking shafts, sped from his bow drawn to its fullest stretch. Thus afflicted with arrows by Yuyudhana first, Duryodhana, excited with rage, pierced the grandson of Sini in return with ten arrows. Meanwhile, the battle that raged between the Panchalas and all thy troops presented an exceedingly wonderful sight. Then the grandson of Sini, excited with rage in that battle, pierced thy son, that mighty car-warrior, with eighty shafts, in the chest. He then, with other shafts, despatched Duryodhana's steeds to Yama's abode. And that slayer of foes then quickly felled his antagonist's driver from the car. Thy son, O monarch, staying on that steedless car, shot many keen arrows towards Satyaki's car. The grandson of Sini, however, displaying great lightness of hand, O king, cut off those fifty shafts sped in that battle by thy son. Then Madhava, with a broad-headed shafts suddenly cut off in that encounter the formidable bow of thy son in the handle, Deprived of both his car and bow, that puissant ruler of men then mounted quickly upon the bright car of Kritavarman. Upon Duryodhana's retreat, the grandson of Sini, O monarch, afflicted and routed thy army at dead of night.
"Sakuni, meanwhile, O king, encompassing Arjuna on all sides with many thousands of cars and several thousands of elephants, and many thousands of steeds, began to fight desperately. Many of them hurled towards Arjuna celestial weapons of great power. Indeed, those Kshatriyas fought with Arjuna, incurring the certitude of death. Arjuna, however, excited with rage, checked those thousands of cars and elephants and steeds, and ultimately caused those foes to turn back. Then Suvala's son, with eyes red as copper with rage, deeply pierced Arjuna, that slayer of foes, with twenty shafts. And once more shooting a hundred shafts, he checked the progress of Partha's great car. Then Arjuna, O Bharata, pierced Sakuni with twenty arrows in that battle. And he pierced each of the great bowmen with three arrows. Checking all of them with his arrows, O king, Dhananjaya slew those warriors of thy army with excellent shafts, endued with the force of thunder. 1 Strewn with lopped off arrows,
p. 395
[paragraph continues] O monarch, and (dead) bodies by thousands, the earth looked as if covered with flowers. Indeed, strewn with the heads of Kshatriyas, heads that were decked with diadems and handsome noses and beautiful ear-rings and (nether) lips bit in rage and wide open eyes,--heads that were graced with collars and crowned also with gems, and which, while life was in them, spoke sweet words,--the earth looked resplendent as if strewn with hillocks overspread with Champaka flowers. Having achieved that fierce feat, and pierced Sakuni once more, struck Uluka with an arrow in that battle. Piercing Uluka thus in the sight of his sire, viz., Suvala's son, Arjuna uttered a loud roar, filling the earth therewith. Then the son of Indra cut off Sakuni's bow. And then he despatched his four steeds to Yama's abode. Then Suvala's son, O bull of Bharata's race, jumping down from his car, quickly ascended the car of Uluka. Then those two mighty car-warriors, viz., sire and son, both riding on the same car, showered their arrows on Partha like two risen clouds pouring torrents of rain on a mountain. The son of Pandu then piercing both those warriors with keen shafts, afflicted and caused thy troops to fly away in hundreds and thousands. Like a mighty mass of clouds dispersed on all sides by the wind, that army of thine, O monarch, was dispersed on all sides. Indeed, that host, O chief of the Bharatas, thus slaughtered on the night, fled away in all directions, afflicted with fear and in the very sight (of their leaders). Many abandoning the animals they rode, other urging their animals to their greatest speed, turned back from the battle, inspired with fear, during that fierce hour of darkness. Having vanquished thy warriors thus, O bull of Bharata's race, Vasudeva and Dhananjaya cheerfully blew their conchs.
"Dhrishtadyumna, O monarch, piercing Drona with three arrows, quickly cut off the latter's bowstring with a sharp arrow. Throwing down that bow on the earth, heroic Drona, that grinder of Kshatriyas, took up another that was exceedingly tough and strong. Piercing Dhrishtadyumna then with five arrows, Drona pierced his driver also, O bull of Bharata's race, with five arrows. Checking Drona with his arrows, the mighty car-warrior Dhrishtadyumna began to destroy the Kaurava host, like Maghavat destroying the Asura army. During the slaughter of thy son's army, O sire, a terrible river, having blood for its current, began to flow. And it ran between the two hosts, bearing away men and steeds and elephants along its current. And it resembled, O king, the Vaitarani that flows, O lord, towards the domains of Yama. Agitating and routing thy army, the valiant Dhrishtadyumna, endued with great energy, blazed forth like Sakra in the midst of the celestials. Then Dhrishtadyumna and Sikhandin blew their large conchs, as also the twins (Nakula and Sahadeva), and Vrikodara, the son of Pandu. Thus those fierce warriors, vanquished thousands of kings; on thy side that were endued with great energy, at the sight of thy Son and of Karna and the heroic Drona and Drona's son, O monarch!'"

 

 

 

 

Book 7
Chapter 172

 

 

  1 [s]
      tat prabhagna
bala dṛṣṭvā kuntīputro dhanajaya
      nyavārayad ameyātmā dro
aputra vadhepsayā
  2 tatas te sainikā rājan naiva tatrāvatasthire
      sa
sthāpyamānā yatnena govindenārjunena ca
  3 eka eva tu bībhatsu
somakāvayavai saha
      matsyair anyaiś ca sa
dhāya kauravai sanyavartata
  4 tato drutam atikramya si
halāgūla ketanam
      savyasācī mahe
vāsam aśvatthāmānam abravīt
  5 yā śaktir yac ca te vīrya
yaj jñāna yac ca pauruam
      dhārtarā
ṣṭreu yā prīti pradveo 'smāsu yaś ca te
      yac ca bhūyo 'sti tejas tatparama
mama darśaya
  6 sa eva dro
a hantā te darpa bhetsyati pārata
      kālānalasamaprakhyo dvi
atām antako yudhi
      samāsādaya pāñcālya
cāpi saha keśavam
  7 [dh
]
      ācārya putro mānārho balavā
ś cāpi sajaya
      prītir dhana
jaye cāsya priyaś cāpi sa vāsave
  8 na bhūtapūrva
bībhatsor vākya paruam īdśam
      atha kasmāt sa kaunteya
sakhāya rūkam abravīt
  9 [s]
      yuvarāje hate caiva v
ddhakatre ca paurave
      i
vastravidhisapanne mālave ca sudarśane
  10 dh
ṛṣṭadyumne sātyakau ca bhīme cāpi parājite
     yudhi
ṣṭhirasya tair vākyair marmay api ca ghaṭṭite
 11 antar bhede ca sa
jāte dukha sasmtya ca prabho
     abhūtapūrvo bībhatsor du
khān manyur ajāyata
 12 tasmād anarham aślīlam apriya
drauim uktavān
     mānyam ācārya tanaya
rūka kāpuruo yathā
 13 evam ukta
śvasan krodhān mahevāsatamo npa
     pārthena paru
a vākya sarvamarma ghnayā girā
     drau
iś cukopa pārthāya kṛṣṇāya ca viśeata
 14 sa tu yatto rathe sthitvā vāry upasp
śya vīryavān
     devair api sudurdhar
am astram āgneyam ādade
 15 d
śyād dśyān arigaān uddiśyācāryanandana
     so 'bhimantrya śara
dīpta vidhūmam iva pāvakam
     sarvata
krodham āviśya cikepa paravīrahā
 16 tatas tumulam ākāśe śaravar
am ajāyata
     vavuś ca śiśirā vātā
sūryo naiva tatāpa ca
 17 cukruśur dānavāś cāpi dik
u sarvāsu bhairavam
     rudhira
cāpi varanto vinedus toyadāmbare
 18 pak
ia paśavo gāvo munayaś cāpi suvratā
     parama
prayatātmāno na śāntim upalebhire
 19 bhrāntasarvamahābhūtam āvarjitadivākaram
     trailokyam abhisa
tapta jvarāviṣṭam ivāturam
 20 śaratejo 'bhisa
taptā nāgā bhūmiśayās tathā
     ni
śvasanta samutpetus tejo ghora mumukava
 21 jalajāni ca sattvāni dahyamānāni bhārata
     na śāntim upajagmur hi tapyamānair jalāśayai

 22 diśa
kha pradiśaś caiva bhuva ca śaravṛṣṭaya
     uccāvacā nipetur vai garu
ānilarahasa
 23 tai
śarair droaputrasya vajravegasamāhitai
     pradagdhā
śatrava petur agnidagdhā iva drumā
 24 dahyamānā mahānāgā
petur urvyā samantata
     nadanto bhairavān nādāñ jaladopama nisvanā
 25 apare pradrutās tatra dahyamānā mahāgajā

     tresus tathāpare ghore vane dāvāgnisa
v
 26 drumā
ā śikharāīva dāvadagdhāni māria
     aśvav
ndāny adśyanta rathavndāni cābhibho
     apatanta rathaughāś ca tatra tatra sahasraśa

 27 tat sainya
bhagavān agnir dadāha yudhi bhārata
     yugānte sarvabhūtāni sa
vartaka ivānaka
 28 d
ṛṣṭvā tu pāṇḍavī senā dahyamānā mahāhave
     prah
ṛṣṭās tāvakā rājan sihanādān vinedire
 29 tatas tūryasahasrā
i nānā ligāni bhārata
     tūr
am ājaghnire hṛṣṭās tāvakā jitakāśina
 30 k
tsnā hy akauhiī rājan savyasācī ca pāṇḍava
     tamasā sa
vte loke nādśyata mahāhave
 31 naiva nas tād
śa rājan dṛṣṭapūrva na ca śrutam
     yād
śa droaputrea sṛṣṭam astram amariā
 32 arjunas tu mahārāja brāhmam astram udairayat
     sarvāstrapratighātāya vihita
padmayoninā
 33 tato muhūrtād iva tat tamo vyupaśaśāma ha
     pravavau cānila
śīto diśaś ca vimalābhavan
 34 tatrādbhutam apaśyāma k
tsnām akauhiī hatām
     anabhijñeya rūpā
ca pradagdhām astramāyayā
 35 tato vīrau mahe
vāsau vimuktau keśavārjunau
     sahitau sa
pradśyetā nabhasīva tamonudau
 36 sa patāka dhvajahaya
sānukara varāyudha
     prababhau sa ratho muktas tāvakānā
bhayakara
 37 tata
kilakilā śabda śakhabherī ravai saha
     pā
ṇḍavānā prahṛṣṭānā kaena samajāyata
 38 hatāv iti tayor āsīd enayor ubhayor mati

     tarasābhyāgatau d
ṛṣṭvā vimuktau keśavārjunau
 39 tāv ak
atau pramuditau dadhmatur vārijottamau
     d
ṛṣṭvā pramuditān pārthās tvadīyā vyathitābhavan
 40 vimuktau ca mahātmānau d
ṛṣṭvā draui sudukhita
     muhūrta
cintayām āsa ki tv etad iti māria
 41 cintayitvā tu rājendra dhyānaśokaparāya
a
     ni
śvasan dīrgham uṣṇa ca vimanāś cābhavat tadā
 42 tato drau
ir dhanur nyasya rathāt praskandya vegita
     dhig dhik sarvam ida
mithyety uktvā saprādravad raāt
 43 tata
snigdhāmbudābhāsa veda vyāsam akalmaam
     āvāsa
ca sarasvatyā sa vai vyāsa dadarśa ha
 44 ta
drauir agrato dṛṣṭvā sthita kurukulodvaha
     sannaka
ṇṭho 'bravīd vākyam abhivādya sudīnavat
 45 bho bho māyā yad
cchā vā na vidma kim ida bhavet
     astra
tv ida katha mithyā mama kaś ca vyatikrama
 46 adharottaram etad vā lokānā
vā parābhava
     yad imau jīvata
kṛṣṇau kālo hi duratikrama
 47 nāsurāmara gandharvā na piśācā na rāk
asā
     na sarpayak
apatagā na manu katha cana
 48 utsahante 'nyathā kartum etad astra
mayeritam
     tad ida
kevala hatvā yuktām akauhiī jvalat
 49 kenemau martyadharmā
au nāvadhīt keśavārjunau
     etat prabrūhi bhagavan mayā p
ṛṣṭo yathātatham
 50 [v]
     mahāntam etadartha
ya tva pcchasi vismayāt
     tat pravak
yāmi te sarva samādhāya mana śṛṇu
 51 yo 'sau nārāya
o nāma pūrveām api pūrvaja
     ajāyata ca kāryārtha
putro dharmasya viśvakt
 52 sa tapas tīvram ātasthe maināka
girim āsthita
     ūrdhvabāhur mahātejā jvalanāditya sa
nibha
 53
aṣṭi varasahasrāi tāvanty eva śatāni ca
     aśo
ayat tadātmāna vāyubhako 'mbujekaa
 54 athāpara
tapas taptvā dvis tato 'nyat punar mahat
     dyāvāp
thivyor vivara tejasā samapūrayat
 55 sa tena tapasā tāta brahmabhūto yadābhavat
     tato viśveśvara
yoni viśvasya jagata patim
 56 dadarśa bh
śadurdarśa sarvā devair apīśvaram
     a
īyasām aīyāsa bhadbhyaś ca bhattaram
 57 rudram īśānam
ṛṣabha cekitānam aja param
     gacchatas ti
ṣṭhato vāpi sarvabhūtahdi sthitam
 58 durvāra
a durdśa tigmamanyu; mahātmāna sarvahara pracetasam
     divya
cāpam iudhī cādadāna; hirayavarmāam anantavīryam
 59 pinākina
vajria dīptaśūla; paraśvadhi gadina svāyatāsim
     subhru
jaāmaṇḍalacandra mauli; vyāghrājinam parigha daṇḍapāim
 60 śubhā
gada nāgayajñopavīti; viśvair gaai śobhita bhūtasaghai
     ekībhūta
tapasā sanidhāna; vayo 'tigai suṣṭhutam iṣṭavāgbhi
 61 jala
diva kha kiti candrasūryau; tathā vāyvagnī pratimāna jagac ca
     nāla
draṣṭu yamaja bhinnavttā; brahma dviaghnam amtasya yonim
 62 ya
paśyanti brāhmaā sādhuvttā; kīe pāpe manasā ye viśokā
     sa tanni
ṣṭhas tapasā dharmam īya; tad bhaktyā vai viśvarūpa dadarśa
     d
ṛṣṭvā caina vān mano buddhidehai; sahṛṣṭātmā mumude devadevam
 63 ak
amālā parikipta jyotiā parama nidhim
     tato nārāya
o dṛṣṭvā vavande viśvasabhavam
 64 varada
pthucārv agyā pārvatyā sahita prabhum
     ajam īśānam avyagra
kāraātmānam acyutam
 65 abhivādyātha rudrāya sadyo 'ndhakanipātine
     padmāk
as ta virūpākam abhituṣṭāva bhaktimān
 66 tvat sa
bhūtā bhūtakto vareya; goptāro 'dya bhuvana pūrvadevā
     āviśyemā
dharaī ye 'bhyarakan; purā purāā tava deva sṛṣṭim
 67 surāsurān nāgarak
apiśācān; narān suparān atha gandharvayakān
     p
thagvidhān bhūtasaghāś ca viśvās; tvat sabhūtān vidma sarvās tathaiva
     aindra
yāmya vārua vaittapālya; maitra tvāṣṭra karma saumya ca tubhyam
 68 rūpa
jyoti śabda ākāśavāyu; sparśa svādya salila gandha urvī
     kāmo brahmā brahma ca brāhma
āś ca; tvat sabhūta sthāsnu cariṣṇu cedam
 69 adbhya
stokā yānti yathā pthaktva; tābhiś caikya sakaye yānti bhūya
     eva
vidvān prabhava cāpy aya ca; hitvā bhūtānā tatra sāyujyam eti
 70 divyāv
tau mānasau dvau suparāv; avākśākha pippala sapta gopā
     daśāpy anye ye pura
dhārayanti; tvayā sṛṣṭās te hi tebhya paras tvam
     bhūta
bhavya bhavitā cāpy adhṛṣya; tvat sabhūtā bhuvanānīha viśvā
 71 bhakta
ca mā bhajamāna bhajasva; mā rīrio mām ahitāhitena
     ātmāna
tvām ātmano 'nanyabhāvo; vidvān eva gacchati brahma śukram
 72 astau
a tvā tava samānam icchan; vicinvan vai savṛṣa devavarya
     sudurlabhān dehi varān mame
ṣṭān; abhiṣṭuta pratikārīś ca mā mām
 73 tasmai varān acintyātmā nīlaka
ṇṭha pināka dhk
     arhate deva mukhyāya prāyacchad
ṛṣisastuta
 74 [nīlaka
ṇṭha]
     matprasādān manu
yeu devagandharvayoniu
     aprameyabalātmā tva
nārāyaa bhaviyasi
 75 na ca tvā prasahi
yanti devāsuramahoragā
     na piśācā na gandharvā na ca viśve viyonijā

 76 na supar
ās tathā nāgā na ca viśve viyonijā
     na kaś cit tvā
ca devo 'pi samareu vijeyati
 77 na śastre
a na vajrea nāgninā na ca vāyunā
     nārdre
a na ca śukea trasena sthāvarea vā
 78 kaś cit tava ruja
kartā matprasādāt katha cana
     api cet samara
gatvā bhaviyasi mamādhika
 79 [v]
     evam ete varā labdhā
purastād viddhi śauriā
     sa e
a devaś carati māyayā mohayañ jagat
 80 tasyaiva tapasā jāta
nara nāma mahāmunim
     tulyam etena devena ta
jānīhy arjuna sadā
 81 tāv etau pūrvadevānā
paramopacitāv ṛṣī
     lokayātrā vidhānārtha
sajāyete yuge yuge
 82 tathaiva karma
a ktsna mahatas tapaso 'pi ca
     tejo manyuś ca vidva
s tva jāto raudro mahāmate
 83 sa bhavān devavat prājño jñātvā bhava maya
jagat
     avākar
as tvam ātmāna niyamais tatpriyepsayā
 84 śubham aurva
nava ktvā mahāpuruavigraham
     ījivā
s tva japair homair upahāraiś ca mānada
 85 sa tathā pūjyamānas te pūrvadevo 'py atūtu
at
     pu
kalāś ca varān prādāt tava vidvan hdi sthitān
 86 janma karma tapoyogās tayos tava ca pu
kalā
     tābhyā
lige 'rcito devas tvayārcāyā yuge yuge
 87 sarvarūpa
bhava jñātvā lige yo 'rcayati prabhum
     ātmayogāś ca tasmin vai śāstrayogāś ca śāśvatā

 88 eva
devā yajanto hi siddhāś ca paramaraya
     prārthayanti para
loke sthānam eva ca śāśvatam
 89 sa e
a rudra bhaktaś ca keśavo rudra sabhava
     k
ṛṣṇa eva hi yaṣṭavyo yajñaiś caia sanātana
 90 sarvabhūtabhava
jñātvā lige 'rcayati ya prabhum
     tasminn abhyadhikā
prīti karoti vṛṣabhadhvaja
 91 [s]
     tasya tad vacana
śrutvā droaputro mahāratha
     namaś cakāra rudrāya bahu mene ca keśavam
 92 h
ṛṣṭalomā ca vaśyātmā namasktya maharaye
     varūthinīm abhipretya avahāram akārayat
 93 tata
pratyavahāro 'bhūt pāṇḍavānā viśā pate
     kauravā
ā ca dīnānā droe yudhi nipātite
 94 yuddha
ktvā dinān pañca droo hatvā varūthinīm
     brahmaloka
gato rājan brāhmao vedapāraga

SECTION CLXXII

"Sanjaya said, 'Beholding his own army routed while being slaughtered by those illustrious heroes, thy son, well-acquainted with words, O monarch, quickly repairing unto Karna and Drona, that foremost of all victors in battle, wrathfully said these words, 'This battle has been set on foot by you two in rage, having seen the ruler of the Sindhus slain by Savyasachin. You are beholding with indifference the slaughter of my army by the forces of the Pandavas, although you two are fully competent to vanquish those forces. If you two now abandon me, you should have, in the beginning, told me of it, 'We two shall vanquish the sons of Pandu in battle.' Even these were the words, ye givers of honours, that ye then said unto me. Hearing these words of yours, I sanctioned these proceedings. I would never have provoked these hostilities with the Parthas,--hostilities that are so destructive of heroic combatants (if ye had told me otherwise). If I do not deserve to be abandoned by you two, ye bulls among men, then fight according to the true measure of your prowess, ye heroes endued with great prowess.' Thus pierced by the goad of speech of thy son, those two heroes once more engaged in battle, like two snakes vexed with sticks. Then those two foremost of car-warriors, those two bowmen above all bowmen in the world, rushed with speed against the Parthas headed by the grandson of Sini and by others. Similarly, the Parthas uniting together, and accompanied by all their troops, advanced against those two heroes, who were roaring repeatedly. Then the great bowman, Drona, that foremost of all wielders of weapons, excited with rage, quickly pierced (Satyaki), that bull amongst the Sinis, with ten arrows. And Karna pierced him with ten arrows, and thy son with seven, and Vrishasena pierced him with ten, and Suvala's son with seven. In that impervious wall of Kauravas around the grandson of Sini, these also stationed themselves, encompassing him. Beholding Drona slaughtering the Pandava army in that battle, the Somakas quickly pierced him from every side with showers of arrows. Then Drona began to take the lives of Kshatriyas, O monarch, like the sun destroying darkness around him by his rays. We then heard, O monarch, a loud uproar amongst the Panchalas, who called upon one another, while they were being slaughtered by Drona. Some abandoning sons, some sires, some brothers, some uncles, some their sister's sons, some their relatives and kinsmen, fled away with speed, for saving their own lives. Some, again, deprived of their senses, ran against Drona himself. Indeed, many were the combatants of the Pandava army that were then despatched to the other world. Thus afflicted by that illustrious hero, the Pandava host, that night, O king, fled away, throwing down their blazing torches all around, in the very sight of Bhimasena and Arjuna and Krishna and the twins and Yudhishthira and Prishata's son. The world being enveloped in darkness, nothing could be seen. In consequence of the light that was amongst the Katirava troops, the flight of the foe could
p. 397
be ascertained. Those mighty car-warriors, viz., Drona and Karna, O king, pursued the flying host, scattering numerous shafts. Seeing the Panchalas slaughtered and routed, Janardana becoming cheerless, said these words unto Phalguna, 'Dhrishtadyumna and Satyaki, accompanied by the Panchalas, had proceeded against those great bowmen, viz., Drona and Karna, shooting many shafts. This large host of ours hath been broken and routed (by them) with showers of arrows. Though their flight is sought to be checked, they are still incapable of being rallied, O son of Kunti!--Beholding the host fly away, through fear, ye Pandava warriors, cast away your fears! Accompanied by all the forces and arraying then, in good order, both of us, with uplifted weapons, are even now proceeding against Drona and the Suta's son for withstanding them.' Then Janardana beholding Vrikodara advancing, once more addressed Arjuna, the son of Pandu, as if for gladdening him, in these words, 'Yonder Bhima, who taketh delight in battle, surrounded by the Somakas and the Pandavas, is coming against those mighty car-warriors, viz., Drona and Karna. Supported by him, as also by the many mighty car-warriors among the Pandavas, fight now, O son of Pandu, for assuring all your troops.' 1 Then those two tigers among men, viz., the son of Pandu and he of Madhu's race, approaching Drona and Karna, took up their station at the head of battle.'
"Sanjaya continued, 'Then that vast force of Yudhishthira once more returned to battle, proceeding to the place where Drona and Karna were grinding their foes in battle. At dead of night, a fierce encounter took place, resembling that of two oceans swelling at moon-rise. Then the warriors of thy army, throwing away from their hands the blazing lamps held by them, fought with the Pandavas fearlessly and madly. On that terrible night when the world was enveloped with gloom and dust, the combatants fought with one another, guided only by the names they uttered. The names uttered by the kings contending in battle, were heard, O monarch, there, like what happens, O king, at a Swayamvara or self-choice. Suddenly, a silence overspread the field of battle, and lasted for a moment. Then, again, a loud uproar was heard made by the angry combatants, victors and vanquished. Thither where blazing lamps were seen, O bull of Kuru's race, thither rushed those heroes like insects (towards a blazing fire). And as the Pandavas, O king, and the Kauravas, contended with each other in battle, the darkness of night thickened around them.'"

 

 (My humble Salutations to the lotus feet of sreeman Brahmasri K M Ganguli ji for the collection(

No comments:

Post a Comment