Sunday, January 1, 2012

srimahabharat - (book 7) Drona Parva - chapters 55 to 68



















The Sacred  Scripture of
 great Epic Sree Mahabharatam:

The Mahabharata

                                      Mahabharata of Krishna-Dwaipayana Vyasa
                                                        translated by

                                  Sreemaan Brahmasri  Kisari Mohan Ganguli

 

 Drona Parva

Book 7
Chapter 55

 

 

 1 [s]
      etac chrutvā vacas tasya keśavasya mahātmana

      subhadrā putraśokārtā vilalāpa sudu
khitā
  2 hā putra mama mandāyā
katha sayugam etya ha
      nidhana
prāptavās tāta pittulyaparākrama
  3 katham indīvaraśyāma
sudaṃṣṭra cārulocanam
      mukha
te dśyate vatsa guṇṭhita raareunā
  4 nūna
śūra nipatita tvā paśyanty anivartinam
      suśiro grīva bāhva
sa vyūhoraska nirūdaram
  5 cārūpacita sarvā
ga svaka śastrakatācitam
      bhūtāni tvā nirīk
ante nūna candram ivoditam
  6 śayanīya
purā yasya spardhyāstaraa savtam
      bhūmāv adya katha
śee vipra viddha sukhocita
  7 yo 'nvāsyata purā vīro varastrībhir mahābhuja

      katham anvāsyate so 'dya śivābhi
patito mdhe
  8 yo 'stūyata purā h
ṛṣṭai sūtamāgadhabandibhi
      so 'dya kravyād ga
air ghorair vinadadbhir upāsyate
  9
ṇḍaveu ca nātheu vṛṣṇivīreu cābhibho
      pāñcāle
u ca vīreu hata kenāsy anāthavat
  10 at
pta darśanā putradarśanasya tavānagha
     mandabhāgyā gami
yāmi vyaktam adya yamakayam
 11 viśālāk
a sukeśānta cāru vākya sugandhi ca
     tava putra kadā bhūyo mukha
drakyāmi nirvraam
 12 dhig bala
bhīmasenasya dhik pārthasya dhanumatām
     dhig vīrya
vṛṣṇivīrāā pāñcālānā ca dhig balam
 13 dhik kekayā
s tathā cedīn matsyāś caivātha sñjayān
     ye tvā ra
e gata vīra na jānanti nipātitam
 14 adya paśyāmi p
thivī śūnyām iva hatatviam
     abhimanyum apaśyantī śokavyākula locanā
 15 svasrīya
vāsudevasya putraṇḍīvadhanvana
     katha
tvā viratha vīra drakyāmy anyair nipātitam
 16 hā vīra d
ṛṣṭo naṣṭaś ca dhana svapna ivāsi me
     aho hy anitya
mānuya jalabudbuda cañcalam
 17 imā
te taruī bhāryā tvad ādhibhir abhiplutām
     katha
sadhārayiyāmi vivatsām iva dhenukām
 18 aho hy akāle prasthāna
ktavān asi putraka
     vihāya phalakāle mā
sugddhā tava darśane
 19 nūna
gati ktāntasya prājñair api sudurvidā
     yatra tva
keśave nāthe sagrāme 'nāthavad dhata
 20 yajvanā
dānaśīlānā brāhmaānā ktātmanām
     caritabrahma caryā
ā puyatīrthāvagāhinām
 21 k
tajñānā vadānyānā guruśuśrūiām api
     sahasradak
iānā ca yā gatis tām avāpnuhi
 22 yā gatir yudhyamānānā
śūrāām anivartinām
     hatvārīn nihatānā
ca sagrāme tā gati vraja
 23 gosahasrapradāt
ṝṇā kratudānā ca yā gati
     naiveśika
cābhimata dadatā yā gati śubhā
 24 brahmacarye
a yā yānti munaya saśitavratā
     ekapatnyaś ca yā
yānti tā gati vraja putraka
 25 rājñā
sucaritair yā ca gatir bhavati śāśvatī
     caturāśrami
ā puyai pāvitānā surakitai
 26 dīnānukampinā
yā ca satata savibhāginām
     paiśunyāc ca niv
ttānā gati vraja putraka
 27 vratinā
dharmaśīlānā guruśuśrūiām api
     amoghātithinā
yā ca tā gati vraja putraka
 28
tukāle svakā patnī gacchatā yā manasvinām
     na cānyadārasevīnā
gati vraja putraka
 29 sāmnā ye sarvabhūtāni gacchanti gatamatsarā

     nāru
tudānā kamiā yā gatis tām avāpnuhi
 30 madhu mā
sanivttānā madād dambhāt tathāntāt
     paropatāpa tyaktānā
gati vraja putraka
 31 hrīmanta
sarvaśāstrajñā jñānatptā jitendriyā
     yā
gati sādhavo yānti tā gati vraja putraka
 32 eva
vilapatī dīnā subhadrā śokakarśitām
     abhyapadyata pāñcālī vairātī sahitā tadā
 33
prakāma ruditvā ca vipalya ca sudukhitā
     unmattavat tadā rājan visa
jñā nyapatan kitau
 34 sopacāras tu k
ṛṣṇas tā dukhitā bhśadukhita
     siktvāmbhasā samāśvāsya tat tad uktvā hita
vaca
 35 visa
jñakalpā rudatīm apaviddhā pravepatīm
     bhaginī
puṇḍarīkāka ida vacanam abravīt
 36 subhadre mā śuca
putra pāñcālyāśvāsayottarām
     gato 'bhimanyu
prathitā gati katriya pugava
 37 ye cānye 'pi kule santi puru
ā no varānane
     sarve te vai gati
yāntu abhimanyor yaśasvina
 38 kuryāma tad vaya
karma kriyāsu suhdaś ca na
     k
tavān yādg adyaikas tava putro mahāratha
 39 evam āśvāsya bhaginī
draupadīm api cottarām
     pārthasyaiva mahābāhu
pārśvam āgād aridama
 40 tato 'bhyanujñāya n
pān kṛṣṇo bandhūs tathābhibhū
     viveśānta
pura rājas te 'nye jagmur yathālayam

 

 

 

Book 7
Chapter 56

 

 

 

 1 [s]
      tato 'rjunasya bhavana
praviśyāpratima vibhu
      sp
ṛṣṭvāmbha puṇḍarīkāka sthaṇḍile śubhalakae
      sa
tastāra śubhā śayyā darbhair vaiūrya sanibhai
  2 tato mālyena vidhival lājair gandhai
sumagalai
      ala
cakāra tā śayyā parivāryāyudhottamai
  3 tata
spṛṣṭodaka pārtha vinītā paricārakā
      darśayā
naityaka cakrur naiśa traiyambaka balim
  4 tata
prītamanā pārtho gandhair mālyaiś ca mādhavam
      ala
ktyopahāra ta naiśam asmai nyavedayat
  5 smayamānas tu govinda
phalguna pratyabhāata
      supyatā
pārtha bhadra te kalyāāya vrajāmy aham
  6 sthāpayitvā tato dvā
sthān goptṝṃś cāttāyudhān narān
      dārukānugata
śrīmān viveśa śibira svakam
      śiśye ca śayane śubhre bahu k
tya vicintayan
  7 na pā
ṇḍavānā śibire kaś cit suvāpa tā niśām
      prajāgara
sarvajanam āviveśa viśā pate
  8 putraśokābhibhūtena pratijñāto mahātmanā
      sahasā sindhurājasya vadho gā
ṇḍīvadhanvanā
  9 tat katha
nu mahābāhur vāsavi paravīrahā
      pratijñā
saphalā kuryād iti te samacintayan
  10 ka
ṣṭa hīda vyavasitaṇḍavena mahāmanā
     putraśokābhitaptena pratijñā mahatī k

 11 bhrātaraś cāpi vikrāntā bahulāni balāni ca
     dh
tarāṣṭrasya putrea sarva tasmai niveditam
 12 sa hatvā saindhava
sakhye punar etu dhanajaya
     jitvā ripuga
āś caiva pārayatv arjuno vratam
 13 ahatvā sindhurāja
hi dhūmaketu pravekyati
     na hy etad an
ta kartum arha pārtho dhanajaya
 14 dharmaputra
katha rājā bhaviyati mte 'rjune
     tasmin hi vijaya
ktsnaṇḍavena samāhita
 15 yadi na
sukta ki cid yadi datta huta yadi
     phalena tasya sarvasya savyasācī jayatv arīn
 16 eva
kathayatā teā jayam āśasatā prabho
     k
cchrea mahatā rājan rajanī vyatyavartata
 17 tasyā
rajanyā madhye tu pratibuddho janārdana
     sm
tvā pratijñā pārthasya dāruka pratyabhāata
 18 arjunena pratijñātam ārtena hatabandhunā
     jayadratha
haniyāmi śvobhūta iti dāruka
 19 tat tu druyodhana
śrutvā mantribhir mantrayiyati
     yathā jayadratha
pārtho na hanyād iti sayuge
 20 ak
auhiyo hi tā sarvā rakiyanti jayadratham
     dro
aś ca saha putrea sarvāstravidhipāraga
 21 eko vīra
sahasrāko daityadānava marditā
     so 'pi ta
notsahetājau hantu droena rakitam
 22 so 'ha
śvas tat kariyāmi yathā kuntīsuto 'rjuna
     aprāpte 'sta
dinakare haniyati jayadratham
 23 na hi dārā na mitrā
i jñātayo na ca bāndhavā
     kaś cin nānya
priyatara kuntīputrān mamārjunāt
 24 anarjunam ima
loka muhūrtam api dāruka
     udīk
itu na śakto 'ha bhavitā na ca tat tathā
 25 aha
dhvajinya śatrūā sahayā sa rathadvipā
     arjunārthe hani
yāmi sa karā sa suyodhanā
 26 śvo nirīk
antu me vīrya trayo lokā mahāhave
     dhana
jayārtha samare parākrāntasya dāruka
 27 śvo narendra sahasrā
i rājaputra śatānica
     sāśvadvipa rathāny ājau vidravi
yanti dāruka
 28 śvas tā
cakrapramathitā drakyase npa vāhinīm
     mayā kruddena samare pā
ṇḍavārthe nipātitām
 29 śva
sa devā sa gandharvā piśācoragarākasā
     jñāsyanti lokā
sarve mā suhda savyasācina
 30 yas ta
dveṣṭi sa mā dveṣṭi yas tam anu sa mām anu
     iti sa
kalpyatā buddhyā śarīrārdha mamārjuna
 31 yathā tvam aprabhātāyām asyā
niśi rathottamam
     kalpayitvā yathāśāstram ādāya vratasa
yata
 32 gadā
kaumodakī divyā śakti cakra dhanu śarān
     āropya vai rathe sūta sarvopakara
āni ca
 33 sthāna
hi kalpayitvā ca rathopasthe dhvajasya me
     vainateyasya vīrasya samare rathaśobhina

 34 chatra
jāmbūnadair jālair arkajvalana sanibhai
     viśvakarma k
tair divyair aśvān api ca bhūitān
 35 balāhaka
meghapupa sainya sugrīvam eva ca
     yuktvā vājivarān yatta
kavacī tiṣṭha dāruka
 36 pāñcajanyasya nirgho
am ārabheaiva pūritam
     śrutvā tu bhairava
nāradm upayāyā javena mām
 37 ekāhnāham amar
a ca sarvadukhāni caiva ha
     bhrātu
pitṛṣvaseyasya vyapaneyāmi dāruka
 38 sarvopāyair yati
yāmi yathā bībhatsur āhave
     paśyatā
dhārtarāṣṭā haniyati jayadratham
 39 yasya yasya ca bībhatsur vadhe yatna
kariyati
     āśa
se sārathe tatra bhavitāsya dhruvo jaya
 40 [dāruka]
     jaya eva dhruvas tasya kuta eva parājaya

     yasya tva
puruavyāghra sārathyam upajagmivān
 41 eva
caitat kariyāmi yathā mām anuśāsasi
     suprabhātām imā
rātri jayāya vijayasya hi

 

SECTION LVI

"Narada said, 'King Suhotra also, O Srinjaya, we hear, fell a prey to death. He was the foremost of heroes, and invincible in battle. The very gods used to come for seeing him. Acquiring his kingdom virtuously, he sought the advice of his Ritwijas and domestic priests and Brahmanas for his own good, and enquiring of them, used to obey their behests. Well-acquainted with the duty of protecting his subjects, possessed of virtue and liberality, performing sacrifices and subjugating foes, king Suhotra wished for the increase of his wealth. He adored the gods by following the ordinances of the scriptures, and defeated his foes by means of his arrows. He gratified all creatures by means of his own excellent accomplishments. He ruled the earth, freeing her from Mlecchas and the forest-thieves. 1 The deity of the clouds showered gold unto him from year's end to year's end. In those olden days, therefore, the rivers (in his kingdom) ran (liquid) gold, and were open to everybody for use. 2 The deity of the clouds showered on his kingdom large number of alligators and crabs and fishes of diverse species and various objects of desire, countless in number, that were all made of gold. The artificial lakes in that king's dominions each measured full two miles. Beholding thousands of dwarfs and humpbacks and alligators and Makaras, and tortoises all made of gold, king Suhotra wondered much. That unlimited wealth of gold, the royal sage Suhotra performing a sacrifice at Kurujangala, gave away unto the Brahmanas, before the completion of the sacrifice. Having performed a thousand Horse-sacrifices, a hundred Rajasuyas, many sacred Kshatriya-sacrifices 3 in all of which he made abundant presents to the Brahmanas and having performed daily rites, almost countless in number, undergone from specified desires, the king ultimately obtained a very desirable end. When, O Srinjaya, such a king died, who was superior to thee as regards the four cardinal virtues and who, superior to thee, was
p. 119
therefore, much superior to thy son, thou shouldst not grieve saying, 'Oh Swaitya, Oh, Swaitya,' for thy son performed no sacrifice and made no sacrificial present.'"

 

 

Book 7
Chapter 57

 

 

 

1 [s]
      kuntīputras tu ta
mantra smarann eva dhanajaya
      pratijñām ātmano rak
an mumohācintya vikrama
  2 ta
tu śokena satapta svapne kapivaradhvajam
      āsasāda mahātejā dhyāyanta
garua dhvaja
  3 pratyutthāna
tu kṛṣṇasya sarvāvastha dhanajaya
      nālopayata dharmātmā bhaktyā prem
ā ca sarvadā
  4 pratyutthāya ca govinda
sa tasmāy āsana dadau
      na cāsane svaya
buddhi bībhatsur vyadadhāt tadā
  5 tata
kṛṣṇo mahātejā jānan pārthasya niścayam
      kuntīputram ida
vākyam āsīna sthitam abravīt
  6 mā vi
āde mana pārtha kthā kālo hi durjaya
      kāla
sarvāi bhūtāni niyacchati pare vidhau
  7 kimartha
ca viādas te tad brūhi vadatā vara
      na śocitavya
viduā śoka kāryavināśana
  8 śocan nandayate śatrūn karśayaty api bāndhavān
      kśīyate ca naras tasmān na tva
śocitum arhasi
  9 ity ukto vāsudevena bībhatsur aparājita

      ābabhā
e tadā vidvān ida vacanam arthavat
  10 mayā pratijñā mahatī jayadrathavadhe k

     śvo 'smi hantā durātmāna
putraghnam iti keśava
 11 matpratijñāvighātārtha
dhārtarāṣṭrai kilācyuta
     p
ṛṣṭhata saindhava kārya sarvair gupto mahārathai
 12 daśa caikā ca tā
kṛṣṇa akauhiya sudurjayā
     pratijñāyā
ca hīnāyā katha jīveta madvidha
 13 du
khopāyasya me vīra vikākā parivartate
     druta
ca yāti savitā tata etad bravīmy aham
 14 śokasthāna
tu tac chrutvā pārthasya dvija ketana
     sa
spśyāmbhas tata kṛṣṇa prāmukha samavasthita
 15 ida
vākya mahātejā babhāe pukarekaa
     hitārtha
ṇḍuputrasya saindhavasya vadhe vta
 16 pārtha pāśupata
nāma paramāstra sanātanam
     yena sarvān m
dhe daityāñ jaghne devo maheśvara
 17 yadi tad vidita
te 'dya śvo hantāsi jayadratham
     atha jñātu
prapadyasva manasā vṛṣabhadhvajam
 18 ta
deva manasā dhyāyañ joam āssva dhanajaya
     tatas tasya prasādāt tva
bhakta prāpsyasi tan mahat
 19 tata
kṛṣṇa vaca śrutvā saspśyāmbho dhanajaya
     bhūmāv āsīna ekāgro jagāma manasā bhavam
 20 tata
praihite brāhme muhūrte śubhalakae
     ātmānam arjuno 'paśyad gagane saha keśavam
 21 jyotirbhiś ca samākīr
a siddhacāraasevitam
     vāyuvegagati
pārtha kha bheje saha keśava
 22 keśavena g
hīta sa dakie vibhunā bhuje
     prek
amāo bahūn bhāvāñ jagāmādbhuta darśanān
 23 udīcyā
diśi dharmātmā so 'paśyac chveta parvatam
     kuberasya vihāre ca nalinī
padmabhūitām
 24 saricchre
ṣṭ ca tā ga vīkamāo bahūdakām
     sadā pu
paphalair vkair upetā sphaikopalām
 25 si
havyāghra samākīrā nānāmgagaākulām
     pu
yāśramavatī ramyā nānāmgagaākulām
 26 mandarasya pradeśā
ś ca kinarodgīta nāditān
     hemarūpyamayai
śṛṅgair nānauadhi vidīpitān
     tathā mandārav
kaiś ca pupitair upaśobhitān
 27 snigdhāñ janacayākāra
saprāpta kālaparvatam
     pu
ya himavata pāda maimanta ca parvatam
     brahma tu
ga nadīś cānyās tathā janapadān api
 28 suś
ṛṅga śataśṛṅga ca śaryāti vanam eva ca
     pu
yam aśvaśira sthāna sthānam ārtharvaasya ca
 29 v
ṛṣadaśa ca śailendra mahāmandaram eva ca
     apsarobhi
samākīra kinaraiś copaśobhitam
 30
ś ca śailān vrajan pārtha prekate saha keśava
     śubhai
prasravaair juṣṭān hemadhātuvibhūitān
 31 candraraśmiprakāśā
pthivī puramālinīm
     samudrā
ś cādbhutākārān apaśyad bahulākarān
 32 viyad dyā
pthivī caiva paśyan viṣṇupade vrajan
     vismita
saha kṛṣṇena kipto bāa ivātyagāt
 33 grahanak
atrasomānā sūryāgnyoś ca samatviam
     apaśyata tadā pārtho jvalantam iva parvatam
 34 samāsādya tu ta
śaila śailāgre samavasthitam
     taponitya
mahātmānam apaśyad vṛṣabhadhvajam
 35 sahasram iva sūryā
ā dīpyamāna svatejasā
     śūlina
jaila gaura valkalājinavāsasam
 36 nayānāmnā
sahasraiś ca vicitrāga mahaujasam
     pārtavyā sahita
deva bhūtasaghaiś ca bhāsvarai
 37 gītavāditrasa
hrādais tālalāsya samanvitam
     valgitāspho
itotkruṣṭai puyagandhaiś ca sevitam
 38 stūyamāna
stavair divyair munibhir brahmavādibhi
     goptāra
sarvabhūtānām ivāsa dharam acyutam
 39 vāsudevas tu ta
dṛṣṭvā jagāma śirasā kitim
     pārthena sahadharmātmā g
ṛṇan brahma sanātanam
 40 lokādi
viśvakarmāam ajam īśānam avyayam
     manasa
paramā yoni kha vāyu jyotiā nidhim
 41 sra
ṣṭāra vāridhārāā bhuvaś ca prakti parām
     devadānava yak
āā mānavānā ca sādhanam
 42 yoginā
parama brahma vyakta brahmavidā nidhim
     carācarasya sra
ṣṭāra pratihartāram eva ca
 43 kālakopa
mahātmāna śakra sūryaguodayam
     avandata tadā k
ṛṣṇo vāmanobuddhikarmabhi
 44 ya
prapaśyanti vidvāsa sūkmādhyātma padaiia
     tam aja
kāraātmāna jagmatu śaraa bhavam
 45 arjunaś cāpi ta
deva bhūyo bhūyo 'bhyavandata
     jñātvaika
bhūtabhavyādi sarvabhūtabhavodbhavam
 46 tatas tāv āgatau śarva
provāca prahasann iva
     svāgata
naraśreṣṭhāv uttiṣṭhetā gataklamau
     ki
ca vām īpsita vīrau manasa kipram ucyatām
 47 yena kārye
a saprāptau yuvā tat sādhayāmi vām
     vriyatām ātmana
śreyas tat sarva pradadāni vām
 48 tatas tad vacana
śrutvā pratyutthāya ktāñjalī
     vāsudevārjunau śarva
tuṣṭuvāte mahāmatī
 49 namo bhavāya śarvāya rudrāya varadāya ca
     paśūnā
pataye nityam ugrāya ca kapardine
 50 mahādevāya bhīmāya tryambakāya ca śambhave
     īśānāya bhagaghnāya namo 'stv andhakaghātine
 51 kumāra gurave nitya
nīlagrīvāya vedhase
     vilohitaya dhūmrāya vyādhāyānaparājite
 52 nitya
nīlaśikhaṇḍāya śūline divyacakue
     hantre goptre trinetrāya vyādhāya vasuretase
 53 acintyāyāmbikā bhartre sarvadeva stutāya ca
     v
ṛṣadhvajāya pigāya jaine brahmacārie
 54 tapyamānāya salile brahma
yāyājitāya ca
     viśvātmane viśvas
je viśvam āvtya tiṣṭhate
 55 namo namas te sevyāya bhūtānā
prabhave sadā
     brahma vaktrāya śarvāya śa
karāya śivāya ca
 56 namo 'stu vācaspataye prajānā
pataye nama
     namo viśvasya pataye mahata
pataye nama
 57 nama
sahasraśirase sahasrabhuja manyave
     sahasranetra pādāya namo 'sa
khyeyakarmae
 58 namo hira
yavarāya hirayakavacāya ca
     bhaktānukampine nitya
sidhyatā nau vara prabho
 59 eva
stutvā mahādeva vāsudeva sahārjuna
     prasādayām āsa bhava
tadā hy astropalabdhaye
 60 tato 'rjuna
prītamanā vavande vṛṣabhadhvajam
     dadarśotphulla nayana
samasta tejasā vidhim
 61 ta
copahāra svakta naiśa naityakam ātmana
     dadarśa tryambakābhyāśe vāsudeva niveditam
 62 tato 'bhipūjya manasā śarva
kṛṣṇa ca pāṇḍava
     icchāmy aha
divyam astram ity abhāata śakaram
 63 tata
pārthasya vijñāya varārthe vacana prabhu
     vāsudevārjunau deva
smayamāno 'bhyabhāata
 64 saro 'm
tamaya divyam abhyāśe śatrusūdanau
     tatra me tad dhanur divya
śaraś ca nihita purā
 65 yena devāraya
sarve mayā yudhi nipātitā
     tata ānīyatā
kṛṣṇau sa śara dhanur uttamam
 66 tathety uktvā tu tau vīrau ta
śarva pāradai saha
     prasthitau tat saro divya
divyāścarya śatair vtam
 67 nirdi
ṣṭa yad vṛṣākena puya sarvārthasādhakam
     taj jagmatur asa
bhrāntau naranārāyaāv ṛṣī
 68 tatas tu tat saro gatvā sūryama
ṇḍala sanibham
     nāgam antarjale ghora
dadśāte 'rjunācyutau
 69 dvitīya
cāpara nāga sahasraśirasa varam
     vamanta
vipulā jvālā dadśāte 'gnivarcasam
 70 tata
kṛṣṇaś ca pārthaś ca saspśyāpa ktāñjalī
     tau nāgāv upatasthāte namasyantau v
ṛṣadhvajam
 71 g
ṛṇantau vedaviduau tad brahma śatarudriyam
     aprameya
praamantau gatvā sarvātmanā bhavam
 72 tatas tau rudra māhātmyād dhitvā rūpa
mahoragau
     dhanur bā
aś ca śatrughna tad dvadva samapadyata
 73 tato jag
hatu prītau dhanur bāa ca suprabham
     ājahratur mahātmānau dadatuś ca mahātmane
 74 tata
pārśvād vṛṣākasya brahma cārī nyavartata
     pi
gākas tapasa ketra balavān nīlalohita
 75 sa tad g
hya dhanuśreṣṭha tasthau sthāna samāhita
     vyakar
ac cāpi vidhivat sa śara dhanur uttamam
 76 tasya maurvī
ca muṣṭi ca sthāna cālakya pāṇḍava
     śrutvā mantra
bhava prokta jagrāhācintya vikrama
 77 sarasy eva ca ta
a mumocātibala prabhu
     cakāra ca punar vīras tasmin sarasi tad dhanu

 78 tata
prīta bhava jñātvā smtimān arjunas tadā
     varam āra
yaka datta darśana śakarasya ca
     manasā cintayām āsa tan me sa
padyatām iti
 79 tasya tan matam ājñāya prīta
prādād vara bhava
     tac ca pāśupata
ghora pratijñāyāś ca pāraam
 80 sa
hṛṣṭaromā durdhara kta kāryam amanyata
     vavandatuś ca sa
hṛṣṭo śirobhyā tau maheśvaram
 81 anujñātau k
ae tasmin bhavenārjuna keśavau
     prāptau svaśibira
vīrau mudā paramayā yutau
     indrā vi
ṣṇū yathā prītau jambhasya vadhakākiau

SECTION LVII

"Narada said, 'The heroic king Paurava also, O Srinjaya, we hear, fell a prey to death. That king gave away a thousand times thousand horses that were all white in hue. At the Horse-sacrifice performed by that royal sage, countless number of learned Brahmanas versed in the principles of Siksha 1 and Akshara come from diverse realms. These Brahmanas, purified by the Vedas, by knowledge, and by vows, and liberal and of agreeable countenances, having obtained from the king costly gifts, such as, robes and houses and excellent beds and carpets and vehicles and draft-cattle, were always delighted by actors and dancers and singers, thoroughly competent and well-versed (in their respective art), engaged in spot and ever-striving for their diversion. At each of his Sacrifices in due time he gave away as sacrificial presents ten thousand elephants of golden splendour, with the temporal juice trickling down their bodies, and cars made of gold with standards and banners. He also gave away, as sacrificial presents, a thousand times thousand maidens decked with ornaments of gold, and cars and steeds and elephants for mounting, and houses and fields, and hundreds of kine, by hundreds of thousand, and thousands of cowherds decked with gold. They that are acquainted with the history of the past, sing this song, viz., that in that sacrifice, king Paurava gave away kine with calves, having golden horns and silver hoofs and brass milkpots, and female slaves and male slaves and asses and camels, and sheep, countless in number, and diverse kinds of gems and diverse hill-like mounds of food. That sacrificing king of the Angas successively performed, in the order of their merit, and according to what was competent for his own class, many auspicious sacrifices capable of yielding every object of desire. When such a king, O Srinjaya, died who was superior to thee as regards the four cardinal virtues and who, superior to thee was, therefore, much more superior to thy son, thou shouldst not, saying 'Oh, Swaitya, Oh, Swaitya,' grieve for thy son who performed no sacrifice and made no sacrificial present.'"

 

Book 7
Chapter 58

 

 

 1 [s]
      tayo
savadator eva kṛṣṇa dārukayos tadā
      sātyagād rajanī rājann atha rājānvabudhyata
  2 pa
hanti pāisvanikā māgadhā madhuparkikā
      vailātikāś ca sūtāś ca tu
ṣṭuvu puruarabham
  3 nartakāś cāpy an
tyanta jagur gītāni gāyakā
      kuruva
śasvatārthāni madhura raktakaṇṭhina
  4 m
dagā jharjharā bherya paavānakagomukhā
      ā
ambarāś ca śakhāś ca dundubhyaś ca mahāsvanā
  5 evam etāni sarvā
i tathānyāny api bhārata
      vādayanti sma sa
hṛṣṭā kuśalā sādhu śikitā
  6 sa meghasamanirgho
o mahāñ śabdo 'spśad divam
      pārthiva pravara
supta yudhiṣṭhiram abodhayat
  7 pratibuddha
sukha supto mahārhe śayanottame
      utthāyāvaśyakāyārtha
yayau snānagha tata
  8 tata
śuklāmbarā snātās taruāṣṭottara śatam
      snāpakā
kāñcanair kumbhai pūrai samupatasthire
  9 bhadrāsane sūpavi
ṣṭa paridhāyāmbara laghu
      sasnau candanasa
yuktai pānīyair abhimantritai
  10 utsādita
kaāyea balavadbhi suśikitai
     āpluta
sādhivāsena balena ca sugandhinā
 11 hari
ā candanenāgam anulipya mahābhuja
     sragvī cākli
ṣṭavasana prāmukha prāñjali sthita
 12 jajāpa japya
kaunteya satā mārgam anuṣṭhita
     tato 'gniśara
a dīpta praviveśa vinītavat
 13 samiddha
sa pavitrābhir agnim āhutibhis tathā
     mantrapūtābhir arcitvā niścakrāma g
hāt tata
 14 dvitīyā
puruavyāghra kak nikramya pārthiva
     tatra vedavido viprān apaśyad brāhma
arabhān
 15 dāntān veda vratasnātān snātān avabh
theu ca
     sahasrānucarān saurān a
ṣṭau daśaśatāni ca
 16 ak
atai sumanobhiś ca vācayitvā mahābhuja
     tān dvijān madhu sarpirbhyā
phalai śreṣṭhai sumagalai
 17 prādāt kāñcanam ekaika
nika viprāya pāṇḍava
     ala
kta cāśvaśata vāsāṣṭāś ca dakiā
 18 tathā gā
kapilā dogdhrī sarabhāṇḍunandana
     hemaś
ṛṅgī rūpyakharā dattvā cakre pradakiam
 19 svastikān vardhamānā
ś ca nandyāvartāś ca kāñcanā
     mālya
ca jalakumbhāś ca jvalita ca hutāśanam
 20 pūr
āny akata pātrāi rucakān rocanās tathā
     svala
k śubhā kanyā dadhi sarpirmadhūdakam
 21 pa
galyān pakiaś caiva yac cānyad api pūjitam
     d
ṛṣṭvā spṛṣṭvā ca kaunteyo bāhya kakyām agāt tata
 22 tatas tasya mahābāhos ti
ṣṭhata paricārakā
     sauvar
a sarvatobhadra muktā vaiūrya maṇḍitam
 23 parārdhyāstara
āstīra sottarac chadam ddhimat
     viśvakarma k
ta divyam upajahrur varāsanam
 24 tatra tasyopavi
ṣṭasya bhūaāni mahātmana
     upajahrur mahārhā
i pre śubhrāi sarvaśa
 25 yuktābhara
a veasya kaunteyasya mahātmana
     rūpam āsīn mahārāja dvi
atā śokavardhanam
 26
ṇḍaraiś candraraśmyābhair hemadaṇḍaiś ca cāmarai
     dodhūyamāna
śuśubhe vidyudbhir iva toyada
 27 sa
stūyamāna sūtaiś ca vandyamānaś ca bandibhi
     upagīyamāno gandharvair āste sma kurunandana

 28 tato muhūrtād āsīt tu bandhinā
nisvano mahān
     nemigho
aś ca rathinā khuraghoaś ca vājinām
 29 hrādena gajagha
ṇṭānā śakhānā ninadena ca
     narā
ā padaśabdaiś ca kampatīva sma medinī
 30 tata
śuddhāntam āsādya jānubhyā bhūtale sthita
     śirasā vandanīya
tam abhivandya jagatpatim
 31 ku
ṇḍalī baddhanistriśa sanaddha kavaco yuvā
     abhipra
amya śirasā dvāstho dharmātmajāya vai
     nyavedayad dh
ṛṣīkeśam upayāta mahātmane
 32 so 'bravīt puru
avyāghra svāgatenaiva mādhavam
     arghya
caivāsana cāsmai dīyatā paramārcitam
 33 tata
praveśya vārṣṇeyam upaveśya varāsane
     satk
tya satktas tena paryapcchad yudhiṣṭhira

 

 

SECTION LVIII

"Narada said, Usinara's son, Sivi also, O Srinjaya, we hear, fell a prey to death. That king had, as it were, put a leathern girdle around the earth, making the earth with her mountains and islands and seas and forests resound with the clatter of his car. The vanquisher of foes, viz., king Sivi. always slew the foremost of foes. He performed many sacrifices with presents in profusion unto the Brahmanas. That monarch of great prowess and great intelligence had acquired enormous wealth. In battle: he won the applause of all Kshatriyas. 1 Having brought the whole earth under subjection, he performed many Horse-sacrifices, without any obstruction, which were productive of great merit giving away (as sacrificial present) a thousand crores of golden nishkas, and many elephants and steeds and other kinds of animals, much grain, and many deer and sheep. And king Sivi gave away the sacred earth consisting of diverse kinds of soil unto the Brahmanas. Indeed, Usinara's son, Sivi, gave away as many kine as the number of rain-drops showered on the earth, or the number of stars in the firmament, or the number of sand-grains or, the bed of Ganga, or the number of rocks that constitute the mountain called Meru, or the number of gems or of (aquatic) animals in the ocean. The Creator himself hath not met with and will not meet within the past, the present, or the future, another king capable of bearing the burdens that king Sivi bore. Many were the sacrifices, with every kind of rites, that king Sivi performed. In those sacrifices, the stakes, the carpets, the houses, the walls, and the arches, were all made of gold. Food and drink, agreeable to the taste and perfectly clean were kept in profusion. And the Brahmanas that repaired to them could be counted by myriads and myriads. Abounding with viands of every description, nothing but agreeable words such as give away and take were heard there. Milk and curds were collected in large lakes. In his sacrificial compound, there were rivers of drink and white hills of food. 'Bathe, and drink and eat as ye like,' these were the only words heard there. Gratified with his righteous deeds, Rudra granted Sivi a boon, saying, As thou givest away, let thy wealth, thy devotion,--thy fame, thy religious acts, the love that all creatures bear thee, and the heaven (thou attain), be all inexhaustible.' Having obtained all these desirable boons, even Sivi, when the time came, left this world for heaven. When, O Srinjaya, he died who was superior to thee, was much superior to thy son, thou shouldst not, saying, 'Oh, Swaitya, Oh, Swaitya', grieve for thy son who performed no sacrifice and made no sacrificial present.'"

 

 

 

Book 7
Chapter 59

 

 

 

 1 [y]
      mukhena rajanī vyu
ṣṭā kac cit te madhusūdana
      kac cij jñānāni sarvā
i prasannāni tavācyuta
  2 [s]
      vāsudevo 'pi tad yukta
paryapcchad yudhiṣṭhiram
      tata
kattā praktayo nyavedayad upasthitā
  3 anujñātaś ca rājñā sa prāveśayata ta
janam
      virā
a bhīmasena ca dhṛṣṭadyumna ca sātyakim
  4 śikha
ṇḍina yamau caiva cekitāna ca kekayān
      yuyutsu
caiva kauravya pāñcālya cottamaujasam
  5 ete cānye ca bahava
katriyā atriyarabham
      upatasthur mahātmāna
viviśuś cāsaneu te
  6 ekasminn āsane vīrāv upavi
ṣṭau mahābalau
      k
ṛṣṇaś ca yuyudhānaś ca mahātmānau mahādyutī
  7 tato yudhi
ṣṭhiras teā śṛṇvatā madhusūdanam
      abravīt pu
ṇḍarīkākam ābhāya madhura vaca
  8 eka
tvā vayam āśritya sahasrākam ivāmarā
      prārthayāmo jaya
yuddhe śāśvatāni sukhāni ca
  9 tva
hi rājyavināśa ca dviadbhiś ca nirākriyām
      kleśā
ś ca vividhān kṛṣṇa sarvās tān api vettha na
  10 tvayi sarveśa sarve
ām asmāka bhakta vatsala
     sukham āyattam atyartha
yātrā ca madhusūdana
 11 sa tathā kuru vār
ṣṇeya yathā tvayi mano mama
     arjunasya yathāsatyā pratijñā syāc cikīr
itā
 12 sa bhavā
s tārayatv asmād dukhāmara mahāravāt
     pāra
titīratām adya phalvo no bhava mādhava
 13 na hi tat kurute sa
khye kārtavīrya samas tv api
     rathī yat kurute k
ṛṣṇasārathir yatnam āsthita
 14 [vāsu]
     sāmare
v api lokeu sarveu ca tathāvidha
     śarāsanadhara
kaś cid yathā pārtho dhanajaya
 15 vīryavān astrasa
panna parākrānon mahābala
     yuddhaśau
ṇḍa sadāmarī tejasā paramo nṛṇām
 16 sa yuvā v
ṛṣabhaskandho dīrghabāhur mahābala
     si
harabha gati śrīmān dviatas te haniyati
 17 aha
ca tat kariyāmi yathā kuntīsuto 'rjuna
     dhārtarā
ṣṭrasya sainyāni dhakyaty agnir ivotthita
 18 adya ta
pāpakarmāa kudra saubhadra ghātinam
     apunardarśana
mārgam iubhi kepsyate 'rjuna
 19 tasyādya g
dhrā śyenāś ca vaa gomāyavas tathā
     bhak
ayiyanti māsāni ye cānye puruādakā
 20 yady asya devā goptāra
sendrā sarve tathāpy asau
     rājadhānī
yamasyādya hata prāpsyati sakule
 21 nihatya saindhava
jiṣṇur adya tvām upayāsyati
     viśoko vijvaro rājan bhava bhūtipurask
ta

 

SECTION LIX

"Narada said, 'Rama, the son of Dasaratha, O Srinjaya, we hear, fell a prey to death. His subjects were as much delighted with him, as a sire is delighted with the children of his loins. Endued with immeasurable energy, countless virtues were there in him. Of unfading glory, Rama, the elder brother of Lakshmana, at the command of his father, lived for fourteen years in the woods, with his wife. That bull among men slew in Janasthana fourteen thousand Rakshasas for the protection of the ascetics. While dwelling there, the Rakshasa called Ravana, beguiling both him and his companion (Lakshmana) abducted his wife, the princess of Videha. Like the Three-eyed (Mahadeva), in days of old, slaying (the Asura) Andhaka, Rama in wrath slew in battle that offender of Pulastya's race who had never before been vanquished by any foe. Indeed, the mighty-armed Rama slew in battle that descendant of Pulastya's race with all his kinsmen and followers, that Rakshasa who was incapable of being slain by the gods and the Asuras together, that wretch who was a thorn unto the gods and the Brahmanas. In consequence of his affectionate treatment of his subjects, the celestials worshipped Rama. Filling the entire earth with his achievements, he was much applauded even by the celestial Rishis. Compassionate unto all creatures, that king, having acquired diverse realms and protected his subjects virtuously, performed a great sacrifice without obstruction. And the lord, Rama, also performed a hundred Horse-sacrifices and the great sacrifice called Jaruthya. And with libations of clarified butter he contributed to Indra's delight. 1 And by these acts of his, Rama conquered hunger and thirst, and all the diseases to which living creatures are subject. Possessed of every accomplishment, he always blazed forth with his own energy. Indeed, Rama, the son of Dasaratha, greatly outshone all creatures. When Rama ruled his kingdom, the Rishis, the gods, and men, all lived together on the earth. The lives of living creatures were never otherwise. The life-breaths also, called Prana, Apana, Samana, and the others, when Rama ruled his kingdom, all performed their functions. All luminous bodies shone brighter, and calamities never occurred. All his subjects were long-lived. None died in youth. The dwellers of heaven highly gratified, used to get, according to (the ordinances of) the four Vedas, libations of clarified butter and other offerings of food made by men. His realms were free from flies and gnats; and of beasts of prey and poisonous reptiles, there were none. And none was of unrighteous tendencies, none was covetous, and none was ignorant. The subjects, of all the (four) orders, were engaged in righteous and desirable acts, When the Rakshasas, about this time obstructed the offerings to the Pitris and the worship of the gods in Janasthana, Lord Rama, slaying them, caused those offerings and that worship to be once more given to the Pitris
p. 122
and the gods. Men were each blessed with a thousand children, and the period of their lives was a thousand years. Seniors had never to perform Sraddhas of their juniors. 1 Youthful in shape, of a dark-blue hue, of red eyes, possessed of the tread of an infuriated elephant, with arms reaching down to the knees, and beautiful and massive, of leonine shoulders, of great strength, and beloved by all creatures, Rama ruled his kingdom for eleven thousand years. His subjects always uttered his name. While Rama ruled his kingdom, the world became extremely beautiful. Taking at last his four kinds of subjects 2 with him Rama went to heaven, having established his own line consisting of eight houses on the earth. When even he died, O Srinjaya, who was superior to thee in respect of the four cardinal virtues and superior to thy son, thou shouldst not lament, saying 'Oh, Swaitya, Oh, Swaitya,' for thy son who performed no sacrifice and made no sacrificial present.'"

 

 

Book 7
Chapter 60

 

 

 

  1 [s]
      tathā sa
bhāatā teā prādurāsīd dhanajaya
      dud
kur bharataśreṣṭha rājāna sasuhd gaam
  2 ta
praviṣṭa śubhā kakyām abhivādyāgrata sthitam
      samutthāyārjuna
premā sasvaje pāṇḍavarabha
  3 mūrdhni cainam upāghrāya pari
vajya ca bāhunā
      āśi
a paramā procya smayamāno 'bhyabhāata
  4 vyaktam arjuna sa
grāme dhruvas te vijayo mahān
      yād
g rūpā hi te chāyā prasannaś ca janārdana
  5 tam abravīt tato ji
ṣṇur mahad āścaryam uttamam
      d
ṛṣṭavān asmi bhadra te keśavasya prasādajam
  6 tatas tat kathayām āsa yathād
ṛṣṭa dhanajaya
      āśvāsanārtha
suh tryambakenasamāgamam
  7 tata
śirobhir avani spṛṣṭvā sarve ca vismitā
      namask
tya vṛṣākāya sādhu sādhv ity athābruvan
  8 anujñātās tata
sarve suhdo dharmasūnunā
      tvaramā
ā susanaddhā hṛṣṭā yuddhāna niryayu
  9 abhivādya tu rājāna
yuyudhānācyutārjunā
      h
ṛṣṭā viniryayus te vai yudhiṣṭhira niveśanāt
  10 rathenaikena durdhar
au yuyudhāna janārdanau
     jagmatu
sahitau vīrāv arjunasya niveśanam
 11 tatra gatvā h
ṛṣīkeśa kalpayām āsa sūtavat
     ratha
rathavarasyājau vānararabha lakaam
 12 sa meghasamanirgho
as taptakāñcanasaprabha
     babhau rathavara
kpta śiśur divasakd yathā
 13 tata
puruaśārdūla sajja sajja purasara
     k
tāhnikāya pārthāya nyavedayata ta ratham
 14 ta
tu loke vara pu kirīī hemavarmabht
     bā
avāāsanī vāha pradakiam avartata
 15 tato vidyā vayov
ddhai kriyāvadbhir jitendriyai
     stūyamāno jayāśībhir āruroha mahāratham
 16 jaitrai
grāmikair mantrai pūrvam eva rathottamam
     abhimantritam arci
mān udaya bhāskaro yathā
 17 sa rathe rathinā
śreṣṭha kāñcane kāñcanāvta
     vibabhau vimalo 'rci
mān merāv iva divākara
 18 anvārurohatu
pārtha yuyudhāna janārdanau
     śaryāter yajñam āyānta
yathendra devam aśvinau
 19 atha jagrāha govindo raśmīn raśmivatā
vara
     mātalir vāsavasyeva v
tra hantu prayāsyata
 20 sa tābhyā
sahita pārtho rathapravaram āsthita
     sahitau bubha śukrābhyā
tamo nighnan yathā śaśī
 21 saindhavasya vadhaprepsu
prayāta śatrupūgahā
     sahāmbupatimitrābhyā
yathendras tārakāmaye
 22 tato vāditranirgho
air magalyaiś ca stavai śubhai
     prayāntam arjuna
sūtā māgadhāś caiva tuṣṭuvu
 23 sa jayāśī
sa puyāha sūtamāgadha nisvana
     yukto vāditragho
ea teā ratikaro 'bhavat
 24 tam anuprayato vāyu
puyagandhavaha śuci
     vavau sa
harayan pārtha dviataś cāpi śoayan
 25 prādurāsan nimittāni vijayāya bahūni ca
     pā
ṇḍavānā tvadīyānā viparītāni māria
 26 d
ṛṣṭvārjuno nimittāni vijayāya pradakiam
     yuyudhāna
mahevāsam ida vacanam abravīt
 27 yuyudhānādya yuddhe me d
śyate vijayo dhruva
     yathā hīmāni li
gāni dśyante śinipugava
 28 so 'ha
tatra gamiyāmi yatra saindhavako npa
     yiyāsur yama lokāya mama vīrya
pratīkate
 29 yathā paramaka
ktya saindhavasya vadhe mama
     tathaiva sumahat k
tya dharmarājasya rakae
 30 sa tvam adya mahābāho rājāna
paripālaya
     yathaiva hi mayā guptas tvayā gupto bhavet tathā
 31 tvayi cāha
parāśvasya pradyumne vā mahārathe
     śaknuyā
saindhava hantum anapeko nararabha
 32 mayy apek
ā na kartavyā katha cid api sātvata
     rājany eva parā gupti
kāryā sarvātmanā tvayā
 33 na hi yatra mahābāhur vāsudevo vyavasthita

     ki
cid vyāpadyate tatra yatrāham api ca dhruvam
 34 evam uktas tu pārthena sātyaki
paravīrahā
     tathety uktvāgamat tatra yatra rājā yudhi
ṣṭhira

 

SECTION LX

"Narada said, 'Even king Bhagiratha, O Srinjaya, we hear, was dead. He caused the shores of Ganga, called after his name Bhagirath to be covered with flights of steps made of gold. 3 Surpassing all kings and all princes, he gave unto the Brahmanas a thousand times thousand damsels decked with ornaments of gold. All those damsels were upon cars. And unto every car were yoked four steeds, and behind each car were a hundred kine. And behind each cow were (many) goats and sheep. King Bhagiratha gave enormous presents at his sacrifices. For that reason a large concourse of men assembled there. Afflicted there with Ganga was much pained. 'Protect Me,' she said and sat down on his lap. And because Ganga thus sat upon his lap in days of old, therefore, she, like the celestial dancer Urvasi came to be regarded as his daughter and was named after his name. And having become the king's daughter, she became his son (by becoming like a son, the means of salvation unto his deceased
p. 123
ancestors). 1 Sweet-speeched Gandharvas of celestial splendour, gratified, sang all this in the hearing of the Rishis, the gods, and human beings. 2 Thus, O Srinjaya, did that goddess, viz., the ocean-going Ganga, select lord Bhagiratha, descendant of Ikshvaku, the performer of sacrifices with profuse gifts (to the Brahmanas), as her father. His sacrifices were always graced with (the presence of) the very gods with Indra at their head. And the gods used to take their respective shares, by removing all impediments, to facilitate those sacrifices in every way. Possessed of great ascetic merit, Bhagiratha gave unto the Brahmanas whatever benefit they desired without obliging them to stir from the place wherever they might entertain those desires. There was nothing which he could withhold from the Brahmanas. Every one received from him everything he coveted. At last, the king ascended to the region of Brahman, through the grace of the Brahmanas. For that object on which the Rishis that subsisted on the rays of the sun used to wait upon the sun and the presiding deity of the sun, for that very object they used to wait upon the lord Bhagiratha, that ornament of the three worlds. When he died, O Srinjaya, who was superior to thee, as regards the four cardinal virtues, and who, superior to thee, was much superior to thy son, thou shouldst not grieve, saying 'Oh, Swaitya, Oh, Swaitya,' for the latter who performed no sacrifice and made no sacrificial present.'"

 

 

 

Book 7
Chapter 61

 

 

 

 1 [dh]
      śvobhūte kim akār
us te dukhaśokasamanvitā
      abhimanyau hate tatra ke vāyudhyanta māmakā

  2 jānantas tasya karmā
i kurava savyasācina
      katha
tat kilbia ktvā nirbhayā brūhi māmakā
  3 putraśokābhisa
tapta kruddha mtyum ivāntakam
      āyānta
puruavyāghra katha dadśur āhave
  4 kapirājadhvaja
sakhye vidhunvāna mahad dhanu
      d
ṛṣṭvā putra paridyūna kim akurvanta māmakā
  5 ki
nu sajaya sagrāme vtta duryodhana prati
      paridevo mahān atra śruto me nābhinandanam
  6 babhūvur ye manogrāhyā
śabdā śrutisukhāvahā
      na śrūyante 'dya te sarve saindhavasya niveśane
  7 stuvatā
nādya śrūyante putrāā śibire mama
      sūtamāgadha sa
ghānā nartakānā ca sarvaśa
  8 śabdena nāditābhīk
ṣṇam abhavad yatra me śruti
      dīnānām adya ta
śabda na śṛṇomi samīritam
  9 niveśane satyadh
te somadattasya sajaya
      āsīno 'ha
purā tāta śabdam aśrauam uttamam
  10 tad adya hīnapu
yo 'ham ārtasvaranināditam
     niveśana
hatotsāha putrāā mama lakaye
 11 vivi
śater durmukhasya citrasenavikarayo
     anye
ā ca sutānā me na tathā śrūyate dhvani
 12 brāhma
ā katriyā vaiśyā ya śi paryupāsate
     dro
aputra mahevāsa putrāā me parāyaam
 13 vita
ṇḍālāpa salāpair hutayācita vanditai
     gītaiśca vividhair i
ṣṭai ramaye yo divāniśam
 14 upāsyamāno bahubhi
kurupāṇḍavasātvatai
     sūta tasya g
he śabdho nādya drauer yathā purā
 15 dro
aputra mahevāsa gāyanā nartakāś ca ye
     atyartham upati
ṣṭhanti teā na śrūyate dhvani
 16 vindānuvindayo
sāya śibire yo mahādhvani
     śrūyate so 'dya na tathā kekayānā
ca veśmasu
 17 nityapramuditānā
ca tālagīta svano mahān
     n
tyatā śrūyate tāta gaānā so 'dya na dhvani
 18 sapta tantūn vitanvānā yam upāsanti yājakā

     saumadatti
śrutanidhi teā na śrūyate dhvani
 19 jyāgho
o brahmaghoaś ca toramāsi rathadhvani
     dro
asyāsīd avirato ghe tan na śṛṇomy aham
 20 nānādeśasamutthānā
gītānā yo 'bhavat svana
     vāditranāditānā
ca so 'dya na śrūyate mahān
 21 yadā prabh
ty upaplavyāc chāntim icchañ janārdana
     āgata
sarvabhūtānām anukampārtham acyuta
 22 tato 'ham abruva
sūta manda duryodhana tadā
     vāsudevena tīrthena putra sa
śāmya pāṇḍavai
 23 kālaprāprtam aha
manye mā tva duryodhanātigā
     śame ced yācamāna
tva pratyākhyāsyasi keśavam
     hitārtham abhijalpanta
na tathāsty aparājaya
 24 pratyāca
ṣṭa sa dāśārham ṛṣabha sarvadhanvinām
     anuneyāni jalpantam anayān nānvapadyata
 25 tato du
śāsanasyaiva karasya ca mata dvayo
     anvavartata hitvā mā
kṛṣṭa kālena durmati
 26 na hy aha
dyūtam icchāmi viduro na praśasati
     saindhavo necchate dyūta
bhīmo na dyūtam icchati
 27 śalyo bhūriśravāś caiva purumitro jayas tathā
     aśvatthāmā k
po droo dyūta necchanti sajaya
 28 ete
ā matam ājñāya yadi varteta putraka
     sa jñātimitra
sa suhc cira jīved anāmaya
 29 ślak
ṣṇā madhurasabhāā jñātimadhye priyavadā
     kulīnā
samatā prājñā sukha prāpsyanti pāṇḍavā
 30 dharmāpek
o naro nitya sarvatra labhate sukham
     pretya bhāve ca kalyā
a prasāda pratipadyate
 31 arhanty ardha
pthivyās te bhoktu sāmarthya sādhanā
     te
ām api samudrāntā pitpaitāmahī mahī
 32 niyujyamānā
sthāsyanti pāṇḍavā dharmavartmani
     santi no jñātayas tāta ye
ā śroyanti pāṇḍavā
 33 śalyasya somadattasya bhī
masya ca mahātmana
     dro
asyātha vikarasya bāhlikasya kpasya ca
 34 anye
ā caiva vddhānā bharatānā mahātmanām
     tvadartha
bruvatā tāta kariyanti vaco hitam
 35 ka
vā tva manyase teā yas tvā brūyād ato 'nyathā
     k
ṛṣṇo na dharma sajahyāt sarve te ca tvad anvayā
 36 mayāpi coktās te vīrā vacana
dharmasahitam
     nānyathā prakari
yanti dharmātmāno hi pāṇḍavā
 37 ity aha
vilapan sūta bahuśa putram uktavān
     na ca me śrutavān mū
ho manye kālasya paryayam
 38 v
kodarārjunau yatra vṛṣṇivīraś ca sātyaki
     uttamaujāś ca pāñcālyo yudhāmanyuś ca durjaya

 39 dh
ṛṣṭadyumnaś ca durdhara śikhaṇḍī cāparājita
     aśmakā
kekayāś caiva katradharmā ca saumaki
 40 caidyaś ca cekitānaś ca putra
pāśyasya cābhibhu
     draupadeyā virā
aś ca drupadaś ca mahāratha
     yamau ca puru
avyāghrau mantrī ca madhusūdana
 41 ka etāñ jātu yudhyeta loke 'smin vai jijīvi
u
     divyam astra
vikurvāān sahareyur aridamā
 42 anyo duryodhanāt kar
āc chakuneś cāpi saubalāt
     du
śāsanacaturthānā nānya paśyāmi pañcamam
 43 ye
ām abhīśu hasta syād vivakseno rathe sthita
     sa
naddhaś cārjuno yodhā teā nāsti parājaya
 44 te
ā mama vilāpānā na hi duryodhana smaret
     hatau hi puru
avyāghrau bhīmadroau tvam āttha me
 45 te
ā vidura vākyānām uktānā dīrghadarśinām
     d
ṛṣṭvemā phalanirvtti manye śocanti putrakā
 46 himātyaye yathā kak
a śuka vāterito mahān
     agnir dahet tathā senā
māmikā sadhanajaya
 47 ācak
va tad dhi na sarva kuśalo hy asi sajaya
     yad upāyāt tu sāyāhne k
tvā pārthasya kilbiam
     abhimanyau hate tāta katham āsīn mano hi va

 48 na jātu tasya karmā
i yudhi gāṇḍīvadhanvana
     apak
tvā mahat tāta sohu śakyanti māmakā
 49 ki
nu duryodhana ktya kara ktya kim abravīt
     du
śāsana saubalaś ca teām evagate api
     sarve
ā samavetānā putrāā mama sajaya
 50 yadv
tta tāta sagrāme mandasyāpanayair bhśam
     lobhānugata durbuddhe
krodhena viktātmana
 51 rājyakāmasya mū
hasya rāgopahata cetasa
     durnīta
vā sunīta vā tan mamācakva sajaya

 

SECTION LXI

"Narada said, 'Dilipa, the son of Havila, too, O Srinjaya, we hear, fell a prey to death. Brahmanas, vested in knowledge of Truth, devoted to the performance of sacrifices, blessed with children and children's children and numbering myriads upon myriads, were present at his hundreds of sacrifices. King Dilipa, having performed various sacrifices, gave away this earth, filled with treasures, unto the Brahmanas. At the sacrifices of Dilipa, the roads were all made of gold. The very gods, with Indra at their head used to come to him regarding him as Dharma himself. The upper and lower rings of his sacrificial stake were made of gold. Eating
p. 124
his Raga-khandavas, many persons, at his sacrifices, were seen to lie down on the roads. While battling over the waters, the two wheels of Dilipa's car never sank in that liquid. This seemed exceedingly wonderful, and never occured to other kings, Even those that saw king Dilipa, that firm bowman, always truthful in speech and giving away profuse gifts at his sacrifices, succeeded in ascending to heaven. In the abode of Dilipa, called also Khattanga, these five sounds were always to be heard, viz., the sound of Vedic recitations, the twang of bows, and Drink, Enjoy, and Eat! When he died, O Srinjaya, who was superior to thee in respect of the four cardinal virtues and who superior to thee, was much superior to thy son, thou shouldst not, saying, 'Oh, Swaitya, Oh, Swaitya,' grieve for thy son who performed no sacrifice and made no sacrificial gifts.'" 1

 

 

Book 7
Chapter 62

 

 

 

1 [s]
      hanta te sa
pravakyāmi sarva pratyakadarśivān
      śuśrū
asva sthiro bhūtvā tava hy apanayo mahān
  2 gatodake setubandho yād
k tādg aya tava
      vilāpo ni
phalo rājan mā śuco bharatarabha
  3 anatikrama
īyo 'ya ktāntasyādbhuto vidhi
      mā śuco bharataśre
ṣṭha diṣṭam etat purātanam
  4 yadi hi tva
purā dyūtāt kunti putra yudhiṣṭhiram
      nivartayethā
putrāś ca na tvā vyasanam āvrajet
  5 yuddhakāle puna
prāpte tadaiva bhavatā yadi
      nivartitā
syu sarabdhā na tvā vyasanam āvrajet
  6 duryodhana
cāvidheyya badhnīteti purā yadi
      kurūn acodayi
yas tva na tvā vyasanam āvrajet
  7 tat te buddhivyabhīcāram upalapsyanti pā
ṇḍavā
      pāñcālā v
ṛṣṇaya sarve ye cānye 'pi mahājanā
  8 sa k
tvā pitkarma tva putra sasthāpya satpathe
      vartethā yadi dharme
a na tvā vyasanam āvrajet
  9 tva
tu prājñatamo loke hitvā dharma sanātanam
      duryodhanasya kar
asya śakuneś cānvagā matam
  10 tat te vilapita
sarva mayā rājan niśāmitam
     arthe niviśamānasya vi
amiśra yathā madhu
 11 na tathā manyate k
ṛṣṇo rājānaṇḍava purā
     na bhī
ma naiva ca droa yathā tvām manyate npa
 12 vyājānata yadā tu tvā
rājadharmād adhaś cyutam
     tadā prabh
ti kṛṣṇas tvā na tathā bahu manyate
 13 paru
āy ucyamānāś ca yathā pārthān upekase
     tasyānubandha
prāptas tvā putrāā rājyakāmukam
 14 pit
paitāmaha rājyam apavtta tadānagha
     atha pārthair jitā
ktsnā pthivī pratyapadyathā
 15
ṇḍunāvarjita rājya kauravāā yaśas tathā
     tataś cābhyadhika
bhūyaṇḍavair dharmacāribhi
 16 te
ā tat tādśa karma tvām āsādya suniphalam
     yat pitryād bhra
śitā rājyāt tvayehāmia gddhinā
 17 yat punar yuddhakāle tva
putrān garhayase npa
     bahudhā vyāharan do
ān na tad adyopapadyate
 18 na hi rak
anti rājāno yudhyanto jīvita rae
     camū
vigāhya pārthānā yudhyante katriyarabhā
 19
tu kṛṣṇārjunau senā sātyakivkodarau
     rak
eran ko nu tā yudhyec camūm anyatra kauravai
 20 ye
ā yodhā guākeśo yeā mantrī janārdana
     ye
ā ca sātyakir goptā yeā goptā vkodara
 21 ko hi tān vi
ahed yoddhu martyadharmā dhanurdhara
     anyatra kauraveyebhyo ye vā te
ā padānugā
 22 yāvat tu śakyate kartum anuraktair janādhipai

     k
atradharmaratai śūrais tāvat kurvanti kauravā
 23 yathā tu puru
avyāghrair yuddha paramasakaam
     kurū
āṇḍavai sārdha tat sarva śṛṇu tattvata

SECTION LXII

"Narada said, 'Mandhatri' the son of Yuvanaswa, O Srinjaya, we hear, fell a prey to death. That king vanquished the gods, the Asuras and men. Those celestials, viz., the twin Aswins, brought him out of his father's womb by a surgical operations. Once on a time, king Yuvanaswa while chasing the deer in the forest, became very thirsty and his steeds also became exceedingly fatigued. Beholding a wreath of smoke, the king (directed by it) went to a sacrifice and drank the sacred sacrificial butter that lay scattered there. (The king, thereupon, conceived). Beholding that Yuvanaswa was quick with child, those best of physicians, viz., the twin Aswins among the celestials, extracted the child from the king's womb. Seeing that child of celestial splendour lying on the lap on his father, the gods said unto one another, 'What shall support this child?' Then Vasava said, 'Let the child suck my fingers,' Thereupon from the fingers of Indra issued milk sweet as nectar. And since Indra from compassion, said, 'He will draw his sustenance from me,' and showed him that kindness, therefore, the gods named that child Mandhatri2 Then jets of milk and clarified butter dropped into the mouth of Yuvanaswa's son from the hand of the high-souled Indra. The boy continued to suck the hand of Indra and by that means to grow. In twelve days he became twelve cubits in stature and endued with great prowess. And he conquered the whole of this earth in the course of a single day. Of virtuous soul, possessed of great intelligence, heroic, devoted to truth and a master of his passions, Mandhatri vanquished, by his bow Janamejaya and Sudhanwan and Jaya and Suna 3 and Vrihadratha and Nriga. And the lands
p. 125
lying between the hill where the sun rises and the hill where he sets, are known to this day as the dominion of Mandhatri. Having performed a hundred Horse-sacrifices and a hundred Rajasuya sacrifices also, he gave away, O monarch, unto the Brahmanas, some Rohita fish made of gold, that were ten Yojanas in length and one Yojana in breadth. Mountains of savoury food and comestibles of diverse kinds, after the Brahmanas had been entertained, were eaten by others, (who came at his sacrifices) and contributed to their gratification. Vast quantities of food and eatables and drink, and mountains of rice, looked beautiful as they stood. Many rivers, having lakes of clarified butter, with diverse kinds of soup for their mire, curds for their froth and liquid honey for their water, looking beautiful, and wafting honey and milk, encircled mountains of solid viands. Gods and Asuras and Men and Yakshas and Gandharvas and Snakes and Birds, and many Brahmanas, accomplished in the Vedas and their branches, and many Rishis came to his sacrifices. Amongst those present there, none was illiterate. King Mandhatri, having bestowed the earth bounded by the seas and full of wealth upon the Brahmanas, at last disappeared like the sun. Filling all the points of the compass with his fame, he repaired to the regions of the righteous. When he died, O Srinjaya, who excelled thee in the four cardinal virtues and who, superior to thee, was much superior to thy son, thou shouldst not grieve, saying, 'Oh, Swaitya, Oh, Swaitya' for the latter who performed no sacrifice and made no sacrificial gift.'"

 

 

Book 7
Chapter 63

 

 

 

1 [s]
      tasyā
niśāyā vyuṣṭāyā droa śastrabh vara
      svāny anīkāni sarvā
i prākrāmad vyūhitu tatha
  2 śūrā
ā garjatā rājan sakruddhānām amariām
      śrūyante sma giriś citrā
parasparavadhaiiām
  3 visphārya ca dhanū
ṃṣy ājau jyā karai parimjya ca
      vini
śvasanta prākrośan kvedānī sadhanajaya
  4 vikośān sutsarūn anye k
tadhārān samāhitān
      pītān ākāśasa
kāśān asīn ke cic ca cikipu
  5 carantas tv asi mārgā
ś ca dhanur mārgāś ca śikayā
      sa
grāmamanasa śūrā dśyante sma sahasraśa
  6 sa gha
ṇṭāś candanādigdhā svaravarja vibhūitā
      samutk
ipya gadāś cānye paryapcchanta pāṇḍavam
  7 anye balamadonmattā
parighair bāhuśālina
      cakru
sabādham ākāśam ucchritendra dhvajopamai
  8 nānāprahara
aiś cānye vicitrasrag alak
      sa
grāmamanasa śūrās tatra tatra vyavasthitā
  9 kvārjuna
kva ca govinda kva ca mānī vkodaray
      kva ca te suh
das teām āhvayanto rae tadā
  10 tata
śakham upādhmāya tvarayan vājina svayam
     itas tatas tān racayan dro
aś ca rativegita
 11 te
v anīkeu sarveu sthitev āhavanandiu
     bhāradvājo mahārāja jayadratham athābravīt
 12 tva
caiva saumadattiś ca karaś caiva mahāratha
     aśvatthāmā ca śalyaś ca v
ṛṣasena kpas tathā
 13 śata
cāśvasahasrāā rathānām ayutāni a
     dviradānā
prabhinnānā sahasrāi caturdaśa
 14 padātīnā
sahasrāi daśitāny ekaviśati
     gavyūti
u trimātreu mām anāsādya tiṣṭhata
 15 tatrastha
tvā na sasohu śaktā devā sa vāsavā
     ki
punaṇḍavā sarve samāśvasihi saindhava
 16 evam ukta
samāśvasta sindhurājo jayadratha
     sa
prāyāt saha gāndhārair vtas taiś ca mahārathai
     varmibhi
sādibhir yattai prāsapāibhir āsthitai
 17 cāmarāpī
ina sarve jāmbūnadavibhūitā
     jayadrathasya rājendra hayā
sādhu pravāhina
     te caiva sapta sāhasrā dvisāhasrāś ca saindhavā

 18 mattānām adhirū
hānā hastyārohair viśāradai
     nāgānā
bhīmarūpāā varmiā raudrakarmiām
 19 adhyardhena sahasre
a putro durmaraas tava
     agrata
sarvasainyānā yotsyamāno vyavasthita
 20 tato du
śāsanaś caiva vikaraś ca tavātmajau
     sindhurājārtha siddhyartham agrānīke vyavasthitau
 21 dīrgho dvādaśa gavyūti
pañcārdhe pañca vistta
     vyūha
sacakraśakao bhāradvājena nirmita
 22 nānā n
patibhir vīrais tatra tatra vyavasthitai
     rathāśvagajapattyoghair dro
ena vihita svayam
 23 paścārde tasya padmas tu garbhavyūha
sudurbhida
     sūcī padmasya madhyastho gū
ho vyūha puna kta
 24 evam eta
mahāvyūha vyūhya droo vyavasthita
     sūcīmukhe mahe
vāsa ktavarmā vyavasthita
 25 anantara
ca kāmbojo jalasadhaś ca māria
     duryodhana
sahāmātyas tadanantaram eva ca
 26 tata
śatasahasrāi yodhānām anivartinām
     vyavasthitāni sarvā
i śakae sūci rakia
 27 te
ā ca pṛṣṭhato rājabalena mahatā vta
     jayadrathas tato rājan sūci pāśe vyavasthita

 28 śaka
asya tu rājendr abhāradvājo mukhe sthita
     anu tasyābhavad bhojo jugopaina
tata svayam
 29 śvetavarmāmbaro
ṣṇīo vyūhorasko mahābhuja
     dhanur visphārayan dro
as tasthau kruddha ivāntaka
 30 patākina
śoa haya vedī kṛṣṇājinadhvajam
     dro
asya ratham ālokya prahṛṣṭā kuravo 'bhavan
 31 siddhacāra
asaghānā vismaya sumahān abhūt
     dro
ena vihita dṛṣṭvā vyūha kubdhāravopama
 32 sa śailasāgara vanā
nānājanapadākulām
     grased vyūha
kiti sarvām iti bhūtāni menire
 33 bahu rathamanujāśvapattināga
; pratibhaya nisvanam adbhutābha rūpam
     ahitah
dayabhedana mahad vai; śakaam avekya kta nananda rājā

 

SECTION LXIII

"Narada said, 'Yayati, the son of Nahusha, O Srinjaya, we hear, fell a prey to death. Having performed a hundred Rajasuyas, a hundred Horse-sacrifices, a thousand Pundarikas, a hundred Vajapeyas, a thousand Atiratras, innumerable Chaturmasyas, diverse Agnishtomas, and many other kinds of sacrifices, in all of which he made profuse gifts unto the Brahmanas, he gave away unto the Brahmanas, having counted it first, the whole of the wealth that existed on the earth in the possession of Mlecchas and other Brahmana-hating people. When the gods and the Asuras were arrayed for battle, king Yayati aided the gods. Having divided the earth into four parts, he gave it away unto four persons. Having performed various sacrifices and virtuously begotten excellent offspring upon (his wives) Devayani, the daughter of Usanas and Sarmishtha, king Yayati, who was like unto a celestial, roved through the celestial woods at his own pleasure, like a second Vasava. Acquainted with all the Vedas, when, however, he found that he was not satiated with the indulgence of his passions, he then, with his wives, retired into the forest, saying this:
p. 126
[paragraph continues] 'Whatever of paddy and wheat and gold and animals and women there are on earth, even the whole of these is not sufficient for one man. Thinking of this, one should cultivate contentment.' Thus abandoning all his desires, and attaining to contentment, the lord Yayati, installing (his son) on his throne, retired into the forest. When he died, O Srinjaya, who was superior to thee in respect of the four cardinal virtues and who, superior to thee, was much superior to thy son, thou shouldst not, saying, 'Oh, Swaitya, Oh, Swaitya', grieve for the latter who performed no sacrifice and made no sacrificial present.'"

 

 

 

Book 7
Chapter 64

 

 

 

 

1 [s]
      tato vyū
hev anīkeu samutkruṣṭeu māria
      tā
yamānāsu bherīu mdageu nadatsu ca
  2 anīkānā
ca sahrāde vāditrāā ca nisvane
      pradhmāpite
u śakheu sanāde lomaharae
  3 abhihārayatsu śanakair bharate
u yuyutsuu
      raudre muhūrte sa
prāpte savyasācī vyadśyata
  4 va
ānā vāyasānā ca purastāt savyasācina
      bahulāni sahasrā
i prākrīas tatra bhārata
  5 b
gāś ca ghorasanādā śivāś cāśiva darśanā
      dak
iena prayātānām asmāka prāadas tathā
  6 sa nirghātā jvalantyaś ca petur ulkā
samantata
      cacāla ca mahīk
tsnā bhaye ghore samutthite
  7 vi
vag vātā sa nirghātā rūkā śarkara varia
      vavyur āyāti kauneye sa
grāme samupasthite
  8 nākulis tu śatānīko dh
ṛṣṭadyumnaś ca pārata
      pā
ṇḍavānām anīkāni prājñau tau vyūhatus tadā
  9 tato rathasahasre
a dviradānā śatena ca
      tribhir aśvasahasraiś ca padātīnā
śatai śarai
  10 adhyardhamātre dhanu
ā sahasre tanayas tava
     agrata
sarvasainyānā sthitvā durmarao 'bravīt
 11 adya gā
ṇḍīvadhanvāna tapanta yuddhadurmadam
     aham āvārayi
yāmi veleva makarālayam
 12 adya paśyantu sa
grāme dhanajayam amaraam
     vi
akta mayi durdharam aśmakūam ivāśmani
 13 eva
bruvan mahārāja mahātmā sa mahāmati
     mahe
vāsair vto rājan mahevāso vyavasthita
 14 tato 'ntaka iva kruddha
sa varja iva vāsava
     da
ṇḍapāir ivāsahyo mtyu kālena codita
 15 śūlapā
ir ivākobhyo varua pāśavān iva
     yugāntāgnir ivārci
mān pradhakyan vai puna prajā
 16 krodhāmar
abaloddhūto nivātakavacāntaka
     jayo jetā sthita
satye pārayiyan mahāvratam
 17 āmuktakavaca
khagī jāmbūnadakirīabht
     śubhra varmāmbara dhara
svagadī cārukuṇḍalī
 18 rathapravaram āsthāya naro nārāya
ānuga
     vidhunvan gā
ṇḍiva sakhye babhau sūrya ivodita
 19 so 'grānīkasya mahata i
upāte dhanajaya
     vyavasthāpya ratha
sajja śakha dadhmau pratāpavān
 20 atha k
ṛṣṇo 'py asabhrānta pārthena saha māria
     prādhmāpayat pāñcajanya
śakhapravaram ojasā
 21 tayo
śakhapraādena tava sainye viśā pate
     āsan sa
hṛṣṭaromāa kampitā gatacetasa
 22 yathā trasanti bhūtāni sarvā
y aśaninisvanāt
     tathā śa
khapraādena vitresus tava sainikā
 23 prasusruvu
śakn mūtra vāhanāni ca sarvaśa
     eva
sa vāhana sarvam āvignam abhavad balam
 24 vya
īdanta narā rājañ śakhaśabdena māria
     visa
jñāś cābhavan ke cit ke cid rājan vitatrasu
 25 tata
kapirmahā nāda saha bhūtair dhvajālayai
     akarod vyāditāsyaś ca bhī
ayas tava sainikān
 26 tatha śa
khāś ca bheryaś ca mdagāś cānakai saha
     punar evābhyahanyanta tava sainyaprahar
aā
 27 nānā vāditrasa
hrādai kveitāsphoitākulai
     si
hanādai sa vāditrai samāhūtair mahārathai
 28 tasmin sutumule śabde bhīrū
ā bhayavardhane
     atīva h
ṛṣṭo dāśārham abravīt pākaśāsani
 29 codayāśvān h
ṛṣīkeśa yatra durmaraa sthita
     etad bhittvā gajānīka
pravekyāmy arivāhinīm
 30 evam ukto mahābāhu
keśava savyasācinā
     acodayad dhayā
s tatra yatra durmaraa sthita
 31 sa sa
prahāras tumula sapravtta sudārua
     ekasya ca bahūnā
ca rathanāganarakaya
 32 tata
sāyakavarea parjanya iva vṛṣṭimān
     parān avākirat pārtha
parvatān iva nīrada
 33 te cāpi rathina
sarve tvaritā ktahastavat
     avākiran bā
ajālais tata kṛṣṇa dhanajayau
 34 tata
kruddho mahābāhur vāryamāa parair yudhi
     śirā
si rathinā pārtha kāyebhyo 'pāharac charai
 35 udbhrāntanayanair vaktrai
sadaṣṭauṣṭha puai śubhai
     saku
ṇḍalaśiras trāair vasudhāsamakīryata
 36 pu
ṇḍarīkavanānīva vidhvastāni samantata
     vinikīr
āni yodhānā vadanāni cakāśire
 37 tapanīyavicitrā
i siktāni rudhirea ca
     ad
śyanta yathā rājan meghasaghā sa vidyuta
 38 śirasā
patatā rājañ śabdo 'bhūt pthivītale
     kālena paripakvānā
tālānā patatām iva
 39 tata
kabandha kaś cit tu dhanur ālambya tiṣṭhati
     kaś cit kha
ga vinikṛṣya bhujenodyamya tiṣṭhati
 40 nānānanta śirā
sy urvyā patitāni nararabhā
     am
ṛṣyamāā kaunteya sagrāme jaya gddhina
 41 hayānām uttamā
gaiś ca hastihastaiś ca medinī
     bāhubhiś ca śirobhiś ca vīrā
ā samakīryata
 42 aya
pārtha kuta pārtha ea pārtha iti prabho
     tava sainye
u yodhānā pārtha bhūtam ivābhavat
 43 anyonyam api cājaghnur ātmānam api cāpare
     pārtha bhūtam amanyanta jagat kālena mohitā

 44 ni
ṣṭananta sa rudhirā visajñā gāhavedanā
     śayānā bahavo vīrā
kīrtayanta suhjjanam
 45 sa bhi
ṇḍipālā sa prāsā sa śaktyṛṣṭi paraśvadhā
     sa niryūhā
sanistriśā sa śarāsanatomarā
 46 sa bā
avarmābharaā sagadāgadā rae
     mahābhujaga sa
kāśā bāhava parighopamā
 47 udve
ṣṭanti viceṣṭanti saveṣṭanti ca sarvaśa
     vega
kurvanti sarabdhā nikttā parameubhi
 48 yo ya
sma samare pārtha pratisarabhate nara
     tasya tasyā
kato bāa śarīram upasarpati
 49 n
tyato rathamārgeu dhanur vyāyacchatas tathā
     na kaś cit tatra pārthasya dadarśāntaram a
v api
 50 yat tasya gha
amānasya kipra vikipata śarān
     lāghavāt pā
ṇḍuputrasya vyasmayanta pare janā
 51 hastina
hastiyantāram aśvam āśvikam eva ca
     abhinat phalguno bā
ai rathina ca sa sārathim
 52 āvartamānam āv
tta yudhyamāna ca pāṇḍava
     pramukhe ti
ṣṭhamāna ca na ka cin na nihanti sa
 53 yathodayan vai gagane sūryo hanti mahat tama

     tathārjuno gajānīkam avadhīt ka
kapatribhi
 54 hastibhi
patitair bhinnais tava sainyam adśyata
     antakāle yathā bhūmir vinikīr
air mahīdharai
 55 yathā madhya
dine sūryo duprekya prāibhi sadā
     tathā dhana
jaya kruddho duprekyo yudhi śatrubhi
 56 tat tathā tava putrasya sainya
yudhi paratapa
     prabhagna
drutam āvignam atīva śarapīitam
 57 māruteneva mahatā meghānīka
vidhūyatā
     prakālyamāna
tat sainya nāśakat prativīkitum
 58 pratodaiś cāpako
ībhir hukārai sādhuv āhitai
     kaśā pār
ṣṇyabhighātaiś ca vāgbhir ugrābhir eva ca
 59 codayanto hayā
s tūra palāyante sma tāvakā
     sādino rathinaś caiva pattayaś cārjunārditā

 60 pār
ṣṇyaguṇṭkuśair nāgāś codayantas tathāpare
     śarai
samohitāś cānye tam evābhimukhā yayau
     tava yodhā hatotsāhā vibhrānta manasas tadā

 

SECTION LXIV

"Narada said, 'Nabhaga's son, Amvarisha, O Srinjaya, we hear, fell a prey to death. Alone he battled a thousand times with a thousand kings. Desirous of victory, those foes, accomplished in weapons, rushed against him in battle from all sides, uttering fierce exclamations. Aided by his strength and activity and the skill he had acquired by practice, he cut off, by the force of his weapons, the umbrellas, the weapons, the standards, the cars, and the lances of those enemies, and dispelled his anxieties. 1 Desirous of saving their lives, those men, doffing their coats of mail, implored him (for mercy). They sought his protection, saying, 'We yield ourselves to thee.' Reducing them to subjection and conquering the whole earth, he performed a hundred sacrifices of the best kind, according to the rites ordained in the scriptures, O sinless one! Food possessed of every agreeable quality was eaten (at those sacrifices) by large classes of people. At those sacrifices, the Brahmanas were respectfully worshipped and greatly gratified. And the regenerate classes ate sweet-meats, and Purikas and Puras, and Apupas and Sashkalis of good taste and large size, and Karambhas and Prithumridwikas, and diverse kinds of dainties, and various kinds of soup, and Maireyaka, and Ragakhandavas, and diverse kinds of confectionary, well-prepared, soft, and of excellent fragrance, and clarified butter, and honey, and milk, and water, and sweet curds, and many kinds of fruits and roots agreeable to the taste. 2 And they that were habituated to wine drank in due time diverse kinds of intoxicating drinks for the sake of the pleasure that those produced, and sang and played upon their musical instruments. Avid others, by thousands, intoxicated with what they drank, danced and merrily sang hymns to the praise of Amvarisha; while others, unable to keep themselves erect, fell down on the earth. In those sacrifices, king Amvarisha gave, as sacrificial presents, the kingdoms of hundreds
p. 127
and thousands of kings unto the ten million priests (employed by him) Having performed diverse sacrifices the king gave unto the Brahmanas, as sacrificial presents, numbers of princes and kings whose coronal locks had undergone the sacred bath, all cased in golden coats of mail, all having white umbrellas spread over their heads, all seated on golden cars, all attired in excellent robes and having large trains of followers, and all bearing their sceptres, and in possession of their treasuries. The great Rishis, seeing what he did, were highly gratified, and said, 'None amongst men in past times did, none in future will be able to do, what king Amvarisha of profuse liberality, is doing now. When he, O Srinjaya, died who was superior to thee in respect of the four cardinal virtues and who superior to thee, was, much more superior to thy son, thou shouldst not, therefore, saying, 'Oh, Swaitya, Oh, Swaitya', grieve for the latter who performed no sacrifice and made no sacrificial present.'"

 

 

Book 7
Chapter 65

 

 

 1 [dh]
      tasmin prabhagne sainyāgre vadhyamāne kirī
inā
      ke nu tatra ra
e vīrā pratyudīyur dhanajayam
  2 āho svic chaka
a vyūha praviṣṭā moghaniścayā
      dro
am āśritya tiṣṭhanta prākāram akutobhayā
  3 [s]
      tathārjunena sa
bhagne tasmis tava bale tadā
      hatavīre hatotsāhe palāyanak
takae
  4 pākaśāsaninābhīk
ṣṇa vadhyamāne śarottamai
      na tatra kaś cit sa
grāme śaśākārjunam īkitum
  5 tatas tava suto rājan d
ṛṣṭvā sainya tathāgatam
      du
śāsano bhśa kruddho yuddhāyārjunam abhyayāt
  6 sa kāñcanavicitre
a kavacena samāvta
      jāmbūnadaśiras trā
a śūras tīvraparākrama
  7 nāgānīkena mahatā grasann iva mahīm imām
      du
śāsano mahārāja savyasācinam āvṛṇot
  8 hrādena gajagha
ṇṭānā śakhānā ninadena ca
      jyā k
epa ninadaiś caiva virāvea ca dantinām
  9 bhūr diśaś cāntarik
a ca śabdenāsīt samāvtam
      sa muhūrta
pratibhayo dārua samapadyata
  10 tān d
ṛṣṭvā patatas tūram akuśair abhicoditān
     vyālamba hastān sa
rabdhān sapakān iva parvatān
 11 si
hanādena mahatā narasiho dhanajaya
     gajānīkam amitrā
ām abhito vyadhamac charai
 12 mahormi
am ivoddhūta śvasanena mahāravam
     kirī
ī tad gajānīka prāviśan makaro yathā
 13
ṣṭhātīta ivāditya pratapan yugasakaye
     dad
śe diku sarvāsu pārtha parapurajaya
 14 khuraśabdena cāśvānā
nemighoea tena ca
     tena cotkru
ṣṭa śabdena jyā ninādena tena ca
     devadattasya gho
ea gāṇḍīvaninadena ca
 15 mandavegatarā nāgā babhūvus te vicetasa

     śarair āśīvi
asparśair nibhinnā savyasācinā
 16 te gajā viśikhais tīk
ṣṇair yudhi gāṇḍīvacoditai
     anekaśatasāhasrai
sarvāgeu samarpitā
 17 ārāva
parama ktvā vadhyamānā kirīinā
     nipetur aniśa
bhūmau chinnapakā ivādraya
 18 apare dantave
ṣṭeu kambheu ca kaeu ca
     śarai
samarpitā nāgā krauñcavad vyanadan muhu
 19 gajaskandhagatānā ca puru
āā kirīinā
     ācchidyantottamā
gāni bhallai sanataparvabhi
 20 saku
ṇḍalānā patatā śirasā dharaītale
     padmānām iva sa
ghātai pārthaś cakre nivedanam
 21 yantrabaddhā vikavacā vra
ārtā rudhirokitā
     bhramatsu yudhi nāge
u manuyā vilalambire
 22 ke cid ekena bā
ena sumuktena patatriā
     dvau trayaś ca vinirbhinnā nipetur dhara
ītale
 23 maurvī
dhanur dhvaja caiva yugānīās tathaiva ca
     rathinā
kuṭṭayām āsa bhallai sanataparvabhi
 24 na sa
dadhan na cāpy asyan na vimuñcan na coddharan
     ma
ṇḍalenaiva dhanuā ntyan pārtha sma dśyate
 25 atividdhāś ca nārācair vamanto rudhira
mukhai
     muhūrtān nipatanty anye vāra
ā vasudhātale
 26 uthitāny aga
eyāni kabandhāni samantata
     ad
śyanta mahārāja tasmin paramasakule
 27 sa cāpā
gulitrāā sa khagadā rae
     ad
śyanta bhujāś chinnā hemābharaa bhūitā
 28 sūpaskarair adhi
ṣṭhānair īā daṇḍakabandhurai
     cakrair vimathitair ak
ai bhagnaiś ca bahudhā yugai
 29 varma cāpaśaraiś caiva vyavakīr
air tatas tata
     sragbhir ābhara
air vastrai patitaiś ca mahādhvajai
 30 nihatair vāra
air aśvai katriyaiś ca nipātitai
     ad
śyata mahī tatra dāruapratidarśanā
 31 eva
duśāsana bala vadhyamāna kirīinā
     sa
prādravan mahārāja vyathita vai sanāyakam
 32 tato du
śāsanas trasta sahānīka śarārdita
     dro
a trātāram ākākañ śakaavyūham abhyagāt

 

 

SECTION LXV

"Narada said, 'King Sasavindu, O Srinjaya, we hear, fell a prey to death. Of great beauty and of prowess incapable of being baffled, he performed diverse sacrifices. That high-souled monarch had one hundred thousand wives. From each of those wives were born a thousand sons. All those princes were endued with great prowess. They performed millions of sacrifices. Accomplished in the Vedas, those kings performed many foremost of sacrifices. All of them were cased (on occasions of battle) in golden coats of mail. And all of them were excellent bowmen. All these princes born of Sasavindu performed Horse-sacrifices. Their father, O best of monarchs, in the Horse-sacrifices he had performed, gave away, (as sacrificial presents), all those sons unto the Brahmanas. Behind each of those princes were hundreds upon hundreds of cars and elephants and fair maidens decked in ornaments of gold. With each maiden were a hundred elephants; with each elephant, a hundred cars; with each car a hundred steeds, adorned with garlands of gold. With each of those steeds were a thousand kine; and with each cow were fifty goats. The highly blessed Sasavindu gave away unto the Brahmanas, in the great Horse-sacrifice of his such unlimited wealth. The king caused as many sacrificial stakes of gold to be made for that great Horse-sacrifice of his as is the number, double of sacrificial stakes of wood in other sacrifices of the kind. There were mountains of food and drink of the height of about two miles each. Upon the completion of' his Horse-sacrifice, thirteen such mountains of food and drink remained (untouched). His kingdom abounded in people that were contented and well-fed. And it was free from all inroads of evil and the people were perfectly happy. Having ruled for many long
p. 128
years, Sasavindu, at last, ascended to heaven. When he died, O Srinjaya, who was superior to thee in respect of the four cardinal virtues and who superior to thee was, therefore, much more superior to thy son, thou shouldst not, saying, 'Oh, Swaitya, Oh Swaitya', grieve for the latter who performed no sacrifice and made no sacrificial present.'"

 

 

 

Book 7
Chapter 66

 

 

1 [s]
      du
śāsana bala hatvā savyasācī dhanajaya
      sindhurāja
parīpsan vai droānīkam upādravat
  2 sa tu dro
a samāsādya vyūhasya pramukhe sthitam
      k
tāñjalir ida vākya kṛṣṇasyānumate 'bravīt
  3 śivena dhyāhi mā
brahma svasti caiva vadasva me
      bhavatprasādād icchāmi prave
ṣṭu durbhidā camūm
  4 bhavān pit
samo mahya dharmarāja samo 'pi ca
      tathā k
ṛṣṇa samaś caiva satyam etad bravīmi te
  5 aśvatthāmā yathā tāta rak
aīyas tavānagha
      tathāham api te rak
ya sadaiva dvijasattama
  6 tava prasādād icchāmi sindhurājānam āhave
      nihantu
dvipadā śreṣṭha pratijñā raka me vibho
  7 evam uktas tadācārya
pratyuvāca smayann iva
      mām ajitvā na bībhatso śakyo jetu
jayadratha
  8 etāvad uktvā ta
droa śaravrātair avākirat
      sa rathāśvadhvaja
tīkṣṇai prahasan vai sa sārathim
  9 tato 'rjuna
śaravrātān droasyāvārya sāyakai
      dro
am abhyardayad bāaghorarūpair mahattarai
  10 vivyādha ca ra
e droam anumānya viśā pate
     k
atradharma samāsthāya navabhi sāyakai puna
 11 tasye
ūn iubhiś chittvā droo vivyādha tāv ubhau
     vi
āgnijvalanaprakhyair iubhi kṛṣṇa pāṇḍavau
 12 iye
a pāṇḍavas tasya bāaiś chettu śarāsanam
     tasya cintayatas tv eva
phalgunasya mahātmana
     dro
a śarair asabhrānto jyā cicchedāśu vīryavān
 13 vivyādha ca hayān asya dhvaja
sārathim eva ca
     arjuna
ca śarair vīra smayamāno 'bhyavākirat
 14 etasminn antare pārtha
sajja ktvā mahad dhanu
     viśe
ayiyann ācārya sarvāstraviduā varam
     mumoca
aśatān bāān ghītvaikam iva drutam
 15 puna
saptaśatān anyān sahasra cānivartinām
     cik
epāyutaśaś cānyās te 'ghnan droasya tā camūm
 16 tai
samyag astair balinā ktinā citrayodhinā
     manu
yavāji mātagā viddhā petur gatāsava
 17 vidrutāś ca ra
e petu sachinnāyudha jīvitā
     rathino rathamukhyebhya
sahayā śarapīitā
 18 cūr
itākipta dagdhānā vajrānilahutāśanai
     tulyarūpā gajā
petur giryagrāmbuda veśmanām
 19 petur aśvasahasrā
i prahatāny arjuneubhi
     ha
sā himavata pṛṣṭhe vāri viprahatā iva
 20 rathāśvadvipapattyoghā
salilaughā ivādbhutā
     yugāntādityaraśmyābha
ṇḍavāsta śarair hatā
 21 ta
ṇḍavāditya śarāśu jāla; kurupravīrān yudhi niṣṭapantam
     sa dro
a megha śaravara vegai; prācchādayan megha ivārka raśmīn
 22 athātyartha vi
ṣṛṣṭtena dviatām asu bhojinā
     ājaghne vak
asi droo nārācena dhanajayam
 23 sa vahvalita sarvā
ga kitikampe yathācala
     dhairyam ālambya bībhatsur dro
a vivyādha patribhi
 24 dro
as tu pañcabhir bāair vāsudevam atāayat
     arjuna
ca trisaptatyā dhvaja cāsya tribhi śarai
 25 viśe
ayiyañ śiya ca dromo rājan parākramī
     ad
śyam arjuna cakre nimeāc charavṛṣṭibhi
 26 prasaktān aptato 'drāk
ma bhāradvājasya sāyakān
     ma
ṇḍalīktam evāsya dhanuś cādśyatādbhutam
 27 te 'bhyayu
samare rājan vāsudevadhanajayau
     dro
a sṛṣṭā subahava kakapatra paricchadā
 28 tad d
ṛṣṭvā tādśa yuddha droa pāṇḍavayos tadā
     vāsudevo mahābuddhi
kāryavattām acintayat
 29 tato 'bravīd vāsudevo dhana
jayam ida vaca
     pārtha pārtha mahābāho na na
kālātyayo bhavet
 30 dro
am utsjya gacchāma ktyam etan mahattaram
     pārthaś cāpy abravīt k
ṛṣṇa yatheṣṭam iti keśava
 31 tata
pradakia ktvā droa prāyān mahābhuja
     pariv
ttaś ca bībhatsur agacchad visjañ śarān
 32 tato 'bravīt smayan dro
a kvedaṇḍava gamyate
     nanu nāma ra
e śatrum ajitvā na nivartase
 33 [arj]
     gurur bhavān an me śatru
śiya putrasamo 'smi te
     na cāsmi sa pumā
l loke yas tvā yudhi parājayet
 34 [s]
     eva
bruvāo bībhatsur jayadrathavadhotsuka
     tvarāyukto mahābāhus tat sainya
samupādravat
 35 ta
cakrarakau pāñcālyau yudhāmanyūttamaujasau
     anvayātā
mahātmānau viśanta tāvaka balam
 36 tato jayo mahārāja k
tavarmā ca sāttvata
     kāmbojaś ca śrutāyuś ca dhana
jayam avārayan
 37 te
ā daśasahasrāi rathānām anuyāyinām
     abhī
āhā śūrasenā śibayo 'tha vasātaya
 38 mācellakā lalitthāś ca kekayā madrakās tathā
     nārāya
āś ca gopālā kāmbojānā ca ye gaā
 39 kar
ena vijitā pūrva sagrāme śūra samatā
     bhāradvāja
purasktya tyaktātmāno 'rjuna prati
 40 putraśokābhisa
tapta kruddha mtyum ivāntakam
     tyajanta
tumule prāān sanaddha citrayodhinam
 41 gāhamānam anīkāni māta
gam iva yūthapam
     mahe
vāsa parākrānta naravyāghram avārayan
 42 tata
pravavte yuddha tumula lomaharaam
     anyonya
vai prārthayatā yodhānām arjunasya ca
 43 jayadratha vadhaprepsum āyānta
puruarabham
     nyavārayanta sahitā
kriyā vyādhim ivotthitam

 

SECTION LXVI

"Narada said, 'Gaya, the son of Amartarayas, O Srinjaya, we hear, fell a prey to death, That king, for a hundred years, ate nothing but what remained of the libations of clarified butter poured into the sacrificial fire. Agni (gratified with his proof of great devotion) offered to give him a boon. Gaya solicited the boon (desired), saying, 'I desire to have a thorough knowledge of the Vedas through ascetic penances, through practice of Brahmacharya, and of vows and rules, and through the grace of my superiors. 1 I desire also inexhaustible wealth, through practice of the duties of my own order and without injury to others. I wish also that I may always be able to make gifts unto the Brahmanas, with devotion. Let me also procreate sons upon wives belonging to my own order and not upon others. Let me be able to give away food with devotion. Let my heart always delight in righteousness. O (Agni) thou supreme cleanser, let no impediment overtake me while I am engaged in acts for the attainment of religious merit.' Saying 'Be it so,' Agni disappeared then and there. And Gaya also, acquiring all he had asked for, subjugated his foes in fair fight. King Gaya then performed, for a full hundred years, diverse kinds of sacrifices with profuse presents unto the Brahmanas and the vows called Chaturmasyas and others. Every year, for a century, the king gave (unto the Brahmanas) one hundred and sixty thousand kine, ten thousand steeds, and one crore gold (nishkas) upon rising (on the completion of his sacrifices). Under every constellation also he gave away the presents ordained for each of these occasions. 2 Indeed, the king performed various sacrifices like another Soma or another Angiras. In his great Horse-sacrifice, king Gaya, making a golden earth, gave her away unto the Brahmanas. In that sacrifice, the stakes of king Gaya were exceedingly costly, being of gold, decked with gems delightful to all creatures. Capable of killing every wish, Gaya gave those stakes unto well-pleased Brahmanas and other people. The diverse classes of creatures dwelling in the ocean, the woods, the islands, the rivers male and female, the waters, the towns, the provinces, and even in heaven, were all gratified with wealth and food distributed at Gaya's sacrifices. And they all said, 'No
p. 129
other sacrifice can come up to this one of Gaya. The sacrificial altar of Gaya was thirty Yojanas in length, six and twenty Yojanas in width, and twenty Yojanas in height. And it was made entirely of gold, and overspread with pearls and diamonds and gems. And he gave away this altar unto the Brahmanas, as also robes and ornaments. And the munificent monarch also gave unto the Brahmanas other presents of the kind laid down (in the scriptures). Upon the completion of that sacrifice five and twenty hills of food remained untouched, and many lakes and several beautifully flowing rivulets of juicy drinks, and many heaps, besides, of robes and ornaments. And in consequence of the merit of that great sacrifice, Gaya came to be well-known in the three worlds. And due to that sacrifice are the eternal Banian and the sacred Brahmasara. When he died, O Srinjaya, who was superior to thee in respect of four cardinal virtues and who superior to thee, was, therefore, much superior to thy son, thou shouldst not, saying, 'Oh, Swaitya, Oh, Swaitya,' grieve for the latter who performed no sacrifice and made no sacrificial present.'"

 

 

Book 7
Chapter 67

 

 

 1 [s]
      sa
niruddhas tu tai pārtho mahābalaparākrama
      druta
samanuyātaś ca droena rathinā vara
  2 kirann i
ugaās tikṣṇān svaraśmīn iva bhāskara
      tāpayām āsa tat sainya
deha vyādhigao yathā
  3 aśvo viddho dhvajaś chinna
sāroha patito gaja
      chatrā
i cāpaviddhāni rathāś cakrair vināk
  4 vidrutāni ca sainyāni śarārtāni samantata

      ity āsīt tumula
yuddha na prājñāyata ki cana
  5 te
ām āyacchatā sakhye parasparam ajihmagai
      arjuno dhvajinī
rājann abhīkṣṇa samakampayat
  6 satyā
cikīramāas tu pratijñā satyasagara
      abhyadravad rathaśre
ṣṭha śoāśva śvetavāhana
  7 ta
droa pañcaviśatyā marmabhidbhir ajihmagai
      antevāsinam ācāryo mahe
vāsa samardayat
  8 ta
tūram iva bībhatsu sarvaśastrabh vara
      abhyadhāvad i
ūn asyann iuvegavighātakān
  9 tasyāśu k
ipato bhallān bhallai sanataparvabhi
      pratyavidhyad ameyātmā brahmāstra
samudīrayan
  10 tad adbhutam apaśyāma dro
asyācāryaka yudhi
     yatamāno yuvā naina
pratyavidhyad yad arjuna
 11 k
arann iva mahāmegho vāridhārā sahasraśa
     dro
a megha pārtha śaila vavara śaravṛṣṭibhi
 12 arjuna
śaravara tad brahmāstreaiva māria
     pratijagrāha tejasvī bā
air bāān viśātayan
 13 dro
as tu pañcaviśatyā śvetavāhanam ārdayat
     vāsudeva
ca saptatyā bāhvor urasi cāśugai
 14 pārthas tu prahasan dhīmān ācārya
sa śaraughiam
     vis
janta śitān bāān avārayata ta yudhi
 15 atha tau vadhyamānau tu dro
ena rathasattamau
     āvarjayetā
durdhara yugāntāgnim ivotthitam
 16 varjayan niśitān bā
ān droa cāpavinistān
     kirī
amālī kaunteyo bhojānīka nyapātayat
 17 so 'ntarā k
tavarmāa kāmboja ca sudakiam
     abhyayād varjayan dro
a mainākam iva parvatam
 18 tato bhojo naravyāghra
dusaha kurusattama
     avidhyat tūr
am avyagro daśabhi kakapatribhi
 19 tam arjuna
śitenājau rājan vivyādha patriā
     punaś cānyais tribhir bā
air mohayann iva sātvatam
 20 bhojas tu prahasan pārtha
vāsudeva ca mādhavam
     ekaika
pañcaviśatyā sāyakānā samārpayat
 21 tasyārjuno dhanuś chittvā vivyādhaina
trisaptabhi
     śarair agniśikhākārai
kruddhāśīvia sanibhai
 22 athānyad dhanur ādāya k
tavarmā mahāratha
     pañcabhi
sāyakais tūra vivyādhorasi bhārata
 23 punaś ca niśitair bā
ai pārtha vivyādha pañcabhi
     ta
pārtho navabhir bāair ājaghāna stanāntare
 24 vi
akta dśyakauneya ktavarma ratha prati
     cintayām āsa vār
ṣṇeyo na na kālātyayo bhavet
 25 tata
kṛṣṇo 'bravīt pārtha ktavarmai mā dayām
     kuru sāmbandhika
ktvā pramathyaina viśātaya
 26 tata
sa ktavarmāa mohayitvārjuna śarai
     abhyagāj javanair aśvai
kāmbojānām anīkinīm
 27 amar
itas tu hārdikhya praviṣṭe śvetavāhane
     vidhunvan sa śara
cāpa pāñcālyābhyā samāgata
 28 cakrarak
au tu pāñcālyāv arjunasya padānugau
     paryavārayad āyāntau k
tavarmā ratheubhi
 29 tāv avidhyat tato bhoja
sarvapāraśavai śarai
     tribhir eva yudhāmanyu
caturbhiś cottamaujasam
 30 tāv apy ena
vivyadhatur daśabhir daśabhi śarai
     sa
cicchidatur apy asya dhvaja kārmukam eva ca
 31 athānyad dhanur ādāya hārdikya
krodhamūrchita
     k
tvā vidhanuau vīrau śaravarair avākirat
 32 tāv anye dhanu
ī sajye ktvā bhoja vijaghnatu
     tenāntare
a bībhatsur viveśāmitra vāhinīm
 33 na lebhāte tu tau dvāra
vāritau ktavarmaā
     dhārtarā
ṣṭrev anīkeu yatamānau nararabhau
 34 anīkāny ardayan yuddhe tvarita
śvetavāhana
     nāvadhīt k
tavarmāa prāptam apy arisūdana
 35 ta
dṛṣṭvā tu tathāyānta śūro rājā śrutāyudha
     abhyadravat susa
kruddho vidhunvāno mahad dhanu
 36 sa pārtha
tribhir ānarchat saptatyā ca janārdanam
     k
uraprea sutīkṣṇena pārtha ketum atāayat
 37 tam arjuno navatyā tu śarā
ā nataparvaām
     ājaghāna bh
śa kruddhas tottrair iva mahādvipam
 38 sa tan na mam
ṛṣe rājan pāṇḍaveyasya vikramam
     athaina
sapta saptatyā nārācānā samārpayat
 39 tasyārjuno dhanuś chittvā śarāvāpa
niktya ca
     ājaghān urasi kruddha
saptabhir nataparvabhi
 40 athānyad dhanur ādāya sa rājā krodhamūrhita

     vāsavi
navabhir bāair bāhvor urasi cārpayat
 41 tato 'rjuna
smayann eva śrutāyudham aridama
     śarair anekasāhasrai
ayām āsa bhārata
 42 aśvā
ś cāsyāvadhīt tūra sārathi ca mahāratha
     vivyādha caina
saptatyā nārācānā mahābala
 43 hatāśva
ratham utsjya sa tu rājā śrutāyudha
     abhyadravad ra
e pārtha gadām udyamya vīryavān
 44 varu
asyātmajo vīra sa tu rājā śrutāyudha
     par
āśā jananī yasya śītatoyā mahānadī
 45 tasya mātābravīd vākya
varua putrakāraāt
     avadhyo 'ya
bhavelloke śatrūā tanayo mama
 46 varu
as tv abravīt prīto dadāmy asmai vara hitam
     divyam astra
sutas te 'ya yanāvadhyo bhaviyati
 47 nāsti cāpy amaratva
vai manuyasya katha cana
     sarve
āvaśya martavya jātena saritā vare
 48 durdhar
as tv ea śatrūā raeu bhavitā sadā
     astrasyāsya prabhāvād vai vyetu te mānaso jvara

 49 ity uktvā varu
a prādād gadā mantrapurasktām
     yām āsādya durādhar
a sarvaloke śrutāyudha
 50 uvāca caina
bhagavān punar eva jaleśvara
     ayudhyati na bhoktavyā sa tvayy eva pated iti
 51 sa tayā vīra ghātinyā janārdanam atā
ayat
     pratijagrāha tā
kṛṣṇa pīnenāsena vīryavān
 52 nākampayata śauri
sā vindhya girim ivānila
     pratyabhyayāt ta
viprohā ktyeva duradhiṣṭhitā
 53 jaghāna cāsthita
vīra śrutāyudham amaraam
     hatvā śrutāyudha
vīra jagatīm anvapadyata
 54 hāhākāro mahā
s tatra sainyānā samajāyata
     svenāstre
a hata dṛṣṭvā śrutāyudham aridamam
 55 ayudhyamānāya hi sā keśavāya narādhipa
     k
iptā śrutāyudhenātha tasmāt tam avadhīd gadā
 56 yathokta
varuenājau tathā sa nidhana gata
     vyasuś cāpy apatad bhūmau prek
atā sarvadhanvinām
 57 patamānas tu sa babhau par
āśāyā priya suta
     sa
bhagna iva vātena bahuśākho vanaspati
 58 tata
sarvāi sainyāni senāmukhyāś ca sarvaśa
     prādravanta hata
dṛṣṭvā śrutāyudham aridamam
 59 tatha kāmbojarājasya putra
śūra sudakia
     abhyayāj javanair aśvai
phalguna śatrusūdanam
 60 tasya pārtha
śarān sapta preayām āsa bhārata
     te ta
śūra vinirbhidya prāviśan dharaītalam
 61 so 'tividdha
śarais tīkṣṇair gāṇḍīvapreitair mdhe
     arjuna
prativivyādha daśabhir kakapatribhi
 62 vāsudeva
tribhir viddhvā puna pārtha ca pañcabhi
     tasya pārtho dhanuś chittvā ketu
ciccheda māria
 63 bhallābhyā
bhśatīkṣṇābhyā ta ca vivyādha pāṇḍava
     sa tu pārtha
tribhir viddhvā sihanādam athānadat
 64 sarvapāraśavī
caiva śakti śūra sudakia
     sa gha
ṇṭā prāhiod ghorā kruddho gāṇḍīvadhanvane
 65 sā jvalantī maholkeva tam āsādya mahāratham
     sa visphuli
gā nirbhidya nipapāta mahītale
 66 ta
caturdaśabhi pārtho nārācai kakapatribhi
     sāśvadhvajadhanu
sūta vivyādhācintya vikrama
     ratha
cānyai subahubhiś cakre viśakala śarai
 67 sudak
ia tu kāmboja moghasakalpavikramam
     bibheda h
di bāena pthu dhārea pāṇḍava
 68 sa bhinnamarmā srastā
ga prabhraṣṭa mukuāgada
     papātābhimukha
śūro yantramukta iva dhvaja
 69 gire
śikha raja śrīmān suśākha supratiṣṭhita
     nirbhagna iva vātena kar
ikāro himātyaye
 70 śete sma nihato bhūmau kāmbojāstara
ocita
     sudarśanīyas tāmrāk
a karinā sa sudakia
     putra
kāmbojarājasya pārthena vinipātita
 71 tata
sarvāi sainyāni vyadravanta sutasya te
     hata
śrutāyudha dṛṣṭvā kāmboja ca sudakiam

 

SECTION LXVII

"Narada said, 'Rantideva, the son of Srinjaya, we hear, fell a prey to death. That high-souled king had two hundred thousand cooks to distribute excellent food, raw and cooked, like unto Amrita, unto the Brahmanas, by day and by night, who might come to his house as guests. 1 The king gave away unto the Brahmanas his wealth acquired by righteous means. Having studied the Vedas, he subjugated his foes in fair fight. Of rigid vows and always engaged in due performance of sacrifices, countless animals, desirous of going to heaven, used to come to him of their own accord. 2 So large was the number of animals sacrificed in the Agnihotra of that king that the secretions flowing from his kitchen from the heaps of skins deposited there caused a veritable river which from this circumstance, came to be called the Charmanwati3 He, incessantly gave away nishkas of bright gold unto the Brahmanas, 'I give thee nishkas.' 'I give thee nishkas,' these were the words incessantly uttered by him. 'I give thee,' 'I give thee' saying these words he gave away thousands of nishkas. And once again, with soft words to the Brahmanas, he gave away nishkas. Having given away, in course of a single day, one crore of such coins, he thought that he had given away very little. And, therefore, he would give away more. Who else is there that would be able to give what
p. 130
he gave? The king gave away wealth, thinking, If I do not give wealth in the hands of Brahmanas, great and eternal grief, without doubt, will be mine.' For a hundred years, every fortnight, he gave unto thousands of Brahmanas a golden bull into each, followed by a century of kine and eight hundred pieces of nishkas. All the articles that were needed for his Agnihotra, and all that were needed for his other sacrifices, he gave away unto the Rishis, including Karukas 1 and water-pots and plates and beds and carpets and vehicles, and mansions and houses, and diverse kinds of trees, and various kinds of viands. Whatever utensils and articles Rantideva possessed were of gold. They that are acquainted with the history of ancient times seeing the superhuman affluence of Rantideva, sing this song, viz., 'We have not seen such accumulated treasures even in the abode of Kuvera; what need be said, therefore, of human beings?' And people wonderingly said, Without doubt, the kingdom of Rantideva is made of gold. 2 On such nights, when guests were assembled in the abode of Rantideva, one and twenty thousand kine were sacrificed (for feeding them). And yet the royal cook adorned with begemmed ear-rings, had to cry out, saying, 'Eat as much soup as you like, for, of meat, there is not as much today as in other days. Whatever gold was left belonging to Rantideva, he gave even that remnant away unto the Brahmanas during the progress of one of his sacrifices. In his very sight the gods used to take the libations of clarified butter poured into the fire for them, and the Pitris the food that was offered to them, in Sraddhas. And all superior Brahmanas used to obtain from him (the means of gratifying) all their desires. When he died, O Srinjaya, who was superior to thee in respect of the four cardinal virtues and who, superior to thee was, therefore, much superior to thy son, thou shouldst not, saying, 'Oh, Swaitya, Oh, Swaitya,' grieve for the latter who performed no sacrifice and made no sacrificial present.'"

 

 

Book 7
Chapter 68

 

 

 

1 [s]
      hate sudak
ie rājan vīre caiva śrutāyudhe
      javenābhyadravan pārtha
kupitā sainikās tava
  2 abhī
āhā śūrasenā śibayo 'tha vasātaya
      abhyavar
as tato rājañ śaravarair dhanajayam
  3 te
ā aṣṭiśatānāryān prāmathnat pāṇḍavai śarai
      te sma bhītā
palāyanta vyāghrāt kudramgā iva
  4 te niv
tya puna pārtha sarata paryavārayan
      ra
e sapatnān nighnanta jigīatan parān yudhi
  5 te
ām āpatatā tūraṇḍīvapreitai śarai
      śirā
si pātayām āsa bāhūś caiva dhanajaya
  6 śirobhi
patitais tatra bhūmir āsīn nirantarā
      abhrac chāyeva caivāsīd dhvā
ka gdhravaair yudhi
  7 te
u tūtsādyamāneu krodhāmarasamanvitau
      śrutāyuś cācyutāyuś ca dhana
jayam ayudhyatām
  8 balinau sparthinau vīrau kulajau bāhuśālinau
      tāv ena
śaravarāi savyadakiam asyatām
  9 tvarāyuktau mahārāja prārthayānau mahad yaśa

      arjunasya vadhaprepsū putrārthe tava dhanvinau
  10 tāv arjuna
sahasrea patriā nataparvaām
     pūrayām āsatu
kruddhau taāga jaladau yathā
 11 śrutāyuś ca tata
kruddhas tomarea dhanajayam
     ājaghāna rathaśre
ṣṭha pītena niśitena ca
 12 so 'tividdho balavatā śatru
ā śatrukarśana
     ājagāma para
moha mohayan keśava rae
 13 etasminn eva kāle tu so 'cyutāyur mahāratha

     śūlena bh
śatīkṣṇena tāayām āsa pāṇḍavam
 14 k
ate kāra sa hi dadau pāṇḍavasya mahātmana
     pārtho 'pi bh
śasaviddho dhvajayaṣṭi samāśrita
 15 tata
sarvasya sainyasya tāvakasya viśā pate
     si
hanādo mahān āsīd dhata matvā dhanajayam
 16 k
ṛṣṇaś ca bhśasatapto dṛṣṭvā pārtha vicetasam
     āśvāsayat suh
dyābhir vāgbhis tatra dhanajayam
 17 tatas tau rathinā
śreṣṭhau labdhalakau dhanajayam
     vāsudeva
ca vārṣṇeya śaravarai samantata
 18 sacakrakūbara ratha
sāśvadhvajapatākinam
     ad
śya cakratur yuddhe tad adbhutam ivābhavat
 19 pratyāśvastas tu bībhatsu
śanakair iva bhārata
     pretarājapura
prāpya puna pratyāgato yathā
 20 sa
channa śarajālena ratha dṛṣṭvā sa keśavam
     śatrū cābhimukhau d
ṛṣṭvā dīpyamānāv ivānalau
 21 prāduścakre tata
pārtha śākram astra mahāratha
     tasmād āsan sahasrā
i śarāā nataparvaām
 22 te jaghnus tau mahe
vāsau tābhyā sṛṣṭāś ca sāyakān
     vicerur ākāśagatā
pārtha bāavidāritā
 23 pratihatya śarā
s tūra śaravegena pāṇḍava
     pratasthe tatra tatraiva yodhayan vai mahārathān
 24 tau ca phalguna bā
aughair vibāhu śirasau ktau
     vasudhām anvapadyetā
vātanunnāv iva drumau
 25 śrutāyu
aś ca nidhana vadhaś caivācyutāyua
     lokavismāpanam abhūt samudrasyeva śo
aam
 26 tayo
padānugān hatvā puna pañcaśatān rathān
     abhyagād bhāratī
senā nighnan pārtho varān varān
 27 śrutāyu
a ca nihata prekya caivācyutāyuam
     ayutāyuś ca sa
kruddho dīrghāyuś caiva bhārata
 28 putrau tayor naraśre
ṣṭhau kaunteya pratijagmatu
     kirantau vividhān bā
ān pitvyasanakarśitau
 29 tāv arjuno muhūrtena śarai
sanataparvabhi
     pre
ayat paramakruddho yamasya sadana prati
 30 lo
ayantam anīkāni dvipa padmasaro yathā
     nāśaknuvan vārayitu
pārtha katriya pugavā
 31 agnās tu gajavāre
a pāṇḍava paryavārayan
     kruddhā
sahasraśo rājañ śikhitā hastisādina
 32 duryodhana samādi
ṣṭā kuñjarai parvatopamai
     prācyāś ca dāk
iātyāś ca kaliga pramukhā n
 33 te
ām āpatatā śīghraṇḍīvapreitai śarai
     nicakarta śirā
sy ugrau bāhūn api subhūaān
 34 tai
śirobhir mahī kīrā bāhubhiś ca sahāgadai
     babhau kanakapā
āā bhujagair iva sav
 35 bāhavo viśikhaiś chinnā
śirāsy unmathitāni ca
     cyavamānāny ad
śyanta drumebhya iva pakia
 36 śarai
sahasraśo viddhā dvipā prasruta śoitā
     vyad
śyantādraya kāle gairikāmbusravā iva
 37 nihatā
śerate smānye bībhatsor niśitai śarai
     gajap
ṛṣṭha gatā mlecchā nānā viktadarśanā
 38 nānāve
adharā rājan nānāśastraughasav
     rudhire
ānuliptāgā bhānti citrai śarair hatā
 39 śo
ita nirvamanti sma dvipā pārtha śarāhatā
     sahasraśaś chinnagātrā
sārohā sapadānugā
 40 cukruśuś ca nipetuś ca babhramuś cāpare diśa

     bh
śa trasāś ca bahudhā svānena mamdur gajā
     sāntarāyudhikā mattā dvipās tīk
ṣṇaviopamā
 41 vidanty asuramāyā
ye sughorā ghoracakua
     yavanā
pāradāś caiva śakāś ca sunikai saha
 42 yo yoniprabhavā mlecchā
kālakalpā prahāria
     dārvābhisārā daradā
puṇḍrāś ca saha bāhlikai
 43 na te sma śakyā
sakhyātu vrātā śatasahasraśa
     v
ṛṣṭis tathāvidhā hy āsīc chalabhānām ivāyati
 44 abhrac chāyām iva śarai
sainye ktvā dhanajaya
     mu
ṇḍārdha muṇḍajailān aśucīñ jailānanān
     mlecchān aśātayat sarvān sametān astramāyayā
 45 śaraiś ca śataśo viddhās te sa
ghā saghacāria
     prādravanta ra
e bhītā girigahvaravāsina
 46 gajāśvasādi mlecchānā
patitānā śatai śarai
     va
ā kakā vkā bhūmāv apivan rudhira mudā
 47 pattyaśvarathanāgaiś ca pracchannak
tasakramām
     śaravar
a plavā ghorā keśaśaivalaśāvalām
     prāvartayan nadīm ugrā
śoitaughataragiīm
 48 śiras trā
akudramatsyā yugānte kālasabhtām
     akarod gajasa
bādhā nadīm uttaraśoitām
     dehebhyo rājaputrā
ā nāgāśvarathasādinām
 49 yathā sthala
ca nimna ca na syād varati vāsave
     tathāsīt p
thivī sarvā śoitena pariplutā
 50
a sahasrān varān vīrān punar daśaśatān varān
     prāhi
on mtyulokāya katriyān katriyarabha
 51 śarai
sahasraśo viddhā vidhivat kalpitā dvipā
     śerate bhūmim āsādya śailā vajrahatā iva
 52 sa vājirathamāta
gān nighnan vyacarad arjuna
     prabhinna iva māta
go mdnan naa vanam yathā
 53 bhūri drumalatā gulma
śukendhanatṛṇolapam
     nirdahed analo 'ra
ya yathā vāyusamīrita
 54 sainyāra
ya tava tathā kṛṣṇānila samīrita
     śarārcir adahat kruddha
ṇḍavāgnir dhanajaya
 55 śūnyān kurvan rathopasthān mānavai
sastaran mahīm
     prān
tyad iva sabādhe cāpahasto dhanajaya
 56 vajrakalpai
śarair bhūmi kurvann uttaraśoitām
     prāviśad bhāratī
senā sakruddho vai dhanajaya
     ta
śrutāyus tathāmbaṣṭho vrajamāna nyavārayat
 57 tasyārjuna
śarais tīkṣṇai kakapatra paricchadai
     nyapātayad dhayāñ śīghra
yatamānasya māria
     dhanuś cāsyāparaiś chittvā śarai
pārtho vicakrame
 58 amba
ṣṭhas tu gadā ghya krodhaparyākulekaa
     āsasāda ra
e pārtha keśava ca mahāratham
 59 tata
sa prahasan vīro gadām udyamya bhārata
     ratham āvārya gadayā keśava
samatāayat
 60 gadayā tā
ita dṛṣṭvā keśava paravīrahā
     arjuno bh
śasakruddha so 'mbaṣṭha prati bhārata
 61 tata
śarair hemapukhai sagada rathinā varam
     chādayām āsa samare megha
sūryam ivoditam
 62 tato 'parai
śaraiś cāpi gadā tasya mahātmana
     acūr
ayat tadā pārthas tad adbhutam ivābhavat
 63 atha tā
patitā dṛṣṭvā ghyānyā mahatī gadām
     arjuna
vāsudeva ca puna punar atāayat
 64 tasyārjuna
kuraprābhyā sagadāv udyatau bhujau
     cicchedendra dhvajākārau śiraś cānyena patri
ā
 65 sa papāta hato rājan vasudhām anunādayan
     indradhvaja ivots
ṛṣṭo yantranirmukta bandhana
 66 rathānīkāvagā
haś ca vāraāśvaśatair vta
     so 'd
śyata tadā pārtho ghanai sūrya ivāvta

 

 

SECTION LXVIII

"Narada said, 'Dushmanta's son, Bharata, O Srinjaya, we hear, fell a prey to death. While only a child (living) in the forest, he achieved feats incapable of being achieved by others. Endued with great strength, he speedily deprived the very lions, white as snow and armed with teeth and claws, of all their prowess, and dragged them and bound them (at his pleasure). He used to check tigers also, that were fiercer and more ruthless (than lions), and bring them to subjection. Seizing other beasts of
p. 131
prey possessed of great might, and even huge elephants, dyed with red arsenic and spotted with other liquid minerals by their teeth and tusks, he used to bring them to subjection, causing their mouths to become dry, or obliging them to fly away. Possessed of great might, he used also to drag the mightiest of buffaloes. And in consequence of his strength, he checked proud lions by hundreds, and powerful Srimaras and horned rhinoceroses and other animals. Binding them by their necks and crushing them to an inch of their lives, he used to let them go. For those feats of his the regenerate ascetics (with whom he lived) came to call him Sarvadamana (the controller of all). His mother, at last, forbade him from torturing animals in that way. Endued with great prowess he performed a hundred Horse-sacrifices on the banks of the Yamuna, three hundred such sacrifices on the banks of Saraswati, and four hundred on the banks of the Ganga. Having performed these sacrifices, he once more performed a thousand Horse-sacrifices and a hundred Rajasuyas, great sacrifices, in which his gifts also to the Brahmanas were very profuse. Other sacrifices, again, such as the Agnishtoma, the Atiratra, the Uktha and the Viswajit, he performed together with thousands and thousands of Vajapeyas, and completed without any impediment. The son of Sakuntala, having performed all these, gratified the Brahmanas with presents of wealth. Possessed of great fame, Bharata then gave ten thousand billions of coins, made of the most pure gold, unto Kanwa (who had brought up his mother Sakuntala as his own daughter). The gods with Indra at their head, accompanied by the Brahmanas, coming to his sacrifice, set up his sacrificial stake made entirely of gold, and measuring in width a hundred Vyamas1 And imperial Bharata, of noble soul, that victor over all foes, that monarch never conquered by any enemy, gave away unto the Brahmanas beautiful horses and elephants and cars, decked with gold, and beautiful gems of all kinds, and camels and goats and sheep, and slaves--male and female--and wealth, and grains and milch cows with calves, and villages and fields, and diverse kinds of robes, numbering by millions and millions. When he died, O Srinjaya, who was superior to thee in respect of the four cardinal virtues and who superior to thee, was, therefore, much superior to thy son, thou shouldst not, saying, 'Oh, Swaitya, Oh, Swaitya,' grieve for the latter who performed no sacrifice and made no sacrificial present.'



(My humble salutations to the lotus feet of Sreeman Brahmasri K M Ganguliji for the collection)

No comments:

Post a Comment